Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyālaṃkāra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Varāhapurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Mukundamālā
Mṛgendraṭīkā
Rasahṛdayatantra
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Śārṅgadharasaṃhitādīpikā
Agastīyaratnaparīkṣā
Kokilasaṃdeśa
Mugdhāvabodhinī
Rasakāmadhenu
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 4, 27.2 vāsitāyūthasahitaḥ karīva himavadvanam //
BCar, 5, 29.1 iti tasya vaco niśamya rājā kariṇevābhihato drumaścacāla /
Mahābhārata
MBh, 1, 17, 21.1 tad āgataṃ jvalitahutāśanaprabhaṃ bhayaṃkaraṃ karikarabāhur acyutaḥ /
MBh, 1, 68, 13.86 jaghanaṃ suviśālaṃ vai ūrū karikaropamau /
MBh, 1, 177, 3.3 vindaścāpyanuvindaśca sajīvī vikalaḥ karī //
MBh, 1, 215, 11.123 karaistu kariṇaḥ śīghraṃ jalam ādāya satvarāḥ /
MBh, 6, 44, 29.1 kecid ākṣipya kariṇaḥ sāśvān api rathān karaiḥ /
MBh, 7, 8, 17.1 kariṇāṃ bṛṃhatāṃ yuddhe śaṅkhadundubhinisvanam /
MBh, 8, 12, 39.1 bhallaiś chinnāḥ karāḥ petuḥ kariṇāṃ madakarṣiṇām /
Rāmāyaṇa
Rām, Ār, 24, 20.2 bahūn sahastābharaṇān ūrūn karikaropamān //
Rām, Ār, 44, 18.1 viśālaṃ jaghanaṃ pīnam ūrū karikaropamau /
Rām, Su, 8, 16.1 saṃhatau parighākārau vṛttau karikaropamau /
Rām, Yu, 14, 9.1 mahābhogāni matsyānāṃ kariṇāṃ ca karān iha /
Rām, Yu, 47, 15.2 karīva bhātyugravivṛttadaṃṣṭraḥ sa indrajinnāma varapradhānaḥ //
Rām, Utt, 26, 11.2 ūrū karikarākārau karau pallavakomalau /
Saundarānanda
SaundĀ, 