UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 3039
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1)
Par.?
rūpasattvaguṇopetā dharmārāmā mahāvratā / (1.2)
Par.?
duhitā kuntibhojasya kṛte pitrā svayaṃvare / (1.3)
Par.?
*
tāṃ tu tejasvinīṃ kanyāṃ rūpayauvanaśālinīm / (1.4)
Par.?
*
nāvṛṇvan pārthivāḥ kecid atīva strīguṇair yutām / (1.5)
Par.?
*
tataḥ sā kuntibhojena rājñāhūya narādhipān / (1.6)
Par.?
*
pitrā svayaṃvare dattā duhitā rājasattama / (1.7)
Par.?
*
tataḥ sā raṅgamadhyasthaṃ teṣāṃ rājñāṃ manasvinī / (1.8)
Par.?
*
dadarśa rājaśārdūlaṃ pāṇḍuṃ bharatasattamam // (1.9)
Par.?
siṃhadaṃṣṭraṃ gajaskandham ṛṣabhākṣaṃ mahābalam / (2.1)
Par.?
*
patiṃ vavre maheṣvāsaṃ pāṇḍuṃ kuntī yaśasvinī / (2.2)
Par.?
*
ādityam iva sarveṣāṃ rājñāṃ pracchādya vai prabhāḥ / (2.3)
Par.?
*
tiṣṭhantaṃ rājasamitau puraṃdaram ivāparam / (2.4)
Par.?
*
taṃ dṛṣṭvā sānavadyāṅgī kuntibhojasutā śubhā / (2.5)
Par.?
*
pāṇḍuṃ naravaraṃ raṅge hṛdayenākulābhavat / (2.6)
Par.?
*
tataḥ kāmaparītāṅgī sakṛt pracalamānasā / (2.7)
Par.?
*
vrīḍamānā srajaṃ kuntī rājñaḥ skandhe samāsṛjat / (2.8)
Par.?
*
taṃ niśamya vṛtaṃ pāṇḍuṃ kuntyā sarve narādhipāḥ / (2.9)
Par.?
*
yathāgataṃ samājagmur gajair aśvai rathaistathā / (2.10)
Par.?
*
tatastasyāḥ pitā rājann udvāham akarot prabhuḥ / (2.11)
Par.?
bhūmipālasahasrāṇāṃ madhye pāṇḍum avindata // (2.12)
Par.?
sa tayā kuntibhojasya duhitrā kurunandanaḥ / (3.1)
Par.?
yuyuje 'mitasaubhāgyaḥ paulomyā maghavān iva // (3.2)
Par.?
yātvā devavratenāpi madrāṇāṃ puṭabhedanam / (4.1)
Par.?
viśrutā triṣu lokeṣu mādrī madrapateḥ sutā // (4.2)
Par.?
sarvarājasu vikhyātā rūpeṇāsadṛśī bhuvi / (5.1)
Par.?
pāṇḍor arthe parikrītā dhanena mahatā tadā / (5.2)
Par.?
vivāhaṃ kārayāmāsa bhīṣmaḥ pāṇḍor mahātmanaḥ // (5.3)
Par.?
siṃhoraskaṃ gajaskandham ṛṣabhākṣaṃ manasvinam / (6.1)
Par.?
pāṇḍuṃ dṛṣṭvā naravyāghraṃ vyasmayanta narā bhuvi // (6.2)
Par.?
kṛtodvāhastataḥ pāṇḍur balotsāhasamanvitaḥ / (7.1)
Par.?
*
goptā bharatavaṃśasya śrīmān sarvāstrakovidaḥ / (7.2)
Par.?
jigīṣamāṇo vasudhāṃ yayau śatrūn anekaśaḥ / (7.3)
Par.?
*
vaiśaṃpāyana uvāca / (7.4)
Par.?
*
kuntyāḥ pāṇḍośca rājendra kuntibhojo mahīpatiḥ / (7.5)
Par.?
*
kṛtvodvāhaṃ tadā taṃ tu nānāvasubhir arcitam / (7.6)
Par.?
*
svapuraṃ preṣayāmāsa sa rājā kurusattamam / (7.7)
Par.?
*
tato balena mahatā nānādhvajapatākinā / (7.8)
Par.?
*
stūyamānaḥ sa cāśībhir brāhmaṇaiśca maharṣibhiḥ / (7.9)
Par.?
*
samprāpya nagaraṃ rājā pāṇḍuḥ kauravanandanaḥ / (7.10)
Par.?
*
nyaveśayata tāṃ bhāryāṃ kuntīṃ svabhavane prabhuḥ / (7.11)
Par.?
*
tataḥ śāṃtanavo bhīṣmo rājñaḥ pāṇḍor yaśasvinaḥ / (7.12)
Par.?
*
vivāhasyāparasyārthe cakāra matimān matim / (7.13)
Par.?
*
so 'mātyaiḥ sthaviraiḥ sārdhaṃ brāhmaṇaiśca maharṣibhiḥ / (7.14)
Par.?
*
balena caturaṅgena yayau madrapateḥ puram / (7.15)
Par.?
