Occurrences

Arthaśāstra
Avadānaśataka
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Vṛddhayamasmṛti
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Mukundamālā
Rasaratnākara
Rasendracūḍāmaṇi
Ānandakanda
Rasasaṃketakalikā

Arthaśāstra
ArthaŚ, 1, 15, 58.1 tatra yadbhūyiṣṭhā brūyuḥ kāryasiddhikaraṃ vā tat kuryāt //
ArthaŚ, 1, 16, 28.1 sarvaṃ veda bhavān iti brūyāt kāryasiddhikaraṃ vā //
Avadānaśataka
AvŚat, 2, 5.1 atha yaśomatī dārikā tad atyadbhutaṃ devamanuṣyāvarjanakaraṃ prātihāryaṃ dṛṣṭvā mūlanikṛtta iva drumaḥ sarvaśarīreṇa bhagavataḥ pādayor nipatya praṇidhānaṃ kartum ārabdhā anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 4, 4.2 tasya tad atyadbhutaṃ devamanuṣyāvarjanakaraṃ prātihāryaṃ dṛṣṭvā mahān prasāda utpannaḥ /
Buddhacarita
BCar, 2, 28.1 kiṃcinmanaḥkṣobhakaraṃ pratīpaṃ kathaṃ na paśyediti so 'nucintya /
Carakasaṃhitā
Ca, Vim., 3, 7.0 tatra vātam evaṃvidham anārogyakaraṃ vidyāt tadyathā yathartuviṣamam atistimitam aticalam atiparuṣam atiśītam atyuṣṇam atirūkṣam atyabhiṣyandinam atibhairavārāvam atipratihataparasparagatim atikuṇḍalinam asātmyagandhabāṣpasikatāpāṃśudhūmopahatam iti udakaṃ tu khalvatyarthavikṛtagandhavarṇarasasparśaṃ kledabahulam apakrāntajalacaravihaṅgam upakṣīṇajaleśayam aprītikaram apagataguṇaṃ vidyāt deśaṃ punaḥ prakṛtivikṛtavarṇagandharasasparśaṃ kledabahulam upasṛṣṭaṃ sarīsṛpavyālamaśakaśalabhamakṣikāmūṣakolūkaśmāśānikaśakunijambūkādibhis tṛṇolūpopavanavantaṃ pratānādibahulam apūrvavadavapatitaśuṣkanaṣṭaśasyaṃ dhūmrapavanaṃ pradhmātapatatrigaṇam utkruṣṭaśvagaṇam udbhrāntavyathitavividhamṛgapakṣisaṅgham utsṛṣṭanaṣṭadharmasatyalajjācāraśīlaguṇajanapadaṃ śaśvatkṣubhitodīrṇasalilāśayaṃ pratatolkāpātanirghātabhūmikampam atibhayārāvarūpaṃ rūkṣatāmrāruṇasitābhrajālasaṃvṛtārkacandratārakam abhīkṣṇaṃ sasaṃbhramodvegam iva satrāsaruditamiva satamaskam iva guhyakācaritam ivākranditaśabdabahulaṃ cāhitaṃ vidyāt kālaṃ tu khalu yathartuliṅgādviparītaliṅgam atiliṅgaṃ hīnaliṅgaṃ cāhitaṃ vyavasyet imān evaṃdoṣayuktāṃścaturo bhāvāñjanapadoddhvaṃsakarān vadanti kuśalāḥ ato'nyathābhūtāṃstu hitān ācakṣate //
Ca, Śār., 8, 3.0 strīpuṃsayor avyāpannaśukraśoṇitagarbhāśayayoḥ śreyasīṃ prajāmicchatos tadarthābhinirvṛttikaraṃ karmopadekṣyāmaḥ //
