Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 42.1 cikitsitaṃ jvare rakte kāse śvāse ca yakṣmaṇi /
AHS, Sū., 2, 4.1 nādyād ajīrṇavamathuśvāsakāsajvarārditī /
AHS, Sū., 2, 13.2 ativyāyāmataḥ kāso jvaraś chardiś ca jāyate //
AHS, Sū., 2, 41.1 anṛjuḥ kṣavathūdgārakāsasvapnānnamaithunam /
AHS, Sū., 4, 1.4 nidrākāsaśramaśvāsajṛmbhāśrucchardiretasām //
AHS, Sū., 4, 8.2 ādhmānakāsahidhmāś ca hidhmāvat tatra bheṣajam //
AHS, Sū., 4, 13.2 kāsasya rodhāt tadvṛddhiḥ śvāsārucihṛdāmayāḥ //
AHS, Sū., 4, 14.1 śoṣo hidhmā ca kāryo 'tra kāsahā sutarāṃ vidhiḥ /
AHS, Sū., 4, 17.2 sakāsaśvāsahṛllāsavyaṅgaśvayathavo vameḥ //
AHS, Sū., 5, 17.2 kāsāmapīnasaśvāsapārśvarukṣu ca śasyate //
AHS, Sū., 5, 36.1 saṃgrāhi vātapittāsṛkkṣayārśo'rditakāsajit /
AHS, Sū., 5, 52.1 mehakuṣṭhakṛmicchardiśvāsakāsātisārajit /
AHS, Sū., 5, 68.2 śūlakāsavamiśvāsavibandhādhmānapīnasān //
AHS, Sū., 5, 75.2 chedī madhvāsavas tīkṣṇo mehapīnasakāsajit //
AHS, Sū., 6, 14.2 pīnasaśvāsakāsorustambhakaṇṭhatvagāmayān //
AHS, Sū., 6, 20.1 kāsārśaḥkaphavātāṃś ca ghnanti pittāsradāḥ param /
AHS, Sū., 6, 37.1 kāsapittopaśamanā dīpanā laghavo himāḥ /
AHS, Sū., 6, 65.1 śuṣkakāsaśramātyagniviṣamajvarapīnasān /
AHS, Sū., 6, 80.1 vṛṣaṃ tu vamikāsaghnaṃ raktapittaharaṃ param /
AHS, Sū., 6, 100.2 kṛmikāsakaphotkledān kāsamardo jayet saraḥ //
AHS, Sū., 6, 103.1 gulmakāsakṣayaśvāsavraṇanetragalāmayān /
AHS, Sū., 6, 108.1 hidhmākāsaviṣaśvāsapārśvarukpūtigandhahā /
AHS, Sū., 6, 111.2 sahidhmāpīnasaśvāsakāsān hanti rasāyanam //
AHS, Sū., 6, 117.1 tṛṣṇākāsaśramaśvāsasvarabhedakṣatakṣayān /
AHS, Sū., 6, 125.1 kolamajjā guṇais tadvat tṛṭchardikāsajic ca saḥ /
AHS, Sū., 6, 132.2 laghu tatkesaraṃ kāsaśvāsahidhmāmadātyayān //
AHS, Sū., 6, 150.2 śvāsārśaḥkaphakāsāṃś ca śamayed yavaśūkajaḥ //
AHS, Sū., 6, 156.2 śvāsakāsaprasekārśaḥplīhānāhagarodaram //
AHS, Sū., 6, 162.2 svādupākānilaśleṣmaśvāsakāsāpahā sarā //
AHS, Sū., 6, 165.1 sthaulyāgnisadanaśvāsakāsaślīpadapīnasān /
AHS, Sū., 8, 53.1 nordhvajatrugadaśvāsakāsoraḥkṣatapīnase /
AHS, Sū., 11, 8.1 śvaityaśaityaślathāṅgatvaṃ śvāsakāsātinidratāḥ /
AHS, Sū., 12, 46.2 tatsthānāḥ chardyatīsārakāsaśvāsodarajvarāḥ //
AHS, Sū., 14, 20.2 kāsasaṃnyāsakṛcchrāmakuṣṭhādīn atidāruṇān //
AHS, Sū., 14, 28.1 hṛdrogakāmalāśvitraśvāsakāsagalagrahān /
AHS, Sū., 14, 29.1 atikārśyaṃ bhramaḥ kāsas tṛṣṇādhikyam arocakaḥ /
