Occurrences

Āpastambagṛhyasūtra
Carakasaṃhitā
Rāmāyaṇa
Amarakośa
Dhanvantarinighaṇṭu
Rājanighaṇṭu
Sūryaśatakaṭīkā
Ānandakanda
Āryāsaptaśatī

Āpastambagṛhyasūtra
ĀpGS, 19, 14.1 apareṇāgniṃ dve kuṭī kṛtvā //
Carakasaṃhitā
Ca, Sū., 14, 39.2 jentāko 'śmaghanaḥ karṣūḥ kuṭī bhūḥ kumbhikaiva ca //
Ca, Cik., 3, 269.1 sā kuṭī tacca śayanaṃ taccāvacchādanaṃ jvaram /
Rāmāyaṇa
Rām, Ay, 86, 12.2 tayoḥ parṇakuṭī tāta tatra tau vasato dhruvam //
Amarakośa
AKośa, 2, 26.1 vāsaḥ kuṭī dvayoḥ śālā sabhā saṃjavanaṃ tv idam /
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 66.2 surabhir bhūrigandhā ca kuṭī gandhakuṭī smṛtā //
Rājanighaṇṭu
RājNigh, 12, 129.2 surabhir bhūrigandhā ca kuṭī gandhakuṭī tathā //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 2.2, 13.0 tasya yaḥ puṭaḥ sa eva kuṭī śāleva mukulapuṭakuṭī tasyāḥ koṭaramabhyantaraṃ tasya kroḍo'vanamrapradeśastatra līnāṃ saṃśliṣṭām //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 2.2, 13.0 tasya yaḥ puṭaḥ sa eva kuṭī śāleva mukulapuṭakuṭī tasyāḥ koṭaramabhyantaraṃ tasya kroḍo'vanamrapradeśastatra līnāṃ saṃśliṣṭām //
Ānandakanda
ĀK, 1, 21, 1.2 kuṭī proktā tvayā pūrvaṃ kathaṃ kāryā ca kīdṛśī /
ĀK, 1, 21, 78.2 yasmindeśe kuṭī divyā kalpitā yogisattamaiḥ //
Āryāsaptaśatī
Āsapt, 2, 451.2 patito 'si pathika viṣame ghaṭṭakuṭīyaṃ kusumaketoḥ //