Ca, Cik., 2, 3.1 prāṇakāmāḥ śuśrūṣadhvam idam ucyamānam amṛtam ivāparam aditisutahitakaram acintyādbhutaprabhāvam āyuṣyam ārogyakaraṃ vayasaḥ sthāpanaṃ nidrātandrāśramaklamālasyadaurbalyāpaharam anilakaphapittasāmyakaraṃ sthairyakaram abaddhamāṃsaharam antaragnisaṃdhukṣaṇaṃ prabhāvarṇasvarottamakaraṃ rasāyanavidhānam /
Ca, Cik., 2, 3.1 prāṇakāmāḥ śuśrūṣadhvam idam ucyamānam amṛtam ivāparam aditisutahitakaram acintyādbhutaprabhāvam āyuṣyam ārogyakaraṃ vayasaḥ sthāpanaṃ nidrātandrāśramaklamālasyadaurbalyāpaharam anilakaphapittasāmyakaraṃ sthairyakaram abaddhamāṃsaharam antaragnisaṃdhukṣaṇaṃ prabhāvarṇasvarottamakaraṃ rasāyanavidhānam /
Ca, Cik., 2, 3.1 prāṇakāmāḥ śuśrūṣadhvam idam ucyamānam amṛtam ivāparam aditisutahitakaram acintyādbhutaprabhāvam āyuṣyam ārogyakaraṃ vayasaḥ sthāpanaṃ nidrātandrāśramaklamālasyadaurbalyāpaharam anilakaphapittasāmyakaraṃ sthairyakaram abaddhamāṃsaharam antaragnisaṃdhukṣaṇaṃ prabhāvarṇasvarottamakaraṃ rasāyanavidhānam /
Ca, Cik., 2, 3.1 prāṇakāmāḥ śuśrūṣadhvam idam ucyamānam amṛtam ivāparam aditisutahitakaram acintyādbhutaprabhāvam āyuṣyam ārogyakaraṃ vayasaḥ sthāpanaṃ nidrātandrāśramaklamālasyadaurbalyāpaharam anilakaphapittasāmyakaraṃ sthairyakaram abaddhamāṃsaharam antaragnisaṃdhukṣaṇaṃ prabhāvarṇasvarottamakaraṃ rasāyanavidhānam /
Ca, Cik., 2, 3.1 prāṇakāmāḥ śuśrūṣadhvam idam ucyamānam amṛtam ivāparam aditisutahitakaram acintyādbhutaprabhāvam āyuṣyam ārogyakaraṃ vayasaḥ sthāpanaṃ nidrātandrāśramaklamālasyadaurbalyāpaharam anilakaphapittasāmyakaraṃ sthairyakaram abaddhamāṃsaharam antaragnisaṃdhukṣaṇaṃ prabhāvarṇasvarottamakaraṃ rasāyanavidhānam /
Ca, Cik., 3, 174.1 jīrṇajvare rucikaraṃ kuryānmūrdhavirecanam /
Ca, Cik., 1, 4, 4.2 asti nanu vo glānir aprabhāvatvaṃ vaisvaryaṃ vaivarṇyaṃ ca grāmyavāsakṛtam asukham asukhānubandhaṃ ca grāmyo hi vāso mūlam aśastānāṃ tat kṛtaḥ puṇyakṛdbhir anugrahaḥ prajānāṃ svaśarīramavekṣituṃ kālaḥ kālaścāyamāyurvedopadeśasya brahmarṣīṇām ātmanaḥ prajānāṃ cānugrahārtham āyurvedamaśvinau mahyaṃ prāyacchatāṃ prajāpatiraśvibhyāṃ prajāpataye brahmā prajānām alpam āyur jarāvyādhibahulam asukham asukhānubandham alpatvād alpatapodamaniyamadānādhyayanasaṃcayaṃ matvā puṇyatamam āyuḥprakarṣakaraṃ jarāvyādhipraśamanam ūrjaskaram amṛtaṃ śivaṃ śaraṇyamudāraṃ bhavanto mattaḥ śrotumarhatāthopadhārayituṃ prakāśayituṃ ca prajānugrahārthamārṣaṃ brahma ca prati maitrīṃ kāruṇyam ātmanaś cānuttamaṃ puṇyamudāraṃ brāhmamakṣayaṃ karmeti //
Mahābhārata
MBh, 1, 47, 2.2 abravīd vākyasampannaḥ sampadarthakaraṃ vacaḥ //