AHS, Sū., 15, 10.2 śoṣagulmāṅgamardordhvaśvāsakāsaharo gaṇaḥ //
AHS, Sū., 15, 31.2 pratiśyāyāruciśvāsakāsaghno vraṇaśodhanaḥ //
AHS, Sū., 21, 22.1 kāsaḥ śvāsaḥ pīnaso visvaratvaṃ pūtir gandhaḥ pāṇḍutā keśadoṣaḥ /
AHS, Śār., 4, 15.2 raktena pūrṇakoṣṭho 'tra śvāsāt kāsācca naśyati //
AHS, Śār., 4, 56.2 śalyāpāye vinirgacchan śvāsāt kāsācca hantyasūn //
AHS, Śār., 5, 23.1 kṣavakāsādiṣu tathā yasyāpūrvo dhvanir bhavet /
AHS, Śār., 5, 73.1 saśuṣkakāsaḥ pūrvāhṇe yo 'parāhṇe 'pi vā bhavet /
AHS, Śār., 5, 73.2 balamāṃsavihīnasya śleṣmakāsasamanvitaḥ //
AHS, Śār., 5, 76.1 vṛddhaṃ pāṇḍujvaracchardikāsaśophātisāriṇam /
AHS, Śār., 5, 76.2 kāsaśvāsau jvaraccharditṛṣṇātīsāraśophinam //
AHS, Śār., 5, 78.1 sāsraviṭpūyarukkāsaśvāsavaty anuṣaṅgiṇī /
AHS, Śār., 5, 89.1 kāsapīnasahṛllāsaśvāsātīsāraśophavān /
AHS, Śār., 5, 97.1 visarpaḥ kāsavaivarṇyajvaramūrchāṅgabhaṅgavān /
AHS, Nidānasthāna, 2, 17.1 kaṇṭhauṣṭhaśoṣas tṛṭ śuṣkau chardikāsau viṣāditā /
AHS, Nidānasthāna, 2, 22.1 hṛllāsaśchardanaṃ kāsaḥ stambhaḥ śvaityaṃ tvagādiṣu /
AHS, Nidānasthāna, 2, 25.1 tāpahānyaruciparvaśirorukpīnasaśvasanakāsavibandhāḥ /
AHS, Nidānasthāna, 2, 26.1 śītastambhasvedadāhāvyavasthā tṛṣṇākāsaśleṣmapittapravṛttiḥ /
AHS, Nidānasthāna, 3, 5.1 chardiścharditabaibhatsyaṃ kāsaḥ śvāso bhramaḥ klamaḥ /
AHS, Nidānasthāna, 3, 17.1 āśukārī yataḥ kāsas tam evātaḥ pravakṣyati /
AHS, Nidānasthāna, 3, 17.2 pañca kāsāḥ smṛtā vātapittaśleṣmakṣatakṣayaiḥ //
AHS, Nidānasthāna, 3, 22.1 yad rujāśabdavaiṣamyaṃ kāsānāṃ jāyate tataḥ /
AHS, Nidānasthāna, 3, 23.2 karoti śuṣkaṃ kāsaṃ ca mahāvegarujāsvanam //
AHS, Nidānasthāna, 3, 25.2 pratataṃ kāsavegena jyotiṣām iva darśanam //
AHS, Nidānasthāna, 3, 28.2 kupitaḥ kurute kāsaṃ kaphaṃ tena saśoṇitam //
AHS, Nidānasthāna, 3, 33.1 kurvanti yakṣmāyatanaiḥ kāsaṃ ṣṭhīvet kaphaṃ tataḥ /
AHS, Nidānasthāna, 3, 36.1 ityeṣa kṣayajaḥ kāsaḥ kṣīṇānāṃ dehanāśanaḥ /
AHS, Nidānasthāna, 3, 38.1 kāsācchvāsakṣayacchardisvarasādādayo gadāḥ /
AHS, Nidānasthāna, 4, 1.3 kāsavṛddhyā bhavecchvāsaḥ pūrvair vā doṣakopanaiḥ /
AHS, Nidānasthāna, 4, 7.1 kāsaṃ ghurghurakaṃ moham arucim pīnasaṃ tṛṣam /
AHS, Nidānasthāna, 5, 13.2 pīnasaśvāsakāsāṃsamūrdhasvararujo 'ruciḥ //
AHS, Nidānasthāna, 5, 18.1 kaphād arocakaśchardiḥ kāso mūrdhāṅgagauravam /
