Occurrences

Aitareyabrāhmaṇa
Baudhāyanaśrautasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Vaitānasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa

Aitareyabrāhmaṇa
AB, 7, 21, 3.0 athānūbandhyāyai samiṣṭayajuṣām upariṣṭāt punar no agnir jātavedā dadātu kṣatram punar iṣṭam pūrtaṃ dāt svāheti //
AB, 7, 22, 5.0 athānūbandhyāyai samiṣṭayajuṣām upariṣṭāt //
AB, 7, 24, 2.0 so 'nūbandhyāyai samiṣṭayajuṣām upariṣṭāddhutvāhutim āhavanīyam upatiṣṭheta //
AB, 8, 5, 2.0 sūyate ha vā asya kṣatraṃ yo dīkṣate kṣatriyaḥ san sa yadāvabhṛthād udetyānūbandhyayeṣṭvodavasyaty athainam udavasānīyāyāṃ saṃsthitāyām punar abhiṣiñcanti //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 12, 2.0 tisra ekādaśinyo 'gnīṣomīyo vaiśvadevo 'nūbandhyā //
Gopathabrāhmaṇa
GB, 1, 4, 7, 13.0 mitrāvaruṇābhyām anūbandhyām //
GB, 1, 4, 8, 40.0 atha yad anūbandhyayā yajante mitrāvaruṇāv eva tad devau devate yajante //
Jaiminīyabrāhmaṇa
JB, 2, 129, 11.0 tasyaitā yathāpūrvam anusavanaṃ dakṣiṇā dadāty aṣṭau prātassavane dadāty ekādaśa mādhyaṃdine savane dvādaśa tṛtīyasavane 'nūbaṃdhyāyām ekām //
JB, 2, 129, 17.0 atha yām anūbaṃdhyāyām ekāṃ mitrāvaruṇayor eva tena purodhām āśnuta //
Kauśikasūtra
KauśS, 8, 7, 13.0 sūryasya raśmīn iti karkīṃ sānūbandhyāṃ dadāti //
Kauṣītakibrāhmaṇa
KauṣB, 4, 4, 24.0 maitrāvaruṇī vā anūbandhyā //
KauṣB, 4, 4, 25.0 tad anūbandhyām āpnoti //
Kātyāyanaśrautasūtra
KātyŚS, 6, 10, 8.0 na some 'nūbandhyāvarjam //
KātyŚS, 10, 9, 12.0 pātraprokṣaṇādy ājyāsādanāt savanīyavat parivyayaṇādi maitrāvaruṇī vaśānūbandhyā //
KātyŚS, 20, 8, 23.0 ekaviṃśatiranūbandhyāḥ //
KātyŚS, 21, 1, 16.0 pratidevataṃ tisrastisro 'nūbandhyāḥ pañcottamāyām //
Kāṭhakasaṃhitā
KS, 10, 1, 70.0 yaivāsau maitrāvaruṇī vaśānūbandhyā tām eva tenāpnoti //
Maitrāyaṇīsaṃhitā
MS, 2, 1, 7, 59.0 anūbandhyām evaitenāpnoti //
Vaitānasūtra
VaitS, 3, 14, 10.1 anūbandhyāyām aparājitāyāṃ tiṣṭhantyāṃ sapatnahanam iti kāmaṃ namaskaroti //
Āpastambaśrautasūtra
ĀpŚS, 13, 23, 6.0 maitrāvaruṇīṃ gāṃ vaśām anūbandhyām ālabhate //
ĀpŚS, 13, 23, 10.0 tisro 'nūbandhyā eke samāmananti //
ĀpŚS, 13, 23, 15.0 yaḥ kāmayeta sarvo me yajñaḥ syāt sarasa iti sa etās tisro 'nūbandhyā ālabheta //
ĀpŚS, 13, 23, 16.0 anūbandhyāvapāyāṃ hutāyāṃ dakṣiṇe vedyante yajamānaḥ keśaśmaśru vāpayate //
ĀpŚS, 13, 23, 17.0 anūbandhyāyāḥ paśupuroḍāśam //
ĀpŚS, 18, 20, 4.1 ūrjo naptre svāhety antarā darbhastambe sthāṇau valmīkavapāyāṃ vā hutvāgnaye gṛhapataye svāheti pratyetya gārhapatye hutvaindrīṃ sūtavaśām anūbandhyām ālabhate //
ĀpŚS, 20, 22, 10.1 saurīr nava śvetā vaśā anūbandhyā bhavanti //
ĀpŚS, 20, 24, 15.1 ekādaśānūbandhyāḥ saurīr vaiśvadevīḥ prājāpatyā vā //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 12, 7.1 nedamādiṣu hṛdayaśūlam arvāg anūbandhyāyāḥ //
ĀśvŚS, 9, 2, 7.0 bārhaspatyānūbandhyā //
ĀśvŚS, 9, 2, 11.0 maitrāvaruṇy anūbandhyā //
ĀśvŚS, 9, 2, 19.0 anūbandhyāyāḥ paśupurolāśam ādityam anvāyātayeyuḥ //
ĀśvŚS, 9, 2, 21.0 sauryānūbandhyā //
ĀśvŚS, 9, 2, 24.0 āśviny anūbandhyā //
Śatapathabrāhmaṇa
ŚBM, 3, 8, 5, 11.2 sumitriyā na āpa oṣadhayaḥ santu durmitriyās tasmai santu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti yatra vā etena pracaranty āpaś ca ha vā asmāttāvadoṣadhayaścāpakramyeva tiṣṭhanti tad u tābhir mitradheyaṃ kurute tatho hainaṃ tāḥ punaḥ praviśanty eṣo tatra prāyaścittiḥ kriyate sa vai nāgnīṣomīyasya paśoḥ karoti nāgneyasya vaśāyā evānūbandhyāyai tāṃ hi sarvo 'nu yajñaḥ saṃtiṣṭhata etad u hāsyāgnīṣomīyasya ca paśor āgneyasya ca hṛdayaśūlena caritaṃ bhavati yad vaśāyāś carati //
ŚBM, 4, 5, 1, 5.1 atha maitrāvaruṇīṃ vaśām anūbandhyām ālabhate /
ŚBM, 13, 5, 4, 25.0 udayanīyāyāṃ saṃsthitāyām ekaviṃśatim vaśā anūbandhyā ālabhate maitrāvaruṇīrvaiśvadevīrbārhaspatyā etāsāṃ devatānāmāptyai tadyadbārhaspatyāntyā bhavanti brahma vai bṛhaspatis tad u brahmaṇyevāntataḥ pratitiṣṭhati //
ŚBM, 13, 6, 2, 16.0 udayanīyāyāṃ saṃsthitāyām ekādaśa vaśā anūbandhyā ālabhate maitrāvaruṇīr vaiśvadevīr bārhaspatyā etāsāṃ devatānām āptyai tad yad bārhaspatyā antyā bhavanti brahma vai bṛhaspatis tad u brahmaṇy evāntataḥ pratitiṣṭhati //