Occurrences

Mahābhārata
Bhāratamañjarī
Kathāsaritsāgara

Mahābhārata
MBh, 1, 1, 105.3 yadāśrauṣaṃ jātuṣād veśmanas tān muktān pārthān pañca kuntyā sametān /
MBh, 1, 105, 2.9 taṃ niśamya vṛtaṃ pāṇḍuṃ kuntyā sarve narādhipāḥ /
MBh, 1, 105, 7.51 kuntyā mādryā ca rājendro yathākāmaṃ yathāsukham /
MBh, 1, 106, 6.1 samprayuktaśca kuntyā ca mādryā ca bharatarṣabha /
MBh, 1, 106, 9.1 rarāja kuntyā mādryā ca pāṇḍuḥ saha vane vasan /
MBh, 1, 114, 2.3 āhūto niyamāt kuntyā sarvabhūtanamaskṛtaḥ /
MBh, 1, 115, 15.3 kuntyā mantre kṛte tasmin vidhidṛṣṭena karmaṇā /
MBh, 1, 137, 16.73 saguhāṃ kārayitvā te kuntyā pāṇḍusutāstadā /
MBh, 1, 143, 19.8 yudhiṣṭhireṇaivam uktā kuntyā cāṅke 'dhiropitā /
MBh, 1, 151, 25.10 kuntyā saha maheṣvāsāḥ pāṇḍavā rājasattama /
MBh, 1, 185, 19.4 kuntyā sārdhaṃ mānayāṃ cāpi cakruḥ purohitaṃ te puruṣapravīrāḥ /
MBh, 3, 147, 3.1 kauravaḥ somavaṃśīyaḥ kuntyā garbheṇa dhāritaḥ /
MBh, 5, 139, 4.2 kuntyā tvaham apākīrṇo yathā na kuśalaṃ tathā //
MBh, 6, 117, 22.1 avakīrṇas tv ahaṃ kuntyā sūtena ca vivardhitaḥ /
MBh, 11, 9, 5.2 saha kuntyā yato rājā saha strībhir upādravat //
MBh, 11, 13, 13.1 yathaiva kuntyā kaunteyā rakṣitavyāstathā mayā /
MBh, 14, 90, 4.2 supūjite svayaṃ kuntyā pārthasya priyakāmyayā //
MBh, 15, 7, 10.1 itarāstu striyaḥ sarvāḥ kuntyā saha suduḥkhitāḥ /
MBh, 15, 9, 5.1 gāndhārī caiva dharmajñā kuntyā saha manasvinī /
MBh, 15, 24, 15.2 kuntyā hīnāḥ suduḥkhārtā vatsā iva vinākṛtāḥ //
MBh, 15, 25, 15.2 kuntyā saha mahārāja samānavratacāriṇī //
MBh, 15, 31, 19.2 gāndhāryā sahito dhīmān kuntyā ca pratyanandata //
MBh, 15, 36, 1.3 sabhārye nṛpaśārdūle vadhvā kuntyā samanvite //
MBh, 15, 44, 42.1 evaṃ saṃstambhitaṃ vākyaiḥ kuntyā bahuvidhair manaḥ /
MBh, 15, 45, 11.1 gāndhāryā sahito dhīmān vadhvā kuntyā samanvitaḥ /
MBh, 15, 45, 28.2 prāṅmukhaḥ saha gāndhāryā kuntyā copāviśat tadā //
MBh, 18, 4, 16.1 eṣa pāṇḍur maheṣvāsaḥ kuntyā mādryā ca saṃgataḥ /
Bhāratamañjarī
BhāMañj, 1, 508.1 ityukto bhāskaraḥ kuntyā provācāmoghadarśanaḥ /
BhāMañj, 1, 731.1 tasminvisrambhamāpteṣu teṣu kuntyā samaṃ śanaiḥ /
BhāMañj, 1, 1050.2 arhāḥ kulena kuntyā ca rādhābhettā tu te varaḥ //
BhāMañj, 13, 9.2 sa hi me kathitaḥ kuntyā bhrātā tapanasaṃbhavaḥ //
BhāMañj, 13, 36.1 prājñayāmantritaḥ kuntyā gāṅgeyena tiraskṛtaḥ /
BhāMañj, 15, 34.1 athāgre sahitaḥ kuntyā dhṛtarāṣṭraḥ sahānujaḥ /
BhāMañj, 15, 62.1 tatra priyāsakho rājā kuntyā saha mahāmatiḥ /
Kathāsaritsāgara
KSS, 3, 2, 40.2 matvā hastagrahāyogyāṃ kuntyā pṛṣṭhe dṛśaṃ dadau //
KSS, 6, 1, 105.1 sa ca kuntyeva durvāsā yatnenārādhito mayā /