MBh, 1, 113, 31.5 śṛṇu cedaṃ mahābāho mama prītikaraṃ vacaḥ //
MBh, 2, 67, 4.2 jānann api kṣayakaraṃ nātikramitum utsahe //
MBh, 3, 79, 17.1 manaḥprītikaraṃ bhadre yad bravīṣi sumadhyame /
MBh, 3, 95, 21.2 evam etad yathāttha tvaṃ tapovyayakaraṃ tu me /
MBh, 3, 113, 11.2 krodhapratīkārakaraṃ ca cakre gobhiśca mārgeṣvabhikarṣaṇaṃ ca //
MBh, 3, 264, 13.1 tat pratyayakaraṃ labdhvā sugrīvaṃ plavagādhipam /
MBh, 5, 5, 7.1 sa bhavān preṣayatvadya pāṇḍavārthakaraṃ vacaḥ /
MBh, 5, 144, 19.2 ato 'rthakaram apyetanna karomyadya te vacaḥ //
MBh, 6, 77, 1.3 abravīd bharataśreṣṭhaḥ saṃpraharṣakaraṃ vacaḥ //
MBh, 7, 2, 10.2 athābravīddharṣakaraṃ vacastadā ratharṣabhān sarvamahāratharṣabhaḥ //
MBh, 7, 27, 15.2 dhanuḥ kṣemakaraṃ saṃkhye dviṣatām aśruvardhanam //
MBh, 8, 57, 44.2 lebhe tataḥ pāśupataṃ sughoraṃ trailokyasaṃhārakaraṃ mahāstram //
MBh, 9, 41, 33.2 athānveṣat praharaṇaṃ vasiṣṭhāntakaraṃ tadā //
MBh, 12, 317, 1.2 aśokaṃ śokanāśārthaṃ śāstraṃ śāntikaraṃ śivam /
MBh, 13, 44, 30.2 na vai niṣṭhākaraṃ śulkaṃ jñātvāsīt tena nāhṛtam /
MBh, 13, 126, 28.1 etanno vismayakaraṃ praśaṃsa madhusūdana /
MBh, 13, 126, 44.2 kathayiṣyāmyaharahar buddhidīpakaraṃ nṛṇām //
Manusmṛti
ManuS, 11, 125.1 jātibhraṃśakaraṃ karma kṛtvānyatamam icchayā /
ManuS, 12, 82.2 naiḥśreyasakaraṃ karma viprasyedaṃ nibodhata //
Rāmāyaṇa
Rām, Bā, 15, 17.2 prajākaraṃ gṛhāṇa tvaṃ dhanyam ārogyavardhanam //
Rām, Ār, 47, 27.2 jīvitāntakaraṃ ghoraṃ rāmād vyasanam āpnuhi //
Rām, Yu, 24, 13.2 dhruvaṃ tvāṃ bhajate lakṣmīḥ priyaṃ prītikaraṃ śṛṇu //
Rām, Yu, 31, 3.1 lokakṣayakaraṃ bhīmaṃ bhayaṃ paśyāmyupasthitam /
Rām, Yu, 114, 1.2 śṛṇomyahaṃ prītikaraṃ mama nāthasya kīrtanam //
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 2.2 sarvapāpakṣayakaraṃ śravaṇājñānamahat //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 1, 126.1 jīrṇajvare rucikaraṃ dadyān nasyaṃ virecanam /
AHS, Utt., 7, 19.1 apasmārajvaronmādakāmalāntakaraṃ pibet /
Bṛhatkathāślokasaṃgraha
BKŚS, 16, 18.1 atha niṣkāraṇotkaṇṭhākaram udyānamandiram /
Daśakumāracarita
DKCar, 1, 3, 9.7 parasparamatsareṇa tumulasaṅgarakaramubhayasainyamatikramya samullasadbhujāṭopena bāṇavarṣaṃ tadaṅge vimuñcannarātīn prāharam //
Kāvyālaṃkāra
KāvyAl, 4, 32.2 viparyastaṃ tathaivāhustadvirodhakaraṃ yathā //
Kūrmapurāṇa
KūPur, 2, 18, 6.1 prātaḥsnānaṃ praśaṃsanti dṛṣṭādṛṣṭakaraṃ śubham /
