Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 20, 1.11 śaśāṅkakiraṇaprakhyaṃ kālavālam ubhe tadā //
MBh, 1, 65, 38.2 kālajihvaṃ suraśreṣṭha katham asmadvidhā spṛśet //
MBh, 1, 185, 11.1 te nardamānā iva kālameghāḥ kathā vicitrāḥ kathayāṃbabhūvuḥ /
MBh, 3, 142, 10.1 carantam arisaṃgheṣu kālaṃ kruddham ivāntakam /
MBh, 3, 167, 5.2 śitaśastrāyudhā raudrāḥ kālarūpāḥ prahāriṇaḥ //
MBh, 3, 265, 25.2 dadṛśe svasitā snigdhā kālī vyālīva mūrdhani //
MBh, 4, 7, 1.3 khajaṃ ca darvīṃ ca kareṇa dhārayann asiṃ ca kālāṅgam akośam avraṇam //
MBh, 5, 48, 14.2 paulomān kālakhañjāṃśca sahasrāṇi śatāni ca //
MBh, 5, 81, 23.1 vyapoḍhābhraghanaḥ kālaḥ kṣaṇena samapadyata /
MBh, 5, 98, 5.1 asurāḥ kālakhañjāśca tathā viṣṇupadodbhavāḥ /
MBh, 6, 8, 13.2 bhadrasālavanaṃ yatra kālāmraśca mahādrumaḥ //
MBh, 6, 8, 14.1 kālāmraśca mahārāja nityapuṣpaphalaḥ śubhaḥ /
MBh, 6, 8, 17.2 kālāmrarasapītāste nityaṃ saṃsthitayauvanāḥ //
MBh, 7, 7, 27.2 pracchādyamānā patitair babhūva samantato dyaur iva kālameghaiḥ //
MBh, 7, 131, 50.1 tato 'ntarikṣam utpatya kālamegha ivonnadan /
MBh, 7, 150, 48.1 tato 'ntarikṣam utpatya kālamegha ivonnadan /
MBh, 7, 150, 71.2 vyadhamat kālameghaṃ taṃ karṇo vaikartano vṛṣā //
MBh, 8, 47, 4.2 sasarja śikṣāstrabalaprayatnais tathā yathā prāvṛṣi kālameghaḥ //
MBh, 8, 69, 26.2 dantavarṇair hayair yuktaṃ kālavālair mahārathaḥ //
MBh, 10, 7, 36.2 cūḍālāḥ karṇikālāśca prakṛśāḥ piṭharodarāḥ //
MBh, 10, 7, 37.2 vikaṭāḥ kālalamboṣṭhā bṛhacchephāsthipiṇḍikāḥ //
MBh, 12, 117, 27.2 ṛṣestasyoṭajasthasya kālo 'gacchanniśāniśam //
MBh, 13, 17, 56.2 vaiṇavī paṇavī tālī kālaḥ kālakaṭaṃkaṭaḥ //
MBh, 13, 153, 7.2 candanāgarumukhyāni tathā kālāgarūṇi ca //
MBh, 16, 3, 1.3 kālo gṛhāṇi sarveṣāṃ paricakrāma nityaśaḥ //
MBh, 16, 4, 1.2 kālī strī pāṇḍurair dantaiḥ praviśya hasatī niśi /