Occurrences

Saddharmapuṇḍarīkasūtra

Saddharmapuṇḍarīkasūtra
SDhPS, 1, 2.8 tad yathā mañjuśriyā ca kumārabhūtena bodhisattvena mahāsattvena avalokiteśvareṇa ca mahāsthāmaprāptena ca sarvārthanāmnā ca nityodyuktena ca anikṣiptadhureṇa ca ratnapāṇinā ca bhaiṣajyarājena ca bhaiṣajyasamudgatena ca vyūharājena ca pradānaśūreṇa ca ratnacandreṇa ca ratnaprabheṇa ca pūrṇacandreṇa ca mahāvikrāmiṇā ca anantavikrāmiṇā ca trailokyavikrāmiṇā ca mahāpratibhānena ca satatasamitābhiyuktena ca dharaṇīdhareṇa ca akṣayamatinā ca padmaśriyā ca nakṣatrarājena ca maitreyeṇa ca bodhisattvena mahāsattvena siṃhena ca bodhisattvena mahāsattvena /
SDhPS, 1, 28.2 tasyaitadabhūd ayaṃ mañjuśrīḥ kumārabhūtaḥ pūrvajinakṛtādhikāro 'varopitakuśalamūlo bahubuddhaparyupāsitaḥ //
SDhPS, 1, 29.1 dṛṣṭapūrvāṇi ca anena mañjuśriyā kumārabhūtena pūrvakāṇāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmevaṃrūpāṇi nimittāni bhaviṣyanty anubhūtapūrvāṇi ca mahādharmasāṃkathyāni //
SDhPS, 1, 30.1 yannvahaṃ mañjuśriyaṃ kumārabhūtametamarthaṃ paripṛccheyam //
SDhPS, 1, 32.1 atha khalu maitreyo bodhisattvo mahāsattvastasminneva kṣaṇalavamuhūrte tāsāṃ catasṛṇāṃ parṣadāṃ cetasaiva cetaḥparivitarkamājñāya ātmanā ca dharmasaṃśayaprāptastasyāṃ velāyāṃ mañjuśriyaṃ kumārabhūtametadavocat /
SDhPS, 1, 33.1 atha khalu maitreyo bodhisattvo mahāsattvo mañjuśriyaṃ kumārabhūtam ābhirgāthābhiradhyabhāṣata //
SDhPS, 1, 90.1 atha khalu mañjuśrīḥ kumārabhūto maitreyaṃ bodhisattvaṃ mahāsattvaṃ taṃ ca sarvāvantaṃ bodhisattvagaṇamāmantrayate sma mahādharmaśravaṇasāṃkathyamidaṃ kulaputrāstathāgatasya kartumabhiprāyaḥ /
SDhPS, 1, 106.1 tasya khalu punarajita bhagavataścandrasūryapradīpasya tathāgatasyārhataḥ samyaksaṃbuddhasya pūrvaṃ kumārabhūtasyānabhiniṣkrāntagṛhāvāsasya aṣṭau putrā abhūvan //
SDhPS, 1, 107.1 tadyathā matiśca nāma rājakumāro 'bhūt //
SDhPS, 1, 108.1 sumatiśca nāma rājakumāro 'bhūt //
SDhPS, 1, 109.1 anantamatiśca nāma ratnamatiśca nāma viśeṣamatiśca nāma vimatisamudghāṭī ca nāma ghoṣamatiśca nāma dharmamatiśca nāma rājakumāro 'bhūt //
SDhPS, 1, 110.1 teṣāṃ khalu punarajita aṣṭānāṃ rājakumārāṇāṃ tasya bhagavataścandrasūryapradīpasya tathāgatasya putrāṇāṃ vipularddhirabhūt //
SDhPS, 1, 115.1 sadā ca brahmacāriṇo bahubuddhaśatasahasrāvaropitakuśalamūlāśca te rājakumārā abhuvan //
SDhPS, 1, 152.1 atha khalu mañjuśrīḥ kumārabhūta etamevārthaṃ bhūyasyā mātrayā pradarśayamānastasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 3, 57.1 tasya khalu punaḥ śāriputra padmaprabhasya tathāgatasya dvādaśāntarakalpā āyuṣpramāṇaṃ bhaviṣyati sthāpayitvā kumārabhūtatvam //
SDhPS, 7, 42.1 samanantarābhisaṃbuddhaṃ ca taṃ viditvā ye tasya bhagavataḥ kumārabhūtasya ṣoḍaśa putrā abhūvannaurasā jñānākaro nāma teṣāṃ jyeṣṭho 'bhūt //
SDhPS, 7, 43.1 teṣāṃ ca khalu punarbhikṣavaḥ ṣoḍaśānāṃ rājakumārāṇāmekaikasya ca vividhāni krīḍanakāni rāmaṇīyakānyabhūvan vicitrāṇi darśanīyāni //
