Occurrences

Sāmavidhānabrāhmaṇa
Āpastambadharmasūtra
Arthaśāstra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kumārasaṃbhava
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Kālikāpurāṇa
Rājanighaṇṭu
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Sāmavidhānabrāhmaṇa
SVidhB, 2, 5, 5.0 atha yaḥ kāmayetāvartayeyam ity ekarātraṃ kṣurasaṃyuktas tiṣṭhet sutāso madhumattamā iti varga eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjāna ekarātreṇa kuṭumbinam āvartayati //
Āpastambadharmasūtra
ĀpDhS, 2, 6, 5.0 svadharmayuktaṃ kuṭumbinam abhyāgacchati dharmapuraskāro nānyaprayojanaḥ so 'tithir bhavati //
ĀpDhS, 2, 7, 1.0 sa eṣa prājāpatyaḥ kuṭumbino yajño nityapratataḥ //
ĀpDhS, 2, 29, 3.0 kuṭumbinau dhanasyeśate //
Arthaśāstra
ArthaŚ, 2, 4, 24.1 karmāntakṣetravaśena kuṭumbināṃ sīmānaṃ sthāpayet //
ArthaŚ, 2, 25, 35.1 kuṭumbinaḥ kṛtyeṣu śvetasurām auṣadhārthaṃ vāriṣṭam anyad vā kartuṃ labheran //
Mahābhārata
MBh, 8, 28, 8.2 sarvam etan mayā jñeyaṃ rathasyāsya kuṭumbinā /
MBh, 12, 276, 48.2 kuṭumbinām agrabhujastyajet tad rāṣṭram ātmavān //
MBh, 12, 308, 41.2 māne dambhe tathā snehe sadṛśāste kuṭumbibhiḥ //
MBh, 12, 346, 6.2 kāryaṃ cātithyam asmābhir vayaṃ sarve kuṭumbinaḥ //
MBh, 15, 33, 7.2 kṣatriyā vaiśyavargā vā śūdrā vāpi kuṭumbinaḥ //
Manusmṛti
ManuS, 3, 80.2 āśāsate kuṭumbibhyas tebhyaḥ kāryaṃ vijānatā //
Rāmāyaṇa
Rām, Bā, 6, 7.2 kuṭumbī yo hy asiddhārtho 'gavāśvadhanadhānyavān //
Rām, Ay, 6, 12.2 kuṭumbināṃ samṛddheṣu śrīmatsu bhavaneṣu ca //
Saundarānanda
SaundĀ, 1, 46.2 arhato 'tiṣṭhipan yatra śūrān dakṣān kuṭumbinaḥ //
SaundĀ, 5, 43.1 yadā narendrāśca kuṭumbinaśca vihāya bandhūṃśca parigrahāṃśca /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 44.1 kuṭumbinaḥ putranāmni jāte śoṇitabinduke /
BKŚS, 8, 2.2 kuṭumbiparivāro 'pi yatrāgacchad amaṇḍanaḥ //
BKŚS, 18, 105.1 tenoktaṃ gaṇikāsaktiḥ pratiṣiddhā kuṭumbinām /
BKŚS, 18, 350.1 athaikena dvibhāṣeṇa gṛhaṃ nītvā kuṭumbinā /
BKŚS, 18, 422.1 tiṣṭhantu tāvad akalaṅkakuṭumbidārāḥ śītāṃśubhāsvadanilair api ye na dṛṣṭāḥ /
BKŚS, 20, 257.1 athavā niṣpravīṇeṣu bahirvṛttikuṭumbiṣu /
BKŚS, 28, 34.2 kuṭumbijanayoṣeva gacchet paragṛhān iti //
Divyāvadāna
