Occurrences

Jaiminīyabrāhmaṇa
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Agnipurāṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kūrmapurāṇa
Matsyapurāṇa
Abhidhānacintāmaṇi
Bhāratamañjarī
Nighaṇṭuśeṣa
Rasaratnasamuccaya
Rājanighaṇṭu
Saddharmapuṇḍarīkasūtra

Jaiminīyabrāhmaṇa
JB, 1, 285, 13.0 upajarasaṃ vāvedam aśṛṇma yad ayam iyatkumārako 'bhivedayata iti //
Śatapathabrāhmaṇa
ŚBM, 1, 3, 1, 9.2 athetarāḥ sruco yoṣā vai srug vṛṣā sruvas tasmādyadyapi bahvya iva striyaḥ sārdhaṃ yanti ya eva tāsvapi kumāraka iva pumānbhavati sa eva tatra prathama ety anūcya itarās tasmātsruvamevāgre saṃmārṣṭy athetarāḥ srucaḥ //
ŚBM, 3, 1, 3, 11.2 asurarakṣasāni jaghnus tacchuṣṇo dānavaḥ pratyaṅ patitvā manuṣyāṇāmakṣīṇi praviveśa sa eṣa kanīnakaḥ kumāraka iva paribhāsate tasmā evaitadyajñam upaprayantsarvato 'śmapurām paridadhātyaśmā hyāñjanam //
Ṛgveda
ṚV, 8, 30, 1.1 nahi vo asty arbhako devāso na kumārakaḥ /
ṚV, 8, 69, 15.1 arbhako na kumārako 'dhi tiṣṭhan navaṃ ratham /
Mahābhārata
MBh, 1, 52, 12.1 aiṇḍilaḥ kuṇḍalo muṇḍo veṇiskandhaḥ kumārakaḥ /
Agnipurāṇa
AgniPur, 6, 38.1 kaumāre sarayūtīre yajñadattakumārakaḥ /
Amarakośa
AKośa, 2, 74.1 varuṇo varaṇaḥ setus tiktaśākaḥ kumārakaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 157.1 tair gatvā kathitaṃ rājñe deva devakumārakaḥ /
Divyāvadāna
Divyāv, 19, 111.1 adrākṣīt sa kṣatriyakumārako rājānaṃ māgadhaśreṇyaṃ bimbisāraṃ dūrādeva //
Kūrmapurāṇa
KūPur, 1, 11, 227.2 vāyurbalavatāṃ devi yogināṃ tvaṃ kumārakaḥ //
Matsyapurāṇa
MPur, 24, 5.2 apṛcchaṃste surāstārāṃ kena jātaḥ kumārakaḥ //
Abhidhānacintāmaṇi
AbhCint, 3, 2.2 pṛthukārbhottānaśayāḥ kṣīrakaṇṭhaḥ kumārakaḥ //
Bhāratamañjarī
BhāMañj, 7, 152.1 kautukātkṣmāmivāyāto vīraḥ surakumārakaḥ /
Nighaṇṭuśeṣa
NighŚeṣa, 1, 114.2 varuṇe gandhavṛkṣaḥ syāttiktaśākaḥ kumārakaḥ //
Rasaratnasamuccaya
RRS, 11, 62.2 śṛṅkhalādrutibandhau ca bālakaśca kumārakaḥ //
Rājanighaṇṭu
RājNigh, Prabh, 136.1 varuṇaḥ śvetapuṣpaś ca tiktaśākaḥ kumārakaḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 17, 4.2 yaḥ kaścidajita kulaputro vā kuladuhitā vā tathāgatasya parinirvṛtasya imaṃ dharmaparyāyaṃ deśyamānaṃ saṃprakāśyamānaṃ śṛṇuyād bhikṣurvā bhikṣuṇī vā upāsako vā upāsikā vā vijñapuruṣo vā kumārako vā kumārikā vā śrutvā ca abhyanumodet sacettato dharmaśravaṇādutthāya prakrāmet sa ca vihāragato vā gṛhagato vā araṇyagato vā vīthīgato vā grāmagato vā janapadagato vā tān hetūṃstāni kāraṇāni taṃ dharmaṃ yathāśrutaṃ yathodgṛhītaṃ yathābalam aparasya sattvasyācakṣīta māturvā piturvā jñātervā saṃmoditasya vā anyasya vā saṃstutasya kasyacit so 'pi yadi śrutvā anumodetānumodya ca punaranyasmai ācakṣīta //