Occurrences

Chāndogyopaniṣad
Mahābhārata
Rāmāyaṇa
Saundarānanda
Daśakumāracarita
Harivaṃśa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇusmṛti
Bhāratamañjarī
Śukasaptati

Chāndogyopaniṣad
ChU, 3, 13, 4.5 kīrtimān vyuṣṭimān bhavati ya evaṃ veda //
Mahābhārata
MBh, 1, 5, 6.13 vihavyasya tu dāyādo viharaḥ kīrtimān smṛtaḥ /
MBh, 1, 78, 41.2 āyuṣmān kīrtimāṃścaiva bahvapatyastathaiva ca //
MBh, 1, 94, 4.3 tasya kīrtimato vṛttam avekṣya satataṃ narāḥ /
MBh, 2, 8, 25.1 ete rājarṣayaḥ puṇyāḥ kīrtimanto bahuśrutāḥ /
MBh, 2, 22, 58.2 tad rājā dharmataścakre rājyapālanakīrtimān //
MBh, 3, 1, 16.2 hrīmantaḥ kīrtimantaś ca dharmācāraparāyaṇāḥ //
MBh, 3, 191, 20.4 kīrtimān asi /
MBh, 3, 221, 70.2 tathā skando 'jayacchatrūn svena vīryeṇa kīrtimān //
MBh, 3, 284, 31.2 kīrtimān aśnute svargaṃ hīnakīrtis tu naśyati //
MBh, 5, 7, 33.1 bhavāṃstu kīrtimāṃlloke tad yaśastvāṃ gamiṣyati /
MBh, 5, 56, 29.1 sarve hyatirathāḥ śūrāḥ kīrtimantaḥ pratāpinaḥ /
MBh, 6, 41, 102.2 vācaḥ puṇyāḥ kīrtimatāṃ manohṛdayaharṣiṇīḥ //
MBh, 6, 57, 17.1 tena kīrtimatā guptam anīkaṃ dṛḍhadhanvanā /
MBh, 6, 76, 5.1 saṃmohya sarvān yudhi kīrtimanto vyūhaṃ ca taṃ makaraṃ vajrakalpam /
MBh, 6, 113, 19.1 tasya kīrtimatastāta purā rāmeṇa dhīmatā /
MBh, 7, 31, 43.1 tasya kīrtimato lakṣma sūryapratimatejasaḥ /
MBh, 13, 75, 26.2 tathā vīro dāśarathiśca rāmo ye cāpyanye viśrutāḥ kīrtimantaḥ //
MBh, 13, 109, 29.2 śūraśca bahubhāryaśca kīrtimāṃścaiva jāyate //
MBh, 13, 113, 27.2 rūpavān kīrtimāṃścaiva dhanavāṃścopapadyate //
Rāmāyaṇa
Rām, Bā, 7, 4.2 kīrtimantaḥ praṇihitā yathā vacanakāriṇaḥ //
Rām, Bā, 37, 12.2 kīrtimanto mahotsāhāḥ kā vā kaṃ varam icchati //
Rām, Ay, 66, 24.1 na nūnaṃ māṃ mahārājaḥ prāptaṃ jānāti kīrtimān /
Rām, Su, 37, 9.1 jīvantīṃ māṃ yathā rāmaḥ saṃbhāvayati kīrtimān /
Rām, Su, 55, 38.1 hanūmatā kīrtimatā yaśasvinā tathāṅgadenāṅgadabaddhabāhunā /
Saundarānanda
SaundĀ, 1, 59.2 āpuryaśogandhamataśca śaśvat sutā yayāteriva kīrtimantaḥ //
Daśakumāracarita
DKCar, 2, 8, 6.0 so 'śrugadgadamagadat śrūyatāṃ mahābhāga vidarbho nāma janapadaḥ tasminbhojavaṃśabhūṣaṇam aṃśāvatāra iva dharmasya atisattvaḥ satyavādī vadānyaḥ vinītaḥ vinetā prajānām rañjitabhṛtyaḥ kīrtimān udagraḥ buddhimūrtibhyāmutthānaśīlaḥ śāstrapramāṇakaḥ śakyabhavyakalpārambhī saṃbhāvayitā budhān prabhāvayitā sevakān udbhāvayitā bandhūn nyagbhāvayitā śatrūn asaṃbaddhapralāpeṣv adattakarṇaḥ kadācid apyavitṛṣṇo guṇeṣu atinadīṣṇaḥ kalāsu nediṣṭho dharmārthasaṃhitāsu svalpe 'pi sukṛte sutarāṃ pratyupakartā pratyavekṣitā kośavāhanayoḥ yatnena parīkṣitā sarvādhyakṣāṇām ṣāḍguṇyopayoganipuṇaḥ manumārgeṇa praṇetā cāturvarṇyasya puṇyaślokaḥ puṇyavarmā nāmāsīt //
Harivaṃśa
HV, 1, 40.1 āyuṣmān kīrtimān dhanyaḥ prajāvāṃś ca bhaven naraḥ /
HV, 6, 46.2 sa ghorarūpān saṃgrāmān kṣemī tarati kīrtimān //
HV, 10, 37.3 ājahāra ca lokeṣu kīrtiṃ kīrtimatāṃ varaḥ //
HV, 22, 45.1 svasthaḥ prajāvān āyuṣmān kīrtimāṃś ca bhaven naraḥ /
Liṅgapurāṇa
LiPur, 1, 67, 27.1 dhanī prajāvān āyuṣmān kīrtimāṃś ca bhavennaraḥ /
LiPur, 1, 69, 9.1 kīrtimāṃś ca mahātejāḥ sātvatānāṃ mahārathaḥ /
LiPur, 1, 69, 37.2 āhukaścāhukī caiva khyātau kīrtimatāṃ varau //
Matsyapurāṇa
MPur, 32, 41.2 āyuṣmānkīrtimāṃścaiva bahvapatyas tathaiva ca //
MPur, 154, 79.2 tvaṃ ca kīrtimatāṃ kīrtistvaṃ mūrtiḥ sarvadehinām //
MPur, 160, 30.3 śṛṇuyācchrāvayedvāpi sa bhavetkīrtimānnaraḥ //
Viṣṇusmṛti
ViSmṛ, 91, 14.1 anulepanapradānena kīrtimān //
Bhāratamañjarī
BhāMañj, 1, 15.2 kīrtimanto divaṃ prāpurmāndhātṛnahuṣopamāḥ //
Śukasaptati
Śusa, 1, 6.2 abhavatkīrtimāṃlloke parataḥ kīrtibhājanam //