Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 13, 13.2 upāsate ca tān anye sumṛṣṭamaṇikuṇḍalāḥ //
Rām, Ay, 14, 2.1 prāsakārmukabibhradbhir yuvabhir mṛṣṭakuṇḍalaiḥ /
Rām, Ay, 29, 5.1 jātarūpamayair mukhyair aṅgadaiḥ kuṇḍalaiḥ śubhaiḥ /
Rām, Ay, 53, 22.1 lohitākṣaṃ mahābāhum āmuktamaṇikuṇḍalam /
Rām, Ay, 58, 51.1 na te manuṣyā devās te ye cāruśubhakuṇḍalam /
Rām, Ār, 30, 9.1 snigdhavaiḍūryasaṃkāśaṃ taptakāñcanakuṇḍalam /
Rām, Ār, 36, 2.1 nīlajīmūtasaṃkāśas taptakāñcanakuṇḍalaḥ /
Rām, Ār, 36, 13.1 tato 'haṃ meghasaṃkāśas taptakāñcanakuṇḍalaḥ /
Rām, Ār, 47, 7.1 saṃraktanayanaḥ śrīmāṃs taptakāñcanakuṇḍalaḥ /
Rām, Ār, 49, 2.1 saṃraktanayanaḥ kopāt taptakāñcanakuṇḍalaḥ /
Rām, Su, 7, 52.1 vavalguścātra kāsāṃcit kuṇḍalāni śubhārciṣām /
Rām, Su, 8, 5.1 tasmiñ jīmūtasaṃkāśaṃ pradīptottamakuṇḍalam /
Rām, Su, 8, 23.2 mukuṭenāpavṛttena kuṇḍalojjvalitānanam //
Rām, Su, 8, 29.1 śaśiprakāśavadanā varakuṇḍalabhūṣitāḥ /
Rām, Su, 8, 31.2 dadarśa tāpanīyāni kuṇḍalānyaṅgadāni ca //
Rām, Su, 8, 32.1 tāsāṃ candropamair vaktraiḥ śubhair lalitakuṇḍalaiḥ /
Rām, Su, 20, 27.1 taruṇādityavarṇābhyāṃ kuṇḍalābhyāṃ vibhūṣitaḥ /
Rām, Su, 34, 37.1 yathā sunayanaṃ valgu bimbauṣṭhaṃ cārukuṇḍalam /
Rām, Su, 42, 2.1 raktamālyāmbaradharaḥ sragvī rucirakuṇḍalaḥ /
Rām, Su, 45, 12.1 sa hemaniṣkāṅgadacārukuṇḍalaḥ samāsasādāśuparākramaḥ kapim /
Rām, Yu, 43, 4.1 ratham āsthāya vipulaṃ taptakāñcanakuṇḍalaḥ /
Rām, Yu, 47, 25.1 asau kirīṭī calakuṇḍalāsyo nāgendravindhyopamabhīmakāyaḥ /
Rām, Yu, 53, 21.2 śrotre cāsañjayāmāsa śrīmatī cāsya kuṇḍale //
Rām, Yu, 55, 123.1 sa tanmahāparvatakūṭasaṃnibhaṃ vivṛttadaṃṣṭraṃ calacārukuṇḍalam /
Rām, Yu, 58, 40.1 sa tasya śīrṣāṇyasinā śitena kirīṭajuṣṭāni sakuṇḍalāni /
Rām, Yu, 59, 5.1 sa visphārya mahaccāpaṃ kirīṭī mṛṣṭakuṇḍalaḥ /
Rām, Yu, 59, 23.1 kuṇḍalābhyāṃ tu yasyaitad bhāti vaktraṃ śubhekṣaṇam /
Rām, Yu, 64, 5.2 kuṇḍalābhyāṃ ca mṛṣṭābhyāṃ mālayā ca vicitrayā //
Rām, Yu, 78, 33.1 tacchiraḥ saśirastrāṇaṃ śrīmajjvalitakuṇḍalam /
Rām, Yu, 85, 27.2 jahāra saśirastrāṇaṃ kuṇḍalopahitaṃ śiraḥ //
Rām, Yu, 86, 16.2 talenābhyahanat kruddhaḥ karṇamūle sakuṇḍale //
Rām, Yu, 88, 15.1 sāratheścāpi bāṇena śiro jvalitakuṇḍalam /
Rām, Yu, 92, 20.1 adya te maccharaiśchinnaṃ śiro jvalitakuṇḍalam /
Rām, Yu, 96, 20.3 rāvaṇasya śiro 'chindacchrīmajjvalitakuṇḍalam //
Rām, Yu, 113, 41.2 sakuṇḍalāḥ śubhācārā bhāryāḥ kanyāśca ṣoḍaśa //
Rām, Utt, 7, 26.1 sumāler nardatastasya śiro jvalitakuṇḍalam /
Rām, Utt, 7, 50.1 tadāmbaraṃ vigalitahārakuṇḍalair niśācarair nīlabalāhakopamaiḥ /
Rām, Utt, 9, 2.1 nīlajīmūtasaṃkāśastaptakāñcanakuṇḍalaḥ /
Rām, Utt, 36, 2.1 calatkuṇḍalamaulisraktapanīyavibhūṣaṇaḥ /