Occurrences

Mahābhārata
Rāmāyaṇa
Harivaṃśa
Kātyāyanasmṛti
Kūrmapurāṇa
Matsyapurāṇa
Bhāgavatapurāṇa
Kṛṣṇāmṛtamahārṇava
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Mahābhārata
MBh, 12, 201, 34.2 eteṣāṃ kīrtanaṃ kṛtvā sarvapāpaiḥ pramucyate //
MBh, 12, 327, 107.1 idaṃ maharṣer vacanaṃ viniścitaṃ mahātmanaḥ puruṣavarasya kīrtanam /
Rāmāyaṇa
Rām, Yu, 114, 1.2 śṛṇomyahaṃ prītikaraṃ mama nāthasya kīrtanam //
Harivaṃśa
HV, 1, 21.2 kīrtanaṃ sthirakīrtīnāṃ sarveṣāṃ puṇyakarmaṇām //
Kātyāyanasmṛti
KātySmṛ, 1, 776.1 yatra syāt parihārārthaṃ patitas tena kīrtanam /
Kūrmapurāṇa
KūPur, 1, 11, 324.1 ya imaṃ paṭhate 'dhyāyaṃ devyā māhātmyakīrtanam /
KūPur, 1, 34, 22.2 saṃkṣepeṇa pravakṣyāmi prayāgasyeha kīrtanam //
Matsyapurāṇa
MPur, 69, 58.2 yasyāḥ smarankīrtanamapyaśeṣaṃ vinaṣṭapāpastridaśādhipaḥ syāt //
MPur, 104, 7.3 saṃkṣepeṇa pravakṣyāmi prayāgasya tu kīrtanam //
Bhāgavatapurāṇa
BhāgPur, 11, 3, 27.1 śravaṇaṃ kīrtanaṃ dhyānaṃ harer adbhutakarmaṇaḥ /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 38.2 karoti martyo mūḍhātmā smaraṇaṃ kīrtanaṃ hareḥ //
KAM, 1, 200.2 smaraṇaṃ kīrtanaṃ viṣṇoḥ sadaiva na parityajet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 97, 7.1 viriñcirnaiva śaknoti revāyā guṇakīrtanam /
Sātvatatantra
SātT, 4, 82.1 śravaṇaṃ kīrtanaṃ viṣṇau prītyāyāsau tu yo naraḥ /
SātT, 4, 83.1 yāmaikamātraṃ yaḥ kuryāc chravaṇaṃ kīrtanaṃ hareḥ /
SātT, 5, 52.2 tasmāt sarvātmanā vipra kuru śrīkṛṣṇakīrtanam //