Occurrences

Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa

Baudhāyanaśrautasūtra
BaudhŚS, 4, 1, 2.0 sa upakalpayate pautudravān paridhīn gulgulu sugandhitejanaṃ śuklām ūrṇāstukāṃ yā petvasyāntarā śṛṅge dve raśane dviguṇāṃ ca triguṇāṃ ca dve vapāśrapaṇī viśākhāṃ cāviśākhāṃ ca hṛdayaśūlaṃ kārṣmaryamayān paridhīn audumbaraṃ maitrāvaruṇadaṇḍaṃ mukhena saṃmitam idhmābarhir idhmaṃ praṇayanīyaṃ plakṣaśākhām iḍasūnaṃ yavān yavamatībhyaḥ saktūn saktuhomāya pṛṣadājyāya dadhi hiraṇyam iti //
BaudhŚS, 4, 4, 4.0 pañcavidhaṃ barhi stīrtvā prastarapāṇiḥ prāṅ abhisṛpya kārṣmaryamayān paridhīn paridadhāti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 5, 6.1 pālāśāḥ kārṣmaryamayā vā śuṣkā vārdrā vā savalkalāḥ //
BhārŚS, 7, 6, 3.0 kārṣmaryamayān paridhīn idhme //
BhārŚS, 7, 6, 6.0 vasāhomahavanīṃ dvitīyāṃ juhūṃ prayunakti pṛṣadājyadhānīṃ dvitīyām upabhṛtaṃ dve ājyasthālyau kumbhīṃ paśuśrapaṇīṃ kārṣmaryamayyau vapāśrapaṇyau dviśūlām ekaśūlāṃ ca hṛdayaśūlaṃ svaruṃ svadhitiṃ raśane plakṣaśākhām audumbaraṃ maitrāvaruṇadaṇḍaṃ yena cārthī bhavati //
Kātyāyanaśrautasūtra
KātyŚS, 6, 5, 7.0 pratiprasthātānvārabhata enaṃ vapāśrapaṇībhyāṃ kārṣmaryamayībhyāṃ viśākhāviśākhābhyām //
Kāṭhakasaṃhitā
KS, 20, 5, 55.0 tāni kārṣmaryeṇāntaradadhata //
KS, 20, 5, 56.0 yat kārṣmaryamayīṃ dakṣiṇata upadadhāti rakṣasām antarhityai //
KS, 20, 5, 58.0 vajro vai kārṣmaryaḥ //
KS, 20, 5, 72.0 iyaṃ vai kārṣmaryamayy asā audumbarī //
Taittirīyasaṃhitā
TS, 5, 2, 7, 25.1 srucāv upadadhāty ājyasya pūrṇāṃ kārṣmaryamayīṃ dadhnaḥ pūrṇām audumbarīm //
TS, 5, 2, 7, 26.1 iyaṃ vai kārṣmaryamayī //
TS, 5, 2, 7, 31.1 dakṣiṇāṃ kārṣmaryamayīm //
TS, 5, 2, 7, 34.1 ājyasya pūrṇāṃ kārṣmaryamayīm //
TS, 5, 2, 7, 36.1 vajraḥ kārṣmaryaḥ //
TS, 6, 2, 1, 48.0 te devāḥ kārṣmaryam apaśyan //
TS, 6, 2, 1, 50.0 te kārṣmaryamayān paridhīn akurvata //
TS, 6, 2, 1, 52.0 yat kārṣmaryamayāḥ paridhayo bhavanti rakṣasām apahatyai //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 6, 7.0 āśvavālaḥ prastara aikṣavī vidhṛtī kārṣmaryamayāḥ paridhayaḥ //
VaikhŚS, 10, 7, 1.0 sruvasvadhitī vedasamavattadhānī dviguṇāṃ dvivyāyāmāṃ triguṇāṃ trivyāyāmāṃ ca raśane dve dviśūlaikaśūlā ca dve kārṣmaryamayyau vapāśrapaṇyau kumbhīṃ hṛdayaśūlaṃ plakṣaśākhāṃ svarum audumbaraṃ maitrāvaruṇadaṇḍam āsyāntaṃ cubukāntaṃ vā prathamaparāpātitaṃ śakalam araṇī suvarṇaśakalāni yena cārthaḥ //
Vārāhaśrautasūtra