AHS, Nidānasthāna, 5, 33.1 kāsāsyaśoṣahṛnmūrdhasvarapīḍāklamānvitaḥ /
AHS, Nidānasthāna, 5, 43.1 kāsāgnisādaniṣṭhīvanidrālasyārucijvarāḥ /
AHS, Nidānasthāna, 6, 16.2 urovibandhas timiraṃ kāsaḥ śvāsaḥ prajāgaraḥ //
AHS, Nidānasthāna, 6, 23.1 hṛtkaṇṭharogaḥ saṃmohaḥ kāsas tṛṣṇā vamir jvaraḥ /
AHS, Nidānasthāna, 7, 24.2 tathā kāsapipāsāsyavairasyaśvāsapīnasaiḥ //
AHS, Nidānasthāna, 7, 32.1 kāsaśvāsāgnivaiṣamyakarṇanādabhramāvahāḥ /
AHS, Nidānasthāna, 7, 40.1 sakāsaśvāsahṛllāsaprasekārucipīnasāḥ /
AHS, Nidānasthāna, 7, 50.2 bādhiryatimiraśvāsaśirorukkāsapīnasāḥ //
AHS, Nidānasthāna, 8, 27.1 āsyopadehaniṣṭhīvakāsahṛllāsapīnasāḥ /
AHS, Nidānasthāna, 10, 22.1 avipāko 'ruciśchardir nidrā kāsaḥ sapīnasaḥ /
AHS, Nidānasthāna, 10, 24.2 śūlam unnidratā śoṣaḥ kāsaḥ śvāsaśca jāyate //
AHS, Nidānasthāna, 11, 14.2 pramohas tamakaḥ kāso hṛdaye ghaṭṭanaṃ vyathā //
AHS, Nidānasthāna, 11, 46.2 pīnasālasyahṛllāsakāsaśuklatvagāditāḥ //
AHS, Nidānasthāna, 12, 13.2 śuṣkakāso 'ṅgamardo 'dhogurutā malasaṃgrahaḥ //
AHS, Nidānasthāna, 12, 18.2 nidrotkleśāruciśvāsakāsaśuklatvagāditā //
AHS, Nidānasthāna, 12, 25.2 śvāsakāsapipāsāsyavairasyādhmānarugjvaraiḥ //
AHS, Nidānasthāna, 12, 30.2 kāsaśvāsorusadanaṃ śirohṛnnābhipāyuruk //
AHS, Nidānasthāna, 12, 39.1 kāsaśvāsāruciyutaṃ nānāvarṇasirātatam /
AHS, Nidānasthāna, 13, 12.2 kāsaśchardiśca nicayān miśraliṅgo 'tiduḥsahaḥ //
AHS, Nidānasthāna, 13, 27.2 śvāsakāsātisārārśojaṭharapradarajvarāḥ //
AHS, Nidānasthāna, 13, 58.2 śvāsakāsātisārāsyaśoṣahidhmāvamibhramaiḥ //
AHS, Nidānasthāna, 15, 8.2 āmāśaye tṛḍvamathuśvāsakāsaviṣūcikāḥ //
AHS, Nidānasthāna, 16, 20.2 pīnasārditatṛṭkāsaśvāsādīṃścāmayān bahūn //
AHS, Cikitsitasthāna, 1, 4.2 sahṛllāsaprasekānnadveṣakāsaviṣūcike //
AHS, Cikitsitasthāna, 1, 61.2 vātaśleṣmajvaraśvāsakāsapīnasaśūlajit //
AHS, Cikitsitasthāna, 1, 63.2 kaṇṭhāmayāsyaśvayathukāsaśvāsān niyacchati //
AHS, Cikitsitasthāna, 1, 67.1 sakāsaśvāsapārśvārtau vātaśleṣmottare jvare /
AHS, Cikitsitasthāna, 1, 89.2 samasūradalaṃ kvāthaḥ saghṛto jvarakāsahā //
AHS, Cikitsitasthāna, 1, 111.2 kāsācchvāsācchiraḥśūlāt pārśvaśūlāccirajvarāt //
AHS, Cikitsitasthāna, 1, 114.2 śophamūtraśakṛdvātavibandhajvarakāsajit //
AHS, Cikitsitasthāna, 2, 43.2 pittagulmajvaraśvāsakāsahṛdrogakāmalāḥ //
AHS, Cikitsitasthāna, 3, 1.3 kevalānilajaṃ kāsaṃ snehairādāvupācaret /
AHS, Cikitsitasthāna, 3, 4.1 prasthaḥ siddho ghṛtād vātakāsanud vahnidīpanaḥ /
AHS, Cikitsitasthāna, 3, 6.1 sa kāsaśvāsahṛtpārśvagrahaṇīrogagulmanut /
AHS, Cikitsitasthāna, 3, 9.1 pañcakāsāñchiraḥkampaṃ yonivaṅkṣaṇavedanām /
AHS, Cikitsitasthāna, 3, 10.1 vidāryādigaṇakvāthakalkasiddhaṃ ca kāsajit /
AHS, Cikitsitasthāna, 3, 11.2 lihyāt payaścānupibed ājaṃ kāsātipīḍitaḥ //
AHS, Cikitsitasthāna, 3, 13.1 sakaphe 'nilaje kāse śvāsahidhmāhatāgniṣu /
AHS, Cikitsitasthāna, 3, 14.1 lihyāt karkaṭaśṛṅgīṃ ca kāse tailena vātaje /
AHS, Cikitsitasthāna, 3, 25.2 pittakāse tu sakaphe vamanaṃ sarpiṣā hitam //
AHS, Cikitsitasthāna, 3, 27.1 pittakāse tanukaphe trivṛtāṃ madhurair yutām /
AHS, Cikitsitasthāna, 3, 32.1 śarkarākṣaudrasarpirbhir leho hṛdrogakāsahā /
AHS, Cikitsitasthāna, 3, 35.2 pittakāse rasakṣīrapeyāyūṣān prakalpayet //
AHS, Cikitsitasthāna, 3, 40.1 pānabhojanaleheṣu prayuktaṃ pittakāsajit /
AHS, Cikitsitasthāna, 3, 47.2 kaphakāsaharā lehās trayaḥ ślokārdhayojitāḥ //
AHS, Cikitsitasthāna, 3, 52.1 rocanaṃ dīpanaṃ svaryaṃ pīnasaśvāsakāsajit /
AHS, Cikitsitasthāna, 3, 52.2 guḍakṣāroṣaṇakaṇādāḍimaṃ śvāsakāsajit //
AHS, Cikitsitasthāna, 3, 55.2 pāyayet kaphakāsaghnaṃ kulatthasalilāplutam //
AHS, Cikitsitasthāna, 3, 57.2 nirguṇḍīpattraniryāsasādhitaṃ kāsajid ghṛtam /
AHS, Cikitsitasthāna, 3, 58.2 ghṛtaṃ trikaṭunā ca siddham upayujya saṃjāyate na kāsaviṣamajvarakṣayagudāṅkurebhyo bhayam //
AHS, Cikitsitasthāna, 3, 62.2 kalkais tat sarvakāseṣu śvāsahidhmāsu ceṣyate //
AHS, Cikitsitasthāna, 3, 67.1 leho 'yaṃ gulmahṛdrogadurnāmaśvāsakāsajit /
AHS, Cikitsitasthāna, 3, 68.2 dhūmaṃ kāsaghnavidhinā pītvā kṣīraṃ pibed anu //
AHS, Cikitsitasthāna, 3, 69.2 vātaśleṣmottarān kāsān acireṇa cirantanān //
AHS, Cikitsitasthāna, 3, 70.1 tamakaḥ kaphakāse tu syāccet pittānubandhajaḥ /
AHS, Cikitsitasthāna, 3, 70.2 pittakāsakriyāṃ tatra yathāvasthaṃ prayojayet //
AHS, Cikitsitasthāna, 3, 72.2 kāse karma sapitte tu kaphaje tiktasaṃyutam //
AHS, Cikitsitasthāna, 3, 82.2 kāsaśvāsārucicchardimūrchāhidhmāmadabhramān //
AHS, Cikitsitasthāna, 3, 101.1 kāsahidhmājvaraśvāsadāhatṛṣṇāsrapittanut /
AHS, Cikitsitasthāna, 3, 105.1 mūtrakṛcchrapramehārśaḥkāsaśoṣakṣayāpahaḥ /
AHS, Cikitsitasthāna, 3, 109.2 yakṣmāpasmārapittāsṛkkāsamehakṣayāpaham //
AHS, Cikitsitasthāna, 3, 117.1 kāsahidhmājvaraśvāsaraktapittakṣatakṣayān /
AHS, Cikitsitasthāna, 3, 131.2 pañcakāsān kṣayaṃ śvāsaṃ sahidhmaṃ viṣamajvaram //
AHS, Cikitsitasthāna, 3, 144.1 rucyaṃ tad dīpanaṃ balyaṃ pārśvārtiśvāsakāsajit /
AHS, Cikitsitasthāna, 3, 161.2 dattvā yuktyā piben mātrāṃ kṣayakāsanipīḍitaḥ //
AHS, Cikitsitasthāna, 3, 163.2 pacecchoṣajvaraplīhasarvakāsaharaṃ śivam //
AHS, Cikitsitasthāna, 3, 164.2 rasakalkair ghṛtaṃ pakvaṃ hanti kāsajvarārucīḥ //
AHS, Cikitsitasthāna, 3, 169.1 dattvārdhākṣaṃ paced bhūyaḥ sa lehaḥ śvāsakāsajit /
AHS, Cikitsitasthāna, 3, 170.1 śvāsakāsaharā barhipādau vā madhusarpiṣā /
AHS, Cikitsitasthāna, 3, 173.1 khāden madhughṛtābhyāṃ vā lihyāt kāsaharaṃ param /
AHS, Cikitsitasthāna, 3, 174.2 sarveṣu śvāsakāseṣu kevalaṃ vā vibhītakam //
AHS, Cikitsitasthāna, 3, 175.2 peyā votkārikā charditṛṭkāsāmātisārajit //
AHS, Cikitsitasthāna, 3, 176.2 sagaurāmalakaḥ sāmlaḥ sarvakāsabhiṣagjitam //
AHS, Cikitsitasthāna, 3, 178.1 kṣatakāse ca ye dhūmāḥ sānupānā nidarśitāḥ /
AHS, Cikitsitasthāna, 3, 178.2 kṣayakāse 'pi te yojyā vakṣyate yacca yakṣmaṇi //
AHS, Cikitsitasthāna, 3, 180.1 saṃnipātodbhavo ghoraḥ kṣayakāso yatas tataḥ /
AHS, Cikitsitasthāna, 4, 4.2 viśeṣāt kāsavamathuhṛdgrahasvarasādine //
AHS, Cikitsitasthāna, 4, 23.2 daśamūlena vā kāsaśvāsahidhmārujāpahā //
AHS, Cikitsitasthāna, 4, 26.1 kāsahṛdgrahapārśvārtihidhmāśvāsapraśāntaye /
AHS, Cikitsitasthāna, 4, 30.2 takraṃ māsasthitaṃ taddhi dīpanaṃ śvāsakāsajit //
AHS, Cikitsitasthāna, 4, 37.2 hidhmābhiṣyandakāsaghnāṃllihyān madhughṛtānvitān //
AHS, Cikitsitasthāna, 4, 45.2 pārśvarugjvarakāsaghnaṃ hidhmāśvāsaharaṃ param //
AHS, Cikitsitasthāna, 4, 59.3 kāsaśvāsakṣayacchardihidhmāścānyo'nyabheṣajaiḥ //
AHS, Cikitsitasthāna, 5, 18.2 sapippalīkaṃ vaisvaryakāsaśvāsajvarāpaham //
AHS, Cikitsitasthāna, 5, 20.1 śiraḥpārśvāṃsaśūlaghnaṃ kāsaśvāsajvarāpaham /
AHS, Cikitsitasthāna, 5, 23.2 śvāsakāsāgnisadanaśvayathūrdhvānilāñ jayet //
AHS, Cikitsitasthāna, 5, 27.2 kāsaśvāsasvarabhraṃśaśoṣahṛtpārśvaśūlajit //
AHS, Cikitsitasthāna, 5, 34.2 svaryāḥ kāsakṣayaśvāsapārśvarukkaphanāśanāḥ //
AHS, Cikitsitasthāna, 5, 36.2 sādhitaṃ kāsajit svaryaṃ siddham ārtagalena vā //
AHS, Cikitsitasthāna, 5, 55.1 prasekārucihṛtpārśvakāsaśvāsagalāmayān /
AHS, Cikitsitasthāna, 5, 58.1 vibandhakāsahṛtpārśvaplīhārśograhaṇīgadān /
AHS, Cikitsitasthāna, 5, 60.1 kāsaśvāsārucicchardiplīhahṛtpārśvaśūlanut /
AHS, Cikitsitasthāna, 6, 7.2 kiṃciduṣṇaṃ viśeṣeṇa sakāsahṛdayadravām //
AHS, Cikitsitasthāna, 6, 82.1 kṣīraṃ ca sordhvavātāyāṃ kṣayakāsaharaiḥ śṛtam /
AHS, Cikitsitasthāna, 7, 24.2 kāse saraktaniṣṭhīve pārśvastanarujāsu ca //
AHS, Cikitsitasthāna, 8, 112.1 sarvārśograhaṇīdoṣaśvāsakāsān niyacchati /
AHS, Cikitsitasthāna, 8, 143.2 mehaplīharujānāhaśvāsakāsāṃśca nāśayet //
AHS, Cikitsitasthāna, 9, 113.1 kāsaśvāsāgnisādārśaḥpīnasārocakāñ jayet /
AHS, Cikitsitasthāna, 10, 7.2 kāsājīrṇāruciśvāsahṛtpāṇḍuplīhagulmanut //
AHS, Cikitsitasthāna, 10, 19.2 prasekapīnasaśvāsakāsānāṃ ca nivṛttaye //
AHS, Cikitsitasthāna, 10, 30.1 śūlagulmodaraśvāsakāsānilakaphāpaham /
AHS, Cikitsitasthāna, 10, 60.1 bhuktam annaṃ pacantyāśu kāsaśvāsārśasāṃ hitāḥ /
AHS, Cikitsitasthāna, 10, 83.1 tṛṭkāsadāhamūrchādyā vyādhayo 'tyagnisaṃbhavāḥ /
AHS, Cikitsitasthāna, 12, 24.1 śvāsaṃ kāsaṃ vamiṃ vṛddhiṃ plīhānaṃ vātaśoṇitam /
AHS, Cikitsitasthāna, 14, 13.1 yonyarśograhaṇīdoṣakāsaśvāsārucijvarān /
AHS, Cikitsitasthāna, 14, 33.2 annāśraddhāplīhadurnāmahidhmāvardhmādhmānaśvāsakāsāgnisādān //
AHS, Cikitsitasthāna, 14, 83.1 plīhapāṇḍvāmayaśvāsagrahaṇīrogakāsajit /
AHS, Cikitsitasthāna, 15, 20.1 bhagandare pāṇḍuroge kāse śvāse galagrahe /
AHS, Cikitsitasthāna, 16, 4.1 dīpanaṃ śvāsakāsaghnaṃ mūḍhavātānulomanam /
AHS, Cikitsitasthāna, 16, 12.1 pāṇḍurogaṃ jvaraṃ dāhaṃ kāsaṃ śvāsam arocakam /
AHS, Cikitsitasthāna, 16, 22.1 pāṇḍurogaṃ viṣaṃ kāsaṃ yakṣmāṇaṃ viṣamaṃ jvaram /
AHS, Cikitsitasthāna, 16, 28.2 kāsāsṛgdarapittāsṛkśophagulmagalāmayān //
AHS, Cikitsitasthāna, 17, 7.2 sakāmalāśoṣamanovikārān kāsaṃ kaphaṃ caiva jayet prayogaḥ //
AHS, Cikitsitasthāna, 19, 32.1 kuṣṭhaśvitraśvāsakāsodarārśomehaplīhagranthirugjantugulmān /
AHS, Cikitsitasthāna, 21, 61.2 yakṣmāruciśvasanapīnasakāsaśophahṛtpāṇḍurogamadavidradhivātaraktam //
AHS, Cikitsitasthāna, 21, 80.2 kāsaṃ śvāsaṃ jvaraṃ chardiṃ mūrchāṃ gulmakṣatakṣayān //
AHS, Kalpasiddhisthāna, 1, 20.1 prayoktavyaṃ jvaraśvāsakāsahidhmādirogiṇām /
AHS, Kalpasiddhisthāna, 1, 22.2 kaphād arocake kāse pāṇḍutve rājayakṣmaṇi //
AHS, Kalpasiddhisthāna, 1, 27.1 kāsaśvāsaviṣacchardijvarārte kaphakarśite /
AHS, Kalpasiddhisthāna, 1, 29.2 syāt tadā kaphaje kāse śvāse vamyaṃ ca pāyayet //
AHS, Kalpasiddhisthāna, 1, 32.2 kaphodbhave jvare kāse galarogeṣvarocake //
AHS, Kalpasiddhisthāna, 1, 35.1 kāsagulmodaragare vāte śleṣmāśayasthite /
AHS, Kalpasiddhisthāna, 1, 38.1 kāse hṛdayadāhe ca śastā madhusitādrutāḥ /
AHS, Kalpasiddhisthāna, 2, 16.1 gulmaṃ plīhodaraṃ kāsaṃ halīmakam arocakam /
AHS, Kalpasiddhisthāna, 2, 22.2 mūtrakṛcchrajvaracchardikāsaśoṣabhramakṣaye //
AHS, Kalpasiddhisthāna, 3, 17.2 hidhmāpārśvarujākāsadainyalālākṣivibhramaiḥ //
AHS, Kalpasiddhisthāna, 4, 42.2 hanyād asṛgdaronmādaśophakāsāśmakuṇḍalān //
AHS, Utt., 2, 27.1 viśeṣājjvaraviḍbhedakāsacchardiśirorujām /
AHS, Utt., 2, 40.1 atīsārajvaraśvāsakāmalāpāṇḍukāsanut /
AHS, Utt., 2, 45.2 arocakaḥ pratiśyāyo jvaraḥ kāsaśca jāyate //
AHS, Utt., 2, 58.1 ekāṃ vātiviṣāṃ kāsajvaracchardirupadrutam /
AHS, Utt., 3, 13.1 kūjanaṃ stananaṃ chardiḥ kāsahidhmāprajāgarāḥ /
AHS, Utt., 3, 17.1 kāsātīsāravamathujṛmbhātṛṭśavagandhatāḥ /
AHS, Utt., 3, 23.2 andhapūtanayā chardir jvaraḥ kāso 'lpanidratā //
AHS, Utt., 3, 28.1 kāsahidhmākṣivikṣepavakravaktratvaraktatāḥ /
AHS, Utt., 6, 29.1 prasthaṃ bhūtagrahonmādakāsāpasmārapāpmasu /
AHS, Utt., 7, 24.1 śophārśaḥkāmalāpāṇḍugulmakāsagrahāpaham /
AHS, Utt., 14, 18.2 kṣavathuṃ kāsam udgāraṃ ṣṭhīvanaṃ pānam ambhasaḥ //
AHS, Utt., 19, 6.2 kaphāt kāso 'ruciḥ śvāso vamathur gātragauravam //
AHS, Utt., 19, 10.2 sāgnisādajvaraśvāsakāsoraḥpārśvavedanaḥ //
AHS, Utt., 20, 7.1 pīnasaśvāsakāsaghnaṃ rucisvarakaraṃ param /
AHS, Utt., 21, 38.1 kaṇṭhoparodhatṛṭkāsavamikṛt galaśuṇḍikā /
AHS, Utt., 23, 13.2 cittavibhraṃśajananīr jvaraḥ kāso balakṣayaḥ //
AHS, Utt., 24, 55.2 dhātvindriyasvarabhraṃśaśvāsakāsārditāpaham //
AHS, Utt., 29, 26.1 tāṃ tyajet sajvaracchardipārśvarukkāsapīnasām /
AHS, Utt., 34, 39.2 kṣataṃ kṣayam asṛkpittaṃ kāsaṃ śvāsaṃ halīmakam //
AHS, Utt., 35, 14.1 pakvāśayagate todahidhmākāsāntrakūjanam /
AHS, Utt., 35, 43.1 dṛṣṭikāluṣyavamathuśvāsakāsakaraḥ kṣaṇāt /
AHS, Utt., 35, 50.2 tena pāṇḍuḥ kṛśo 'lpāgniḥ kāsaśvāsajvarārditaḥ //
AHS, Utt., 35, 59.2 garatṛṣṇārujākāsaśvāsahidhmājvarāpaham //
AHS, Utt., 36, 33.2 hidhmā śvāso vamiḥ kāso daṣṭamātrasya dehinaḥ //
AHS, Utt., 37, 50.1 nidrāṃ śītajvaraṃ kāsaṃ kaṇḍūṃ ca kurute bhṛśam /
AHS, Utt., 39, 40.1 kāsaṃ śvāsaṃ jvaraṃ śoṣaṃ hṛdrogaṃ vātaśoṇitam /
AHS, Utt., 39, 101.2 ebhiḥ prayogaiḥ pippalyaḥ kāsaśvāsagalagrahān //
AHS, Utt., 40, 56.1 kāse nidigdhikā pārśvaśūle puṣkarajā jaṭā /