SDhPS, 7, 44.1 atha khalu bhikṣavaste ṣoḍaśa rājakumārāstāni vividhāni krīḍanakāni rāmaṇīyakāni visarjayitvā taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhamanuttarāṃ samyaksaṃbodhimabhisaṃbuddhaṃ viditvā mātṛbhirdhātrībhiśca rudantībhiḥ parivṛtāḥ puraskṛtāḥ tena ca mahārājñā cakravartinā āryakeṇa mahākośena rājāmātyaiśca bahubhiśca prāṇikoṭīnayutaśatasahasraiḥ parivṛtāḥ puraskṛtāḥ yena bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddho bodhimaṇḍavarāgragatas tenopasaṃkrāmanti sma //
SDhPS, 7, 54.1 atha khalu bhikṣavaste ṣoḍaśa rājakumārāḥ kumārabhūtā eva bālakās taṃ bhagavantaṃ mahābhijñājñānābhimukhaṃ tathāgatamarhantaṃ samyaksaṃbuddhamābhiḥ sārūpyābhir gāthābhiḥ saṃmukhamabhiṣṭutya taṃ bhagavantamadhyeṣante sma dharmacakrapravartanatāyai /
SDhPS, 7, 54.1 atha khalu bhikṣavaste ṣoḍaśa rājakumārāḥ kumārabhūtā eva bālakās taṃ bhagavantaṃ mahābhijñājñānābhimukhaṃ tathāgatamarhantaṃ samyaksaṃbuddhamābhiḥ sārūpyābhir gāthābhiḥ saṃmukhamabhiṣṭutya taṃ bhagavantamadhyeṣante sma dharmacakrapravartanatāyai /
SDhPS, 7, 73.1 adrākṣuḥ khalu punasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu bhikṣavaste mahābrahmāṇaḥ paścime digbhāge taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bodhimaṇḍavarāgragataṃ bodhivṛkṣamūle siṃhāsanopaviṣṭaṃ parivṛtaṃ puraskṛtaṃ devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyais taiśca putraiḥ ṣoḍaśabhī rājakumārairadhyeṣyamāṇaṃ dharmacakrapravartanatāyai //
SDhPS, 7, 102.1 adrākṣuḥ khalu punarbhikṣavaste mahābrahmāṇa uttarapaścime digbhāge taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bodhimaṇḍavarāgragataṃ bodhivṛkṣamūle siṃhāsanopaviṣṭaṃ parivṛtaṃ puraskṛtaṃ devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyais taiśca putraiḥ ṣoḍaśabhī rājakumārairadhyeṣyamāṇaṃ dharmacakrapravartanatāyai //
SDhPS, 7, 130.1 adrākṣuḥ khalu punarbhikṣavaste mahābrahmāṇa uttaraṃ digbhāgaṃ taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bodhimaṇḍavarāgragataṃ bodhivṛkṣamūle siṃhāsanopaviṣṭaṃ parivṛtaṃ puraskṛtaṃ devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyais taiśca putraiḥ ṣoḍaśabhī rājakumārairadhyeṣyamāṇaṃ dharmacakrapravartanatāyai //
SDhPS, 7, 159.1 adrākṣuḥ khalu punarbhikṣavaste mahābrahmāṇo 'dhodigbhāge taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bodhimaṇḍavarāgragataṃ bodhivṛkṣamūle siṃhāsanopaviṣṭaṃ parivṛtaṃ puraskṛtaṃ devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyais taiśca putraiḥ ṣoḍaśabhī rājakumārairadhyeṣyamāṇaṃ dharmacakrapravartanatāyai //
SDhPS, 7, 186.1 atha khalu bhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddhasteṣāṃ brahmakoṭīnayutaśatasahasrāṇāmadhyeṣaṇāṃ viditvā teṣāṃ ca ṣoḍaśānāṃ putrāṇāṃ rājakumārāṇāṃ tasyāṃ velāyāṃ dharmacakraṃ pravartayāmāsa triparivartaṃ dvādaśākāram apravartitaṃ śramaṇena vā brāhmaṇena vā devena vā māreṇa vā brahmaṇā vā anyena vā kenacit punarloke saha dharmeṇa //