VārŚS, 1, 2, 1, 30.1 pālāśaṃ khādiraṃ vāṣṭādaśadārum idhmaṃ saṃnahyati trīṃś ca paridhīn sahaśalkān kārṣmaryamayān bilvapalāśakhadirarohītakodumbarāṇāṃ vā //
VārŚS, 1, 6, 2, 11.7 kārṣmaryamayyau vapāśrapaṇyau /
VārŚS, 2, 1, 6, 16.0 ayam agniḥ sahasriṇa iti srucaṃ kārṣmaryamayīṃ ghṛtasya pūrṇāṃ dakṣiṇataḥ sādayati bhuvo yajñasyeti dadhna audumbarīm uttarataḥ //
Āpastambaśrautasūtra
ĀpŚS, 7, 7, 7.0 trayoviṃśatidārur idhma āśvavālaḥ prastara aikṣavī vidhṛtī kārṣmaryamayāḥ paridhayaḥ //
ĀpŚS, 7, 8, 3.0 sphyam agnihotrahavaṇīṃ vasāhomahavanīṃ dvitīyāṃ juhūṃ pṛṣadājyadhānīṃ dvitīyām upabhṛtaṃ dve ājyasthālyau hṛdayaśūlam asiṃ kumbhīṃ plakṣaśākhāṃ śākhāpavitraṃ kārṣmaryamayyau vapāśrapaṇyau dviśūlām ekaśūlāṃ caudumbaraṃ maitrāvaruṇadaṇḍam āsyadaghnaṃ cubukadaghnaṃ vā raśane ca //
ĀpŚS, 16, 1, 7.0 ṛcā stomaṃ samardhayety aparaṃ caturgṛhītaṃ gṛhītvā devasya tvā savituḥ prasava iti caturbhir abhrim ādatte vaiṇavīṃ kalmāṣīṃ suṣirām asuṣirāṃ vobhayataḥkṣṇūm anyatarataḥkṣṇūṃ vā prādeśamātrīm aratnimātrīṃ vyāyāmamātrīm aparimitāṃ vā khādirīṃ pālāśīm audumbarīm arkamayīṃ kārṣmaryamayīṃ vaikaṅkatīṃ śamīmayīṃ vā yo vā yajñiyo vṛkṣaḥ phalagrahiḥ //
ĀpŚS, 16, 22, 5.1 api vāgnes tvā tejasā sādayāmīty ājyasya pūrṇāṃ kārṣmaryamayīṃ dakṣiṇena puruṣam /
ĀpŚS, 16, 22, 6.1 agnir mūrdheti kārṣmaryamayīm upatiṣṭhate /
Śatapathabrāhmaṇa
ŚBM, 1, 3, 3, 20.2 atho api vaikaṅkatā syur yadi vaikaṅkatān na vinded atho api kārṣmaryamayāḥ syur yadi kārṣmaryamayān na vinded atho api bailvāḥ syur atho khādirā atho audumbarā ete hi vṛkṣā yajñiyās tasmād eteṣāṃ vṛkṣāṇām bhavanti //
ŚBM, 1, 3, 3, 20.2 atho api vaikaṅkatā syur yadi vaikaṅkatān na vinded atho api kārṣmaryamayāḥ syur yadi kārṣmaryamayān na vinded atho api bailvāḥ syur atho khādirā atho audumbarā ete hi vṛkṣā yajñiyās tasmād eteṣāṃ vṛkṣāṇām bhavanti //
ŚBM, 3, 8, 2, 17.1 kārṣmaryamayyau vapāśrapaṇyau bhavataḥ /
ŚBM, 3, 8, 2, 17.2 yatra vai devā agre paśumālebhire tadudīcaḥ kṛṣyamāṇasyāvāṅ medhaḥ papāta sa eṣa vanaspatirajāyata tad yat kṛṣyamāṇasyāvāṅ apatat tasmāt kārṣmaryas tenaivainam etan medhena samardhayati kṛtsnaṃ karoti tasmātkārṣmaryamayyau vapāśrapaṇyau bhavataḥ //
ŚBM, 3, 8, 2, 17.2 yatra vai devā agre paśumālebhire tadudīcaḥ kṛṣyamāṇasyāvāṅ medhaḥ papāta sa eṣa vanaspatirajāyata tad yat kṛṣyamāṇasyāvāṅ apatat tasmāt kārṣmaryas tenaivainam etan medhena samardhayati kṛtsnaṃ karoti tasmātkārṣmaryamayyau vapāśrapaṇyau bhavataḥ //