Occurrences

Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Pāśupatasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Bhāratamañjarī
Garuḍapurāṇa
Skandapurāṇa
Ānandakanda
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Vārāhagṛhyasūtra
VārGS, 5, 13.0 kālāya vāṃ gotrāya vāṃ jaitrāya vām audbhetrāya vām annādyāya vām avanenijed ity udakenāñjaliṃ pūrayitvā sukṛtāya vāmiti pāṇī prakṣālya idamahaṃ duryamanyā niṣplāvayāmīty ācamya niṣṭhīvati //
Vārāhaśrautasūtra
VārŚS, 1, 5, 4, 20.1 kālāya vām iti pāṇī prakṣālyedam ahaṃ duradmanyāṃ niṣplāvayāmīty ācamya niṣṭhīvati //
Pāśupatasūtra
PāśupSūtra, 2, 23.0 kālāya namaḥ //
Kūrmapurāṇa
KūPur, 1, 10, 45.1 namaḥ kālāya rudrāya mahāgrāsāya śūline /
KūPur, 2, 5, 41.1 namo bhavāyāstu bhavodbhavāya kālāya sarvāya harāya tubhyam /
KūPur, 2, 33, 100.1 vaivasvatāya kālāya sarvabhūtakṣayāya ca /
KūPur, 2, 37, 116.3 kirīṭine kuṇḍaline kālakālāya te namaḥ //
Liṅgapurāṇa
LiPur, 1, 16, 11.2 namo rudrāya kālāya kalanāya namo namaḥ //
LiPur, 1, 31, 40.2 daṇḍahastāya kālāya pāśahastāya vai namaḥ //
LiPur, 1, 95, 35.2 namaste kālakālāya namaste rudra manyave /
LiPur, 1, 95, 41.1 kālāya kālarūpāya namaḥ kālāṅgahāriṇe /
LiPur, 1, 96, 78.1 kālakālāya kālāya mahākālāya mṛtyave /
Matsyapurāṇa
MPur, 154, 261.2 namo'stu kālāya namaḥ kalāya namo'stu te jñānavarapradāya //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 23, 21.0 tatphalabhoktṛtvāt kāryakaraṇayor anāditvād anādir akṛtābhyāgamād ityetad bhagavatyabhyadhikatvaṃ śeṣeṣu ca puruṣeṣu nyūnatvaṃ jñātvā yuktaṃ vaktuṃ kālāya namaḥ //
PABh zu PāśupSūtra, 2, 23, 22.0 atrāpi kālāya iti caturthī //
Bhāratamañjarī
BhāMañj, 12, 10.1 namaḥ kālāya yaḥ ko 'pi vidyate mṛtyunā vṛtaḥ /
BhāMañj, 13, 233.1 kālāya dhāmne varṇānāṃ sarvalokamayātmane /
BhāMañj, 17, 2.2 namaḥ kālāya baline niḥśvasannityabhāṣata //
Garuḍapurāṇa
GarPur, 1, 33, 13.2 kālāya mṛtyave caiva bhīmāya ca namonamaḥ //
Skandapurāṇa
SkPur, 14, 11.1 namo 'stu kālakālāya tṛtīyanayanāya ca /
Ānandakanda
ĀK, 1, 2, 157.2 liṅgasya paritaḥ oṃ vāmadevāya namaḥ jyeṣṭhāya rudrāya kālāya kalavikaraṇāya balāya balavikaraṇāya balapramathanāya sarvabhūtadamanāya ityaṣṭāsu dikṣu manonmanāya iti śivasannidhau puṣpairabhyarcya /
ĀK, 1, 2, 220.2 namaste kālakālāya namaḥ sarvaguṇātmane //
Haribhaktivilāsa
HBhVil, 3, 343.2 vaivasvatāya kālāya sarvabhūtākṣayāya ca //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 38.2 namaste bhadrakālāya kalirūpāya vai namaḥ //