Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4951
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto granthyarbudaślīpadāpacīnāḍīvijñānīyaṃ vyākhyāsyāmaḥ / (1.1) Par.?
iti ha smāhur ātreyādayo maharṣayaḥ / (1.2) Par.?
kaphapradhānāḥ kurvanti medomāṃsāsragā malāḥ / (1.3) Par.?
vṛttonnataṃ yaṃ śvayathuṃ sa granthir grathanāt smṛtaḥ // (1.4) Par.?
doṣāsramāṃsamedo'sthisirāvraṇabhavā nava / (2.1) Par.?
te tatra vātād āyāmatodabhedānvito 'sitaḥ // (2.2) Par.?
sthānāt sthānāntaragatirakasmāddhānivṛddhimān / (3.1) Par.?
mṛdur vastirivānaddho vibhinno 'cchaṃ sravatyasṛk // (3.2) Par.?
pittāt sadāhaḥ pītābho rakto vā pacyate drutam / (4.1) Par.?
bhinno 'sram uṣṇaṃ sravati śleṣmaṇā nīrujo ghanaḥ // (4.2) Par.?
śītaḥ savarṇaḥ kaṇḍūmān pakvaḥ pūyaṃ sraved ghanam / (5.1) Par.?
doṣair duṣṭe 'sṛji granthir bhaven mūrchatsu jantuṣu // (5.2) Par.?
sirāmāṃsaṃ ca saṃśritya sasvāpaḥ pittalakṣaṇaḥ / (6.1) Par.?
māṃsalair dūṣitaṃ māṃsam āhārair granthim āvahet // (6.2) Par.?
snigdhaṃ mahāntaṃ kaṭhinaṃ sirānaddhaṃ kaphākṛtim / (7.1) Par.?
pravṛddhaṃ medurair medo nītaṃ māṃse 'thavā tvaci // (7.2) Par.?
vāyunā kurute granthiṃ bhṛśaṃ snigdhaṃ mṛduṃ calam / (8.1) Par.?
śleṣmatulyākṛtiṃ dehakṣayavṛddhikṣayodayam // (8.2) Par.?
sa vibhinno ghanaṃ medastāmrāsitasitaṃ sravet / (9.1) Par.?
asthibhaṅgābhighātābhyām unnatāvanataṃ tu yat // (9.2) Par.?
so 'sthigranthiḥ padātestu sahasāmbho'vagāhanāt / (10.1) Par.?
vyāyāmād vā pratāntasya sirājālaṃ saśoṇitam // (10.2) Par.?
vāyuḥ saṃpīḍya saṃkocya vakrīkṛtya viśoṣya ca / (11.1) Par.?
niḥsphuraṃ nīrujaṃ granthiṃ kurute sa sirāhvayaḥ // (11.2) Par.?
arūḍhe rūḍhamātre vā vraṇe sarvarasāśinaḥ / (12.1) Par.?
sārdre vā bandharahite gātre 'śmābhihate 'thavā // (12.2) Par.?
vāto 'sram asrutaṃ duṣṭaṃ saṃśoṣya grathitaṃ vraṇam / (13.1) Par.?
kuryāt sadāhaḥ kaṇḍūmān vraṇagranthirayaṃ smṛtaḥ // (13.2) Par.?
sādhyā doṣāsramedojā na tu sthūlakharāścalāḥ / (14.1) Par.?
marmakaṇṭhodarasthāśca mahat tu granthito 'rbudam // (14.2) Par.?
tallakṣaṇaṃ ca medo'ntaiḥ ṣoḍhā doṣādibhistu tat / (15.1) Par.?
prāyo medaḥkaphāḍhyatvāt sthiratvācca na pacyate // (15.2) Par.?
sirāsthaṃ śoṇitaṃ doṣaḥ saṃkocyāntaḥ prapīḍya ca / (16.1) Par.?
pācayeta tad ānaddhaṃ sāsrāvaṃ māṃsapiṇḍitam // (16.2) Par.?
māṃsāṅkuraiścitaṃ yāti vṛddhiṃ cāśu sravet tataḥ / (17.1) Par.?
ajasraṃ duṣṭarudhiraṃ bhūri tacchoṇitārbudam // (17.2) Par.?
teṣvasṛṅmāṃsaje varjye catvāryanyāni sādhayet / (18.1) Par.?
prasthitā vaṅkṣaṇorvādim adhaḥkāyaṃ kapholbaṇāḥ // (18.2) Par.?
doṣā māṃsāsragāḥ pādau kālenāśritya kurvate / (19.1) Par.?
śanaiḥ śanair ghanaṃ śophaṃ ślīpadaṃ tat pracakṣate // (19.2) Par.?
paripoṭayutaṃ kṛṣṇam animittarujaṃ kharam / (20.1) Par.?
rūkṣaṃ ca vātāt pittāt tu pītaṃ dāhajvarānvitam // (20.2) Par.?
kaphād guru snigdham aruk citaṃ māṃsāṅkurair bṛhat / (21.1) Par.?
tat tyajed vatsarātītaṃ sumahat suparisruti // (21.2) Par.?
pāṇināsauṣṭhakarṇeṣu vadantyeke tu pādavat / (22.1) Par.?
ślīpadaṃ jāyate tacca deśe 'nūpe bhṛśaṃ bhṛśam // (22.2) Par.?
medasthāḥ kaṇṭhamanyākṣakakṣāvaṅkṣaṇagā malāḥ / (23.1) Par.?
savarṇān kaṭhinān snigdhān vārtākāmalakākṛtīn // (23.2) Par.?
avagāḍhān bahūn gaṇḍāṃścirapākāṃśca kurvate / (24.1) Par.?
pacyante 'lparujaste 'nye sravantyanye 'tikaṇḍurāḥ // (24.2) Par.?
naśyantyanye bhavantyanye dīrghakālānubandhinaḥ / (25.1) Par.?
gaṇḍamālāpacī ceyaṃ dūrveva kṣayavṛddhibhāk // (25.2) Par.?
tāṃ tyajet sajvaracchardipārśvarukkāsapīnasām / (26.1) Par.?
abhedāt pakvaśophasya vraṇe cāpathyasevinaḥ // (26.2) Par.?
anupraviśya māṃsādīn dūraṃ pūyo 'bhidhāvati / (27.1) Par.?
gatiḥ sā dūragamanān nāḍī nāḍīva saṃsruteḥ // (27.2) Par.?
nāḍyekānṛjuranyeṣāṃ saivānekagatir gatiḥ / (28.1) Par.?
sā doṣaiḥ pṛthag ekasthaiḥ śalyahetuśca pañcamī // (28.2) Par.?
vātāt saruk sūkṣmamukhī vivarṇā phenilodvamā / (29.1) Par.?
sravatyabhyadhikaṃ rātrau pittāt tṛḍjvaradāhakṛt // (29.2) Par.?
pītoṣṇapūtipūyasrud divā cāti niṣiñcati / (30.1) Par.?
ghanapicchilasaṃsrāvā kaṇḍūlā kaṭhinā kaphāt // (30.2) Par.?
niśi cābhyadhikakledā sarvaiḥ sarvākṛtiṃ tyajet / (31.1) Par.?
antaḥsthitaṃ śalyam anāhṛtaṃ tu karoti nāḍīṃ vahate ca sāsya / (31.2) Par.?
phenānuviddhaṃ tanum alpam uṣṇaṃ sāsraṃ ca pūyaṃ sarujaṃ ca nityam // (31.3) Par.?
Duration=0.15683913230896 secs.