Occurrences

Kātyāyanaśrautasūtra
Nyāyasūtra
Divyāvadāna
Kirātārjunīya
Pañcārthabhāṣya
Sāṃkhyatattvakaumudī
Acintyastava
Bhāgavatapurāṇa
Bhāratamañjarī
Gṛhastharatnākara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rājanighaṇṭu
Ānandakanda
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Haribhaktivilāsa
Kauśikasūtradārilabhāṣya
Mugdhāvabodhinī
Śāṅkhāyanaśrautasūtra

Kātyāyanaśrautasūtra
KātyŚS, 1, 3, 5.0 mantrāntaiḥ karmādiḥ sāṃnipātyo 'bhidhānāt //
KātyŚS, 20, 7, 19.0 chāgosrameṣāḥ paśvabhidhānād yathāliṅgam //
Nyāyasūtra
NyāSū, 2, 2, 17.0 kāraṇadravyasya pradeśaśabdenābhidhānāt //
Divyāvadāna
Divyāv, 8, 529.0 atha supriyo mahāsārthavāhastadeva poṣadhe pañcadaśyāṃ śiraḥsnāta upoṣadhoṣito yattatprathamalabdhaṃ maṇiratnaṃ dhvajāgre āropya vācaṃ ca niścārayati yojanasahasrasāmantakena yathepsitāni sattvānāmupakaraṇānyutpadyante sahābhidhānācca yo yenārthī tasya tadvarṣaṃ bhavati //
Divyāv, 8, 533.0 mahābhiṣiktena supriyeṇa mahārājñā dvitīyaṃ maṇiratnaṃ dhvajāgre āropya pūrvavidhinā dviyojanasahasrasāmantakena yathepsitāni sattvānāmupakaraṇānyutpadyantāmiti sahābhidhānācca yo yenārthī tasya tadvarṣati //
Divyāv, 12, 201.1 sahābhidhānāt kālasya rājakumārasya śarīram yathāpaurāṇaṃ saṃvṛttam yathāpi tatra buddhasya buddhānubhāvena devatānāṃ ca devatānubhāvena //
Divyāv, 12, 285.1 sahābhidhānānmuṇḍāḥ saṃvṛttāḥ saṃghāṭīprāvṛtāḥ pātrakaravyagrahastāḥ saptāhāvaropitakeśaśmaśravo varṣaśatopasaṃpannasya bhikṣorīryāpathenāvasthitāḥ //
Kirātārjunīya
Kir, 1, 24.2 tavābhidhānād vyathate natānanaḥ sa duḥsahān mantrapadād ivoragaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 31.0 āha niyamābhidhānād eva hi saṃśayaḥ //
PABh zu PāśupSūtra, 3, 7, 4.0 sā ca sādhakasya phalābhidhānād atidānādiṣvityucyate na pūrvakṛtasukṛtadānavivakṣayā //
PABh zu PāśupSūtra, 3, 12, 10.0 āha avibhaktābhidhānādeva krāthanaspandanādīnāṃ vibhāgasiddhiḥ hasitādivat //
PABh zu PāśupSūtra, 5, 34, 1.0 atra vyutkramābhidhānāc chedaḥ kramaśo yojanīyaḥ //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 3.30 ayuktatvaṃ caiteṣāṃ vigānācchinnamūlatvāt pramāṇaviruddhābhidhānāt kaiścid eva mlecchādibhiḥ puruṣāpasadaiḥ paśuprāyaiḥ parigrahād boddhavyam /
Acintyastava
Acintyastava, 1, 35.2 abhidhānāt pṛthagbhūtam abhidheyaṃ na vidyate //
Bhāgavatapurāṇa
BhāgPur, 3, 5, 11.1 kas tṛpnuyāt tīrthapado 'bhidhānāt sattreṣu vaḥ sūribhir īḍyamānāt /
Bhāratamañjarī
BhāMañj, 13, 1446.1 kṣattrābhidhānātprabhraṣṭaṃ śatruṃ jñātvā pratardane /
Gṛhastharatnākara
GṛRĀ, Āsuralakṣaṇa, 35.0 vivāhe yat kanyāpitre dānaṃ tat kāmyaṃ na mūlyārpaṇaṃ karmmaṇā cātra ṛṣisambandhas tatpativiṣayo yathāyukto vivāhastathāyuktāḥ prajā bhavantītyabhidhānāt tanmithunāyālaṃkuryād iti taddattaṃ rathādikaṃ śataṃ //
Rasaratnasamuccaya
RRS, 8, 28.2 mṛtalohaṃ taduddiṣṭaṃ rekhāpūrṇābhidhānataḥ //
Rasendracūḍāmaṇi
RCūM, 4, 31.2 mṛtaṃ lohaṃ taduddiṣṭaṃ rekhāpūrṇābhidhānataḥ //
Rājanighaṇṭu
RājNigh, Miśrakādivarga, 71.1 itthaṃ nānāmiśrayogābhidhānādenaṃ vargaṃ miśrakākhyaṃ viditvā /
Ānandakanda
ĀK, 1, 25, 29.1 mṛtaṃ lohaṃ taduddiṣṭaṃ rekhāpūrṇābhidhānataḥ /
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 24.1, 2.0 śukro daityaguruḥ kāvya iti kośābhidhānāt ghasro dināhanī vā tv ity amaraḥ //
Haribhaktivilāsa
HBhVil, 5, 38.3 arghyaṃ dadāti devasyety evaṃ skānde'bhidhānataḥ //
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 35, 4.0 vapāśrapaṇyau vapayā pracchādyeti lyababhidhānāt pracchādanaṃ vidhānānte //
Mugdhāvabodhinī
MuA zu RHT, 6, 7.2, 2.0 kiṃ kṛtvā yantrāddolikābhidhānād uddhṛtya yantrād bahir gṛhītveti //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 6, 1, 3.0 yathārtham uttarasyāṃ tatāv arthavikārasyotpattirūpeṇānabhidhānācchabdavikāram ūhaṃ bruvate //