KūPur, 2, 18, 16.2 manaḥśucikaraṃ puṃsāṃ nityaṃ tat snānamācaret //
Liṅgapurāṇa
LiPur, 1, 85, 152.2 aśrīkaraṃ manuṣyāṇām aśuddhaṃ saṃspṛśedyadi //
LiPur, 1, 96, 119.1 apamṛtyupraśamanaṃ mahāśāntikaraṃ śubham /
LiPur, 1, 96, 120.2 viṣagrahakṣayakaraṃ putrapautrādivardhanam //
Matsyapurāṇa
MPur, 11, 28.1 rūpaṃ tava kariṣyāmi lokānandakaraṃ prabho /
Suśrutasaṃhitā
Su, Ka., 8, 137.2 viṣavṛddhikaraṃ cānnaṃ hitvā sambhojanaṃ hitam //
Su, Utt., 47, 55.1 śītaṃ vidhānamata ūrdhvamahaṃ pravakṣye dāhapraśāntikaramṛddhimatāṃ narāṇām /
Tantrākhyāyikā
TAkhy, 1, 225.1 tac ca surabhi puṣṭikaraṃ cecchāmy ahaṃ tvatprasādād āsvādayitum iti //
TAkhy, 2, 162.1 ity ukto dhanavarjitena viduṣā gatvā śmaśāne śavo dāridryān maraṇaṃ varaṃ sukhakaraṃ jñātvā sa tūṣṇīṃ sthitaḥ //
Viṣṇupurāṇa
ViPur, 3, 8, 13.2 anyodvegakaraṃ vāpi toṣyate tena keśavaḥ //
ViPur, 6, 4, 20.2 jyotiṣo 'pi paraṃ rūpaṃ vāyur atti prabhākaram //
Viṣṇusmṛti
ViSmṛ, 5, 110.1 gṛhe pīḍākaraṃ dravyaṃ prakṣipan paṇaśatam //
ViSmṛ, 38, 7.1 jātibhraṃśakaraṃ karma kṛtvānyatamam icchayā /
ViSmṛ, 60, 24.1 loṣṭeṣṭakāparimṛṣṭagudo gṛhītaśiśnaś cotthāyādbhir mṛdbhiścoddhṛtābhir gandhalepakṣayakaraṃ śaucaṃ kuryāt //
Yājñavalkyasmṛti
YāSmṛ, 1, 17.2 gandhalepakṣayakaraṃ śaucaṃ kuryād atandritaḥ //
Śatakatraya
ŚTr, 1, 92.1 sṛjati tāvad aśeṣaguṇakaraṃ puruṣaratnam alaṃkaraṇaṃ bhuvaḥ /
Bhāratamañjarī
BhāMañj, 19, 32.2 antardhānakaraṃ kṣīramāmapātre bhayaṃkaram //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 108.1 vidāhi viṣṭambhakaraṃ doṣahṛt pūtimārutam /
Garuḍapurāṇa
GarPur, 1, 22, 1.2 śivārcanaṃ pravakṣyāmi bhuktimuktikaraṃ param /
GarPur, 1, 94, 4.2 gandhalepakṣayakaraṃ śaucaṃ kuryānmahāvrataḥ //
Mukundamālā
MukMā, 1, 8.2 sukhakaramaparaṃ na jātu jāne haricaraṇasmaraṇāmṛtena tulyam //
Rasaratnākara
RRĀ, Ras.kh., 3, 104.2 krāmaṇārthaṃ piben nityaṃ śīghrasiddhikaraṃ param //
RRĀ, Ras.kh., 4, 36.2 pibeddhāroṣṇapayasā vayaḥstambhakaraṃ nṛṇām //
RRĀ, Ras.kh., 5, 10.1 tatpalārdhaṃ sadā khādeddivyakāyakaraṃ nṛṇām /
Rasendracūḍāmaṇi
RCūM, 15, 32.2 sa hi siddhikaraṃ prāha guṇakāri ca bhāskaraḥ //
Ānandakanda
ĀK, 1, 12, 2.2 vakṣyāmi śṛṇu tatsarvaṃ sadyaḥ siddhikaraṃ priye /
ĀK, 1, 15, 315.1 sukhasevyaṃ sukhakaraṃ jñānadaṃ bhuktidaṃ śucim /
ĀK, 1, 19, 156.1 bhajeduṣṇakaraṃ sarvaṃ śuddhakoṣṭho bhavennaraḥ /
Rasasaṃketakalikā
RSK, 1, 19.2 ūrdhvabhasmakaraṃ yantraṃ sthālikāsampuṭaṃ śṛṇu //