Occurrences

Kathāsaritsāgara

Kathāsaritsāgara
KSS, 1, 1, 53.2 jagau jayā pratīhārī strīṣu vāksaṃyamaḥ kutaḥ //
KSS, 1, 3, 44.2 mantribhirdrohiṇo buddhvā kṛtaghnānāṃ śivaṃ kutaḥ //
KSS, 1, 5, 61.2 tadeṣā garbhasaṃbhūtiḥ kutaḥ saṃprati kathyatām //
KSS, 1, 6, 59.1 te cāvocañ śṛgālo 'yaṃ praviṣṭo 'tra kuto 'nyathā /
KSS, 2, 1, 85.1 kutastvayedaṃ kaṭakaṃ samprāptamiti tatra saḥ /
KSS, 2, 4, 87.2 kuto 'yamiti kuṭṭanyā dṛṣṭo makaradaṃṣṭrayā //
KSS, 3, 2, 78.2 etau kuto 'syā ityevaṃ vimamarśa sa bhūpatiḥ //
KSS, 3, 3, 51.2 anurāgāndhamanasāṃ vicārasahatā kutaḥ //
KSS, 3, 3, 76.2 kanyā kuto me mūḍheti dharmagupto nirākarot //
KSS, 3, 4, 126.2 moghā hi nāma jāyeta mahatsūpakṛtiḥ kutaḥ //
KSS, 3, 5, 4.2 vinā hi tatprasādena kuto vāñchitasiddhayaḥ //
KSS, 3, 6, 162.2 vinā hi gurvādeśena sampūrṇāḥ siddhayaḥ kutaḥ //
KSS, 4, 2, 114.2 madvañcanāya devo 'dya martyasyaiṣākṛtiḥ kutaḥ //
KSS, 5, 1, 153.1 tataḥ so 'pi śivo 'vādīt kuto me dārasaṃgrahaḥ /
KSS, 5, 1, 183.1 kuto mamādyāpi dhanaṃ taddhyaśeṣaṃ gṛhe mayā /
KSS, 5, 2, 17.2 kutaḥ prāpto 'si gantāsi kva ca bhadrocyatām iti //
KSS, 5, 2, 54.1 kastvaṃ kathaṃ kutaścaiṣā śapharodaraśāyitā /
KSS, 5, 2, 93.2 tāvat kuto 'dhunā vahnir vatseti ca samabhyadhāt //
KSS, 5, 2, 157.1 etat kuta iti svairaṃ pṛṣṭastena sa bhūbhṛtā /
KSS, 5, 2, 243.1 tacchrutvā sāpyavādīt taṃ kuto 'nyat paṅkajaṃ mama /
KSS, 5, 3, 173.1 uttiṣṭha sumahān eṣa kuto 'pyutthāya sūkaraḥ /
KSS, 6, 1, 59.2 kuto 'pi hetostridive vartate sma mahotsavaḥ //
KSS, 6, 1, 169.2 kuto 'pyāgatya tām eva vadhūm abhyāpatanmadāt //
KSS, 6, 1, 210.2 sā kāpi devi surajātirasaṃśayaṃ te garbhaṃ kuto 'pi khalu karmavaśāt prapannā //
KSS, 6, 2, 50.1 phalaṃ yacca sutādānāt kutaḥ putrāt paratra tat /