Occurrences

Comm. on the Kāvyālaṃkāravṛtti
Aitareya-Āraṇyaka
Śatapathabrāhmaṇa
Buddhacarita
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kāvyālaṃkāra
Kāvyālaṃkāravṛtti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Ṭikanikayātrā
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Rasaprakāśasudhākara
Rasaratnākara
Rājanighaṇṭu
Ānandakanda
Śukasaptati
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Comm. on the Kāvyālaṃkāravṛtti
Aitareya-Āraṇyaka
AĀ, 1, 1, 1, 16.0 abodhy agniḥ samidhā janānām iti kīrtikāmaḥ //
Śatapathabrāhmaṇa
ŚBM, 6, 3, 1, 17.2 prāṇo vai brahma pūrvyam annaṃ namas tat tad eṣaivāhutir annam etayaiva tad āhutyaitenānnena prāṇān etasmai karmaṇe yuṅkte vi śloka etu pathyeva sūreriti yathobhayeṣu devamanuṣyeṣu kīrtiśloko yajamānasya syād evam etad āha śṛṇvantu viśve amṛtasya putrā iti prajāpatirvā amṛtas tasya viśve devāḥ putrā ā ye dhāmāni divyāni tasthur itīme vai lokā divyāni dhāmāni tad ya eṣu lokeṣu devās tān etad āha //
Buddhacarita
BCar, 12, 98.1 kṛśo 'pyakṛśakīrtiśrīr hlādaṃ cakre 'nyacakṣuṣām /
Lalitavistara
LalVis, 1, 50.1 udāraśca bhagavataḥ kīrtiśabdaśloko loke 'bhyudgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavit paraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān pañcacakṣuḥsamanvāgataḥ //
Mahābhārata
MBh, 1, 1, 79.2 śabda āsīn mahāṃs tatra divaspṛk kīrtivardhanaḥ //
MBh, 1, 52, 18.1 iti nāgā mayā brahman kīrtitāḥ kīrtivardhanāḥ /
MBh, 1, 57, 57.51 mahābhiṣaksutasyaiva śaṃtanoḥ kīrtivardhanam /
MBh, 1, 68, 11.2 kīrticāritradharmaghnastasmān nayata māciram /
MBh, 1, 69, 19.1 dharmakīrtyāvahā nṝṇāṃ manasaḥ prītivardhanāḥ /
MBh, 1, 78, 39.2 rājyabhāk sa bhaved brahman puṇyabhāk kīrtibhāk tathā /
MBh, 1, 105, 20.2 pranaṣṭaḥ kīrtijaḥ śabdaḥ pāṇḍunā punar uddhṛtaḥ //
MBh, 1, 113, 41.4 apatyam iṣṭaṃ lokeṣu yaśaḥkīrtivivardhanam //
MBh, 1, 155, 52.2 tathā tat kṛtavān droṇa ātmakīrtyanurakṣaṇāt /
MBh, 1, 195, 10.1 kīrtirakṣaṇam ātiṣṭha kīrtir hi paramaṃ balam /
MBh, 1, 205, 29.6 ājñā tu mama dātavyā bhavatā kīrtivardhana /
MBh, 1, 213, 77.2 cakre putraṃ sanāmānaṃ nakulaḥ kīrtivardhanam //
MBh, 1, 216, 5.1 tato 'dbhutaṃ mahāvīryaṃ yaśaḥkīrtivivardhanam /
MBh, 2, 5, 35.3 kaccinna vidyate rāṣṭre tava kīrtivināśakāḥ //
MBh, 2, 7, 5.2 virajombaraś citramālyo hrīkīrtidyutibhiḥ saha //
MBh, 2, 61, 9.2 dīvyate parakāmena tannaḥ kīrtikaraṃ mahat //
MBh, 3, 159, 21.1 sa devapitṛgandharvaiḥ kurūṇāṃ kīrtivardhanaḥ /
MBh, 3, 213, 2.2 jātaṃ saptarṣibhāryābhir brahmaṇyaṃ kīrtivardhanam //
MBh, 3, 213, 24.2 sa hi me bhavitā bhartā brahmaṇyaḥ kīrtivardhanaḥ //
MBh, 3, 242, 11.3 yajate kratumukhyena pūrveṣāṃ kīrtivardhanaḥ //
MBh, 3, 283, 12.1 tataḥ kālena mahatā sāvitryāḥ kīrtivardhanam /
MBh, 3, 284, 30.2 tan me kīrtikaraṃ loke tasyākīrtir bhaviṣyati //
MBh, 3, 298, 27.1 idaṃ samutthānasamāgamaṃ mahat pituśca putrasya ca kīrtivardhanam /
MBh, 4, 62, 6.3 āyuḥkīrtiyaśodābhistam āśirbhir anandayan //
MBh, 5, 3, 18.1 pañcemān pāṇḍaveyāṃśca draupadyāḥ kīrtivardhanān /
MBh, 5, 139, 55.2 tāvat kīrtibhavaḥ śabdaḥ śāśvato 'yaṃ bhaviṣyati //
MBh, 5, 144, 5.2 avakīrṇo 'smi te tena tad yaśaḥkīrtināśanam //
MBh, 6, BhaGī 2, 2.3 anāryajuṣṭamasvargyamakīrtikaramarjuna //
MBh, 6, 70, 8.2 abhyadhāvata saṃkruddhaḥ kurūṇāṃ kīrtivardhanaḥ //
MBh, 7, 11, 22.2 taruṇaḥ kīrtiyuktaśca ekāyanagataśca saḥ //
MBh, 7, 46, 12.1 tato vṛndārakaṃ vīraṃ kurūṇāṃ kīrtivardhanam /
MBh, 7, 48, 12.1 dauḥśāsanir athotthāya kurūṇāṃ kīrtivardhanaḥ /
MBh, 7, 102, 95.1 tato vṛndārakaṃ vīraṃ kurūṇāṃ kīrtivardhanam /
MBh, 7, 117, 58.2 saṃharṣayati māṃ bhūyaḥ kurūṇāṃ kīrtivardhanaḥ //
MBh, 7, 164, 158.2 mahārathān upakrīḍan vṛṣṇīnāṃ kīrtivardhanaḥ //
MBh, 8, 18, 15.1 tāv ubhau virathau vīrau kurūṇāṃ kīrtivardhanau /
MBh, 9, 32, 32.1 adya kīrtimayīṃ mālāṃ pratimokṣye tavānagha /
MBh, 9, 55, 18.1 adya kīrtimayīṃ mālāṃ pratimokṣyāmyahaṃ tvayi /
MBh, 9, 63, 12.1 idaṃ cākīrtijaṃ karma nṛśaṃsaiḥ pāṇḍavaiḥ kṛtam /
MBh, 12, 81, 26.1 kīrtipradhāno yaśca syād yaśca syāt samaye sthitaḥ /
MBh, 12, 84, 11.2 kīrtipradhāno yaśca syāt samaye yaśca tiṣṭhati //
MBh, 12, 162, 1.2 pitāmaha mahāprājña kurūṇāṃ kīrtivardhana /
MBh, 12, 254, 27.3 kīrtyartham alpahṛllekhāḥ paṭavaḥ kṛtsnanirṇayāḥ //
MBh, 12, 325, 4.14 vratāvāsa samudrādhivāsa yaśovāsa tapovāsa lakṣmyāvāsa vidyāvāsa kīrtyāvāsa śrīvāsa sarvāvāsa vāsudeva /
MBh, 13, 33, 17.2 nindāpraśaṃsākuśalāḥ kīrtyakīrtiparāvarāḥ /
MBh, 13, 53, 69.1 sa cāpy ṛṣir bhṛgukulakīrtivardhanas tapodhano vanam abhirāmam ṛddhimat /
MBh, 13, 99, 5.2 kīrtisaṃjananaṃ śreṣṭhaṃ taḍāgānāṃ niveśanam //
MBh, 13, 107, 146.1 ācāro bhūtijanana ācāraḥ kīrtivardhanaḥ /
MBh, 13, 135, 7.1 brahmaṇyaṃ sarvadharmajñaṃ lokānāṃ kīrtivardhanam /
MBh, 14, 9, 17.3 tvāṃ ced asau yājayed vai bṛhaspatir nūnaṃ svargaṃ tvaṃ jayeḥ kīrtiyuktaḥ //
MBh, 14, 17, 6.2 āyuḥkīrtikarāṇīha yāni karmāṇi sevate /
Manusmṛti
ManuS, 8, 127.1 adharmadaṇḍanaṃ loke yaśoghnaṃ kīrtināśanam /
Rāmāyaṇa
Rām, Bā, 14, 18.3 tasya bhāryāsu tisṛṣu hrīśrīkīrtyupamāsu ca //
Rām, Ay, 39, 7.1 kīrtibhūtāṃ patākāṃ yo loke bhrāmayati prabhuḥ /
Rām, Su, 11, 44.1 sujātamūlā subhagā kīrtimālāyaśasvinī /
Rām, Su, 33, 31.1 tatra tau kīrtisampannau harīśvaranareśvarau /
Rām, Yu, 9, 22.1 tyajasva kopaṃ sukhadharmanāśanaṃ bhajasva dharmaṃ ratikīrtivardhanam /
Rām, Yu, 55, 61.2 aprītiśca bhavet kaṣṭā kīrtināśaśca śāśvataḥ //
Rām, Yu, 72, 18.2 lakṣmaṇaṃ kīrtisampannam idaṃ vacanam abravīt //
Rām, Yu, 96, 20.1 tataḥ kruddho mahābāhū raghūṇāṃ kīrtivardhanaḥ /
Rām, Yu, 97, 13.2 dviṣatāṃ kīrtiharaṇaṃ praharṣakaram ātmanaḥ //
Rām, Utt, 5, 27.2 tasyāḥ kanyātrayaṃ hyāsīd dhīśrīkīrtisamadyuti //
Rām, Utt, 44, 12.2 kīrtyarthaṃ ca samārambhaḥ sarva eva mahātmanām //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 79.2 bhavati vipulatejaḥsvāsthyakīrtiprabhāvaḥ svakuśalaphalabhogī bhūmipālaś cirāyuḥ //
Bodhicaryāvatāra
BoCA, 5, 51.1 lābhasatkārakīrtyarthi parivārārthi vā punaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 51.1 so 'bravīd eṣa sagaraḥ kīrtilaṅghitasāgaraḥ /
BKŚS, 11, 15.1 kīrtikāntyor iyaṃ madhye yā lakṣmīr iva rājate /
BKŚS, 22, 19.2 na kīrtijananī vidyā nindyā bhavitum arhati //
Daśakumāracarita
DKCar, 1, 1, 54.1 nirjane vane kiṃnimittaṃ rudyate tvayā iti pṛṣṭā sā karasaroruhairaśru pramṛjya sagadgadaṃ māmavocan mune lāvaṇyajitapuṣpasāyake mithilānāyake kīrtivyāptasudharmaṇi nijasuhṛdo magadharājasya sīmantinīsīmantamahotsavāya putradārasamanvite puṣpapuramupetya kaṃcana kālam adhivasati samārādhitagirīśo mālavādhīśo magadharājaṃ yoddhumabhyagāt //
Divyāvadāna
Divyāv, 20, 6.1 bhagavataścāyamevaṃrūpo digvidikṣu udārakalyāṇakīrtiśabdaśloko 'bhyudgata ityapi sa bhagavāṃstathāgato 'rhan samyaksambuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān //
Harivaṃśa
HV, 1, 20.2 kīrtyamānaṃ śṛṇu mayā pūrveṣāṃ kīrtivardhanam //
HV, 7, 49.1 caturdaśaite manavaḥ kīrtitāḥ kīrtivardhanāḥ /
HV, 13, 37.1 mahābhiṣasya putrau ca śaṃtanoḥ kīrtivardhanau /
HV, 13, 53.1 ekaśṛṅgā iti khyātā sādhyānāṃ kīrtivardhanī /
HV, 15, 20.1 teṣāṃ vaṃśakaro rājā nīpānāṃ kīrtivardhanaḥ /
HV, 20, 47.1 etat somasya te janma kīrtitaṃ kīrtivardhanam /
HV, 26, 27.2 sarvasattvaguṇopetaḥ sātvatāṃ kīrtivardhanaḥ //
Harṣacarita
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Kirātārjunīya
Kir, 17, 64.1 abhilaṣata upāyaṃ vikramaṃ kīrtilakṣmyor asugamam arisainyair aṅkam abhyāgatasya /
Kāvyālaṃkāra
KāvyAl, 5, 63.1 prajājanaśreṣṭhavariṣṭhabhūbhṛcchirocitāṅghreḥ pṛthukīrtidhiṣṇya /
Kāvyālaṃkāravṛtti
Kāvyālaṃkāravṛtti, 1, Prathama adhyāyaḥ, 5.1 kāvyaṃ saddṛṣṭādṛṣṭārthaṃ prītikīrtihetutvāt //
Kūrmapurāṇa
KūPur, 1, 8, 23.2 yaśaḥ kīrtisutastadvadityete dharmasūnavaḥ //
Liṅgapurāṇa
LiPur, 1, 5, 23.1 śraddhādyāścaiva kīrtyantāstrayodaśa sudārikāḥ /
LiPur, 1, 70, 298.1 yaśaḥ kīrtisutaścāpi ityete dharmasūnavaḥ /
LiPur, 1, 98, 142.2 sattvavān sāttvikaḥ satyakīrtistambhakṛtāgamaḥ //
LiPur, 2, 1, 53.1 matkīrtiśravaṇe yuktā jñānatattvārthakovidāḥ /
LiPur, 2, 1, 65.2 gānaṃ śṛṇoti niyato matkīrticaritānvitam //
LiPur, 2, 2, 3.1 gānenārādhito viṣṇuḥ satkīrtijñānavarcasī /
Matsyapurāṇa
MPur, 9, 7.2 nabhonabhasyaprasṛtibhānavaḥ kīrtivardhanāḥ //
MPur, 9, 13.1 sahaḥ kanīyāneteṣāmudāraḥ kīrtivardhanaḥ /
MPur, 15, 15.2 śukrasya dayitā patnī sādhyānāṃ kīrtivardhinī //
MPur, 23, 1.3 tadvaṃśyā ye ca rājāno babhūvuḥ kīrtivardhanāḥ //
MPur, 32, 39.2 rājyabhāk sa bhavedbrahman puṇyabhākkīrtibhāktathā /
MPur, 44, 46.1 sātvataḥ sattvasaṃyuktaḥ sātvatāṃ kīrtivardhanaḥ /
MPur, 49, 53.2 teṣāṃ vaṃśakaraḥ śrīmānnīpānāṃ kīrtivardhanaḥ //
MPur, 101, 24.3 etat kīrtivrataṃ nāma bhūtikīrtiphalapradam //
MPur, 101, 45.3 etatkāntivrataṃ nāma kāntikīrtiphalapradam //
MPur, 172, 36.1 śrīkīrtikāntilakṣmībhir nadībhir upaśobhitam /
Viṣṇusmṛti
ViSmṛ, 3, 98.2 sa kīrtiyukto loke 'smin pretya svarge mahīyate //
Yājñavalkyasmṛti
YāSmṛ, 1, 358.1 adharmadaṇḍanaṃ svargakīrtilokavināśanam /
YāSmṛ, 1, 358.2 samyak tu daṇḍanaṃ rājñaḥ svargakīrtijayāvaham //
Ṭikanikayātrā
Ṭikanikayātrā, 8, 7.2 ripubalarudhiraudais tarpayitvā tu bhūmiṃ prathitavipulakīrtidīrghakālaṃ bhunakti //
Bhāgavatapurāṇa
BhāgPur, 1, 17, 13.2 ātmavairūpyakartāraṃ pārthānāṃ kīrtidūṣaṇam //
BhāgPur, 3, 8, 1.3 babhūvithehājitakīrtimālāṃ pade pade nūtanayasy abhīkṣṇam //
BhāgPur, 3, 8, 31.1 nivītam āmnāyamadhuvrataśriyā svakīrtimayyā vanamālayā harim /
BhāgPur, 3, 24, 19.2 loke kapila ity ākhyāṃ gantā te kīrtivardhanaḥ //
BhāgPur, 4, 15, 15.1 vāyuśca vālavyajane dharmaḥ kīrtimayīṃ srajam /
BhāgPur, 4, 24, 58.1 athānaghāṅghrestava kīrtitīrthayorantarbahiḥsnānavidhūtapāpmanām /
Bhāratamañjarī
BhāMañj, 1, 270.1 satyamuttamasattvānāṃ dākṣiṇyaṃ kīrtiśālinām /
BhāMañj, 1, 1196.2 paurāṇāmabhavatko 'pi tatkīrtigaṇanādaraḥ //
BhāMañj, 5, 118.2 mlānīkaroti niḥśvāsaiḥ kīrtimuktāvalīṃ muhuḥ //
BhāMañj, 6, 185.2 vyākīrṇakīrtikusumāñjalir arjunāgre nāndīmivāpaṭhadamandadhanurninādaiḥ //
BhāMañj, 13, 888.2 utphullakīrtikusumānphalapūritāśān sarvaṃkaṣo harati kālamahāpravāhaḥ //
Garuḍapurāṇa
GarPur, 1, 15, 86.1 bhaktastuto bhaktaparaḥ kīrtidaḥ kīrtivardhanaḥ /
GarPur, 1, 15, 86.1 bhaktastuto bhaktaparaḥ kīrtidaḥ kīrtivardhanaḥ /
GarPur, 1, 124, 22.1 kīrtiśrīputrarājyādi prāpya śaivaṃ puraṃ vrajet /
GarPur, 1, 129, 19.2 abdaṃ prāpnoti vidyāśrīkīrtyāyuḥputrasantatim //
Hitopadeśa
Hitop, 2, 117.2 guṇāśrayaṃ kīrtiyutaṃ ca kāntaṃ patiṃ ratijñaṃ sadhanaṃ yuvānam /
Hitop, 3, 125.1 tad atra bhavatpratāpād eva durgaṃ bhaṅktvā kīrtipratāpasahitaṃ tvām acireṇa kālena vindhyācalaṃ neṣyāmi /
Kathāsaritsāgara
KSS, 3, 5, 71.2 nṛpaṃ nayaguṇākṛṣṭe iva kīrtijayaśriyau //
KSS, 3, 6, 230.1 kīrtiśriyor iva tayor ubhayoś ca devyor madhyasthitaḥ sa varacāraṇagīyamānaḥ /
Rasaprakāśasudhākara
RPSudh, 3, 65.2 loke kīrtiparaṃparāṃ vitanute dharme matirjāyate prānte tasya parā gatirhi niyataṃ satyaṃ śivenoditam //
Rasaratnākara
RRĀ, V.kh., 4, 163.2 deyaṃ sadā sakalakīrtiśubhāptisiddhyai no cedvane vasatireva parā hi dhanyā //
Rājanighaṇṭu
RājNigh, Kṣīrādivarga, 131.1 pāyaṃ pāyaṃ madhuravimalāṃ śītalāṃ yasya kīrtisrotodhārāṃ jahati sujanā durjanāsaṃgadausthyam /
Ānandakanda
ĀK, 2, 8, 8.1 dhāraṇaṃ sarvadā kāryaṃ śreyaḥśrīkīrtikāṅkṣiṇā /
ĀK, 2, 8, 46.1 puṣyarāgaṃ śubhaṃ medhyaṃ vastusaubhāgyakīrtidam /
Śukasaptati
Śusa, 1, 6.2 abhavatkīrtimāṃlloke parataḥ kīrtibhājanam //
Gokarṇapurāṇasāraḥ
GokPurS, 12, 100.2 putrakāmo labhet putraṃ kīrtikāmo labhed yaśaḥ //
Haribhaktivilāsa
HBhVil, 3, 18.2 ācāro bhūtijanana ācāraḥ kīrtivardhanaḥ /
HBhVil, 5, 96.2 kīrtyādibhiḥ śaktibhiś ca nyaset tān pūrvavat kramāt //
HBhVil, 5, 112.3 medhāyuḥsmṛtidhṛtikīrtikāntilakṣmīsaubhāgyaiś ciram upabṛṃhito bhavet saḥ //
HBhVil, 5, 470.2 saptabhir balabhadro 'sau gotrakīrtivivardhanaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 58, 23.2 paṭhatāṃ śṛṇvatāṃ nṛṇām āyuḥkīrtivivardhanam //
SkPur (Rkh), Revākhaṇḍa, 84, 28.1 tato varaṃ dadau devo rāmakīrtyabhivṛddhaye /
SkPur (Rkh), Revākhaṇḍa, 90, 92.1 idaṃ paramamāyuṣyaṃ maṅgalyaṃ kīrtivardhanam /
SkPur (Rkh), Revākhaṇḍa, 227, 17.1 dānaṃ vittādṛtaṃ vācaḥ kīrtidharmau tathā khyuṣaḥ /
SkPur (Rkh), Revākhaṇḍa, 229, 25.2 svargadaṃ putradaṃ dhanyaṃ yaśasyaṃ kīrtivardhanam //
SkPur (Rkh), Revākhaṇḍa, 232, 52.2 svargadaṃ putradaṃ dhanyaṃ yaśasyaṃ kīrttivardhanam //
Sātvatatantra
SātT, 4, 72.1 satprītiparamāḥ śuddhāḥ śrutikīrtyuktiniṣṭhitāḥ /
SātT, 8, 8.2 harikīrtiratā ye ca teṣāṃ kṛtyaṃ na vidyate //