Occurrences

Bhāgavatapurāṇa

Bhāgavatapurāṇa
BhāgPur, 1, 11, 2.2 dādhmāyamānaḥ karakañjasampuṭe yathābjakhaṇḍe kalahaṃsa utsvanaḥ //
BhāgPur, 1, 11, 23.1 prahvābhivādanāśleṣakarasparśasmitekṣaṇaiḥ /
BhāgPur, 1, 12, 33.2 rājā labdhadhano dadhyau nānyatra karadaṇḍayoḥ //
BhāgPur, 1, 19, 26.1 taṃ dvyaṣṭavarṣaṃ sukumārapādakarorubāhvaṃsakapolagātram /
BhāgPur, 2, 3, 21.2 śāvau karau no kurute saparyāṃ harerlasatkāñcanakaṅkaṇau vā //
BhāgPur, 2, 5, 3.2 karāmalakavadviśvaṃ vijñānāvasitaṃ tava //
BhāgPur, 2, 7, 32.2 dhartocchilīndhram iva saptadināni saptavarṣo mahīdhram anaghaikakare salīlam //
BhāgPur, 2, 9, 18.2 babhāṣa īṣatsmitaśociṣā girā priyaḥ priyaṃ prītamanāḥ kare spṛśan //
BhāgPur, 3, 12, 23.2 prāṇād vasiṣṭhaḥ saṃjāto bhṛgus tvaci karāt kratuḥ //
BhāgPur, 3, 19, 3.1 sā hatā tena gadayā vihatā bhagavatkarāt /
BhāgPur, 3, 19, 25.2 kareṇa karṇamūle 'han yathā tvāṣṭraṃ marutpatiḥ //
BhāgPur, 3, 20, 36.1 naikatra te jayati śālini pādapadmaṃ ghnantyā muhuḥ karatalena patatpataṃgam /
BhāgPur, 3, 26, 13.2 vāk karau caraṇau meḍhraṃ pāyur daśama ucyate //
BhāgPur, 3, 28, 27.2 saṃcintayed daśaśatāram asahyatejaḥ śaṅkhaṃ ca tatkarasaroruharājahaṃsam //
BhāgPur, 4, 13, 19.2 gatāsostasya bhūyaste mamanthurdakṣiṇaṃ karam //
BhāgPur, 4, 20, 14.2 hartānyathā hṛtapuṇyaḥ prajānāmarakṣitā karahāro 'ghamatti //
BhāgPur, 4, 25, 28.2 tvadaṅghrikāmāptasamastakāmaṃ kva padmakośaḥ patitaḥ karāgrāt //
BhāgPur, 10, 5, 20.2 jñātvā dattakaraṃ rājñe yayau tadavamocanam //