*
tam āgatam abhiśrutya bhīṣmaṃ bāhlīkapuṅgavaḥ / (7.16)
Par.?
*
pratyudgamyārcayitvā ca puraṃ prāveśayan nṛpaḥ / (7.17)
Par.?
*
dattvā tasyāsanaṃ śubhraṃ pādyam arghyaṃ tathaiva ca / (7.18)
Par.?
*
madhuparkaṃ ca madreśaḥ papracchāgamane 'rthitām / (7.19)
Par.?
*
taṃ bhīṣmaḥ pratyuvācedaṃ madrarājaṃ kurūdvahaḥ / (7.20)
Par.?
*
āgataṃ māṃ vijānīhi varārthinam ariṃdama / (7.21)
Par.?
*
śrūyate bhavataḥ sādhvī svasā mādrī yaśasvinī / (7.22)
Par.?
*
tām ahaṃ varayiṣyāmi pāṇḍor arthe yaśasvinīm / (7.23)
Par.?
*
yuktarūpo hi saṃbandhe tvaṃ no rājan vayaṃ tava / (7.24)
Par.?
*
etat saṃcintya madreśa gṛhāṇāsmān yathāvidhi / (7.25)
Par.?
*
tam evaṃvādinaṃ bhīṣmaṃ pratyabhāṣata madrapaḥ / (7.26)
Par.?
*
na hi me 'nyo varastvattaḥ śreyān iti matir mama / (7.27)
Par.?
*
pūrvaiḥ pravartitaṃ kiṃcit kule 'smin nṛpasattamaiḥ / (7.28)
Par.?
*
sādhu vā yadi vāsādhu tan nātikrāntum utsahe / (7.29)
Par.?
*
vyaktaṃ tad bhavataścāpi viditaṃ nātra saṃśayaḥ / (7.30)
Par.?
*
na ca yuktaṃ tathā vaktuṃ bhavān dehīti sattama / (7.31)
Par.?
*
kuladharmaḥ sa no vīra pramāṇaṃ paramaṃ ca tat / (7.32)
Par.?
*
tena tvāṃ na bravīmyetad asaṃdigdhaṃ vaco 'rihan / (7.33)
Par.?
*
taṃ bhīṣmaḥ pratyuvācedaṃ madrarājaṃ mahāmatiḥ / (7.34)
Par.?
*
dharma eṣa paro rājan svayam uktaḥ svayaṃbhuvā / (7.35)
Par.?
*
nātra kaścana doṣo 'sti pūrvair vidhir ayaṃ kṛtaḥ / (7.36)
Par.?
*
viditeyaṃ ca te śalya maryādā sādhusaṃmatā / (7.37)
Par.?
*
ityuktvā sa mahātejāḥ śātakumbhaṃ kṛtākṛtam / (7.38)
Par.?
*
ratnāni ca vicitrāṇi śalyāyādāt sahasraśaḥ / (7.39)
Par.?
*
gajān aśvān rathāṃścaiva vāsāṃsyābharaṇāni ca / (7.40)
Par.?
*
maṇimuktāpravālaṃ ca gāṅgeyo vyasṛjacchubham / (7.41)
Par.?
*
tat pragṛhya dhanaṃ sarvaṃ śalyaḥ saṃprītamānasaḥ / (7.42)
Par.?
*
dadau tāṃ samalaṃkṛtya svasāraṃ kauravarṣabhe / (7.43)
Par.?
*
sa tāṃ mādrīm upādāya bhīṣmaḥ sāgaragāsutaḥ / (7.44)
Par.?
*
ājagāma puraṃ dhīmān praviṣṭo gajasāhvayam / (7.45)
Par.?
*
tata iṣṭe 'hani prāpte muhūrte sādhusaṃmate / (7.46)
Par.?
*
jagrāha vidhivat pāṇiṃ mādryāḥ pāṇḍur narādhipaḥ / (7.47)
Par.?
*
tato vivāhe nirvṛtte sa rājā kurunandanaḥ / (7.48)
Par.?
*
sthāpayāmāsa tāṃ bhāryāṃ śubhe veśmani bhāvinīm / (7.49)
Par.?
*
sa tābhyāṃ vyacarat sārdhaṃ bhāryābhyāṃ rājasattamaḥ / (7.50)
Par.?
*
kuntyā mādryā ca rājendro yathākāmaṃ yathāsukham / (7.51)
Par.?
*
tataḥ sa kauravo rājā vihṛtya tridaśā niśāḥ / (7.52)
Par.?
*
jigīṣayā mahīṃ pāṇḍur niścakrāma purāt prabho / (7.53)
Par.?
*
sa bhīṣmapramukhān vṛddhān abhivādya praṇamya ca / (7.54)
Par.?
*
dhṛtarāṣṭraṃ ca kauravyaṃ tathānyān kurusattamān / (7.55)
Par.?
*
āmantrya prayayau rājā taiścaivābhyanumoditaḥ / (7.56)
Par.?
*
maṅgalācārayuktābhir āśīrbhiścābhinanditaḥ / (7.57)
Par.?
*gajavājirathaughena balena mahatāgamat / (7.58) Par.?