SDhPS, 7, 197.1 tena khalu punarbhikṣavaḥ samayena te ṣoḍaśa rājakumārāḥ kumārabhūtā eva samānāḥ śraddhayā agārād anāgārikāṃ pravrajitāḥ //
SDhPS, 7, 197.1 tena khalu punarbhikṣavaḥ samayena te ṣoḍaśa rājakumārāḥ kumārabhūtā eva samānāḥ śraddhayā agārād anāgārikāṃ pravrajitāḥ //
SDhPS, 7, 204.1 tena khalu punarbhikṣavaḥ samayena tān bālān dārakān rājakumārān pravrajitān śrāmaṇerān dṛṣṭvā yāvāṃstasya rājñaścakravartinaḥ parivāras tato 'rdhaḥ pravrajito 'bhūdaśītiprāṇikoṭīnayutaśatasahasrāṇi //
SDhPS, 7, 206.1 tena khalu punarbhikṣavaḥ samayena tasya bhagavato bhāṣitaṃ te ṣoḍaśa rājakumārāḥ śrāmaṇerā udgṛhītavanto dhāritavanta ārādhitavantaḥ paryāptavantaḥ //
SDhPS, 7, 227.1 ye te ṣoḍaśa rājakumārāḥ kumārabhūtā ye tasya bhagavataḥ śāsane śrāmaṇerā dharmabhāṇakā abhūvan sarve te 'nuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ //
SDhPS, 7, 227.1 ye te ṣoḍaśa rājakumārāḥ kumārabhūtā ye tasya bhagavataḥ śāsane śrāmaṇerā dharmabhāṇakā abhūvan sarve te 'nuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ //
SDhPS, 11, 149.1 so 'haṃ jyeṣṭhaṃ kumāraṃ rājye 'bhiṣicya caturdiśaṃ jyeṣṭhadharmagaveṣaṇāya udyukto 'bhūvam //
SDhPS, 11, 192.2 muhūrtaṃ tāvat kulaputra āgamayasva yāvanmadīyena bodhisattvena mañjuśriyā kumārabhūtena sārdhaṃ kaṃcideva dharmaviniścayaṃ kṛtvā paścāt svakaṃ buddhakṣetraṃ gamiṣyasi //
SDhPS, 11, 193.1 atha khalu tasyāṃ velāyāṃ mañjuśrīḥ kumārabhūtaḥ sahasrapatre padme śakaṭacakrapramāṇamātre niṣaṇṇo 'nekabodhisattvaparivṛtaḥ puraskṛtaḥ samudramadhyāt sāgaranāgarājabhavanādabhyudgamya upari vaihāyasaṃ khagapathena gṛdhrakūṭe parvate bhagavato 'ntikamupasaṃkrāntaḥ //
SDhPS, 11, 194.1 atha mañjuśrīḥ kumārabhūtaḥ padmādavatīrya bhagavataḥ śākyamuneḥ prabhūtaratnasya ca tathāgatasya pādau śirasābhivanditvā yena prajñākūṭo bodhisattvastenopasaṃkrāntaḥ //
SDhPS, 11, 196.1 atha khalu prajñākūṭo bodhisattvo mañjuśriyaṃ kumārabhūtametadavocat /
SDhPS, 11, 199.1 samanantarabhāṣitā ceyaṃ mañjuśriyā kumārabhūtena vāk tasyāṃ velāyāmanekāni padmasahasrāṇi samudramadhyādabhyudgatāni upari vaihāyasam //
SDhPS, 11, 203.1 sarve ca te mañjuśriyā kumārabhūtena vinītā anuttarāyāṃ samyaksaṃbodhau //
SDhPS, 11, 207.1 atha khalu mañjuśrīḥ kumārabhūtaḥ prajñākūṭaṃ bodhisattvametadavocat /
SDhPS, 11, 209.1 atha khalu prajñākūṭo bodhisattvo mañjuśriyaṃ kumārabhūtaṃ gāthābhigītena paripṛcchati //
SDhPS, 13, 1.1 atha khalu mañjuśrīḥ kumārabhūto bhagavantametadavocata /
SDhPS, 13, 2.2 evamukte bhagavān mañjuśriyaṃ kumārabhūtametadavocat /
SDhPS, 14, 100.2 kathamidānīṃ bhagavaṃstathāgatena kumārabhūtena kapilavastunaḥ śākyanagarān niṣkasya gayānagarānnātidūre bodhimaṇḍavarāgragatena anuttarā samyaksaṃbodhirabhisaṃbuddhā /
SDhPS, 18, 52.1 devakumārāṇāmapi ātmabhāvagandhān ghrāyati //
SDhPS, 18, 112.1 balacakravartino 'pi rājānaś cakravartino 'pi saptaratnasamanvāgatāḥ sakumārāḥ sāmātyāḥ sāntaḥpuraparivārā darśanakāmā bhaviṣyanti satkārārthinaḥ //