Divyāv, 19, 501.1 amātyāḥ kathayanti deva kasmāt tvaṃ kare kapolaṃ dattvā cintāparastiṣṭhasīti sa kathayati bhavantaḥ kathamahaṃ na cintāparastiṣṭhāmi yo 'haṃ mama viṣayanivāsinaṃ kuṭumbinaṃ na śaknomi bhaktottarikayā parājayitum te kathayanti deva tasya gṛhapateḥ kāṣṭhaṃ nāsti //
Kumārasaṃbhava
KumSaṃ, 6, 85.2 prāyeṇa gṛhiṇīnetrāḥ kanyārthe hi kuṭumbinaḥ //
Liṅgapurāṇa
LiPur, 1, 85, 63.1 atīva bhogado devi sthitinyāsaḥ kuṭuṃbinām /
Matsyapurāṇa
MPur, 53, 19.2 yo dadyādvṛṣasaṃyuktaṃ brāhmaṇāya kuṭumbine /
MPur, 53, 41.2 paurṇamāsyāṃ madhau dadyādbrāhmaṇāya kuṭumbine /
MPur, 71, 15.1 avyaṅgāṅgāya viprāya vaiṣṇavāya kuṭumbine /
MPur, 72, 35.2 dātavyametatsakalaṃ dvijāya kuṭumbine naiva tu dāmbhikāya /
MPur, 76, 3.1 śarkarāsaṃyutaṃ dadyādbrāhmaṇāya kuṭumbine /
MPur, 96, 13.2 dhenvā sahaiva śāntāya viprāyātha kuṭumbine /
MPur, 97, 15.3 avyaṅgarūpāya jitendriyāya kuṭumbine deyamanuddhatāya //
MPur, 99, 12.1 prabhātāyāṃ tu śarvaryāṃ brāhmaṇāya kuṭumbine /
MPur, 101, 2.1 naktamabdaṃ caritvā tu gavā sārdhaṃ kuṭumbine /
Nāradasmṛti
NāSmṛ, 2, 1, 10.2 kuṭumbahetor utkṣiptaṃ voḍhavyaṃ tat kuṭumbinā //
NāSmṛ, 2, 11, 37.1 gṛhaṃ kṣetraṃ ca vijñeyaṃ vāsahetuḥ kuṭumbinām /
NāSmṛ, 2, 11, 37.2 tasmāt tan nākṣiped rājā taddhi mūlaṃ kuṭumbinām //
Nāṭyaśāstra
NāṭŚ, 1, 118.2 devānāmasurāṇāṃ ca rājñāmatha kuṭumbinām /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 34, 5.0 rājakośavat kuṭumbidravyavat //
Viṣṇusmṛti
ViSmṛ, 59, 29.2 āśāsate kuṭumbibhyas tasmācchreṣṭho gṛhāśramī //
Yājñavalkyasmṛti
YāSmṛ, 2, 45.2 dadyus tad rikthinaḥ prete proṣite vā kuṭumbini //
Śatakatraya
ŚTr, 3, 110.2 śayyā bhūmitalaṃ diśo 'pi vasanaṃ jñānāmṛtaṃ bhojanaṃ hyete yasya kuṭumbino vada sakhe kasmād bhayaṃ yoginaḥ //
Bhāgavatapurāṇa
BhāgPur, 11, 7, 62.1 ekadā jagmatus tāsām annārthaṃ tau kuṭumbinau /
BhāgPur, 11, 7, 73.1 evaṃ kuṭumby aśāntātmā dvaṃdvārāmaḥ patatrivat /
BhāgPur, 11, 17, 52.1 kuṭumbeṣu na sajjeta na pramādyet kuṭumby api /
Kālikāpurāṇa
KālPur, 55, 15.2 raktāmbaradharaṃ caikaṃ pāśahastaṃ kuṭumbinam //
Rājanighaṇṭu
RājNigh, Parp., 3.2 civillo nāgaśuṇḍī ca kuṭumbī sthalapadminī //
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 51.1 kuṭumbine daridrāya śrotriyāya viśeṣataḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 90, 111.1 vedāntagāya dātavyā śrotriyāya kuṭumbine /