*
sa rājā devarājābho vijigīṣur vasuṃdharām / (7.59)
Par.?
*
hṛṣṭapuṣṭabalaḥ prāyāt pāṇḍuḥ śatrūn anekaśaḥ // (7.60)
Par.?
pūrvam āgaskṛto gatvā daśārṇāḥ samare jitāḥ / (8.1)
Par.?
pāṇḍunā narasiṃhena kauravāṇāṃ yaśobhṛtā // (8.2)
Par.?
tataḥ senām upādāya pāṇḍur nānāvidhadhvajām / (9.1)
Par.?
prabhūtahastyaśvarathāṃ padātigaṇasaṃkulām // (9.2)
Par.?
āgaskṛt sarvavīrāṇāṃ vairī sarvamahībhṛtām / (10.1)
Par.?
goptā magadharāṣṭrasya dārvo rājagṛhe hataḥ // (10.2)
Par.?
tataḥ kośaṃ samādāya vāhanāni balāni ca / (11.1)
Par.?
pāṇḍunā mithilāṃ gatvā videhāḥ samare jitāḥ // (11.2)
Par.?
tathā kāśiṣu suhmeṣu puṇḍreṣu bharatarṣabha / (12.1)
Par.?
svabāhubalavīryeṇa kurūṇām akarod yaśaḥ // (12.2)
Par.?
taṃ śaraughamahājvālam astrārciṣam ariṃdamam / (13.1)
Par.?
pāṇḍupāvakam āsādya vyadahyanta narādhipāḥ // (13.2)
Par.?
te sasenāḥ sasenena vidhvaṃsitabalā nṛpāḥ / (14.1)
Par.?
pāṇḍunā vaśagāḥ kṛtvā karakarmasu yojitāḥ // (14.2)
Par.?
tena te nirjitāḥ sarve pṛthivyāṃ sarvapārthivāḥ / (15.1)
Par.?
tam ekaṃ menire śūraṃ deveṣviva puraṃdaram // (15.2)
Par.?
taṃ kṛtāñjalayaḥ sarve praṇatā vasudhādhipāḥ / (16.1)
Par.?
upājagmur dhanaṃ gṛhya ratnāni vividhāni ca // (16.2)
Par.?
maṇimuktāpravālaṃ ca suvarṇaṃ rajataṃ tathā / (17.1)
Par.?
goratnānyaśvaratnāni ratharatnāni kuñjarān // (17.2)
Par.?
kharoṣṭramahiṣāṃścaiva yacca kiṃcid ajāvikam / (18.1)
Par.?
tat sarvaṃ pratijagrāha rājā nāgapurādhipaḥ // (18.2)
Par.?
tad ādāya yayau pāṇḍuḥ punar muditavāhanaḥ / (19.1)
Par.?
harṣayiṣyan svarāṣṭrāṇi puraṃ ca gajasāhvayam // (19.2)
Par.?
śaṃtano rājasiṃhasya bharatasya ca dhīmataḥ / (20.1)
Par.?
pranaṣṭaḥ kīrtijaḥ śabdaḥ pāṇḍunā punar uddhṛtaḥ // (20.2)
Par.?
ye purā kururāṣṭrāṇi jahruḥ kurudhanāni ca / (21.1)
Par.?
te nāgapurasiṃhena pāṇḍunā karadāḥ kṛtāḥ // (21.2)
Par.?
ityabhāṣanta rājāno rājāmātyāśca saṃgatāḥ / (22.1)
Par.?
*
abhyanandanta vai pāṇḍum āśīrvādaiḥ pṛthagvidhaiḥ / (22.2)
Par.?
pratītamanaso hṛṣṭāḥ paurajānapadaiḥ saha // (22.3)
Par.?
pratyudyayustaṃ samprāptaṃ sarve bhīṣmapurogamāḥ / (23.1)
Par.?
te nadūram ivādhvānaṃ gatvā nāgapurālayāḥ / (23.2)
Par.?
āvṛtaṃ dadṛśur lokaṃ hṛṣṭā bahuvidhair janaiḥ // (23.3)
Par.?
nānāyānasamānītai ratnair uccāvacaistathā / (24.1)
Par.?
hastyaśvaratharatnaiśca gobhir uṣṭrair athāvikaiḥ / (24.2)
Par.?
nāntaṃ dadṛśur āsādya bhīṣmeṇa saha kauravāḥ // (24.3)
Par.?
so 'bhivādya pituḥ pādau kausalyānandavardhanaḥ / (25.1)
Par.?
yathārhaṃ mānayāmāsa paurajānapadān api // (25.2)
Par.?
pramṛdya pararāṣṭrāṇi kṛtārthaṃ punarāgatam / (26.1)
Par.?
putram āsādya bhīṣmastu harṣād aśrūṇyavartayat // (26.2)
Par.?
sa tūryaśatasaṃghānāṃ bherīṇāṃ ca mahāsvanaiḥ / (27.1)
Par.?
harṣayan sarvaśaḥ paurān viveśa gajasāhvayam // (27.2)
Par.?
Duration=0.20897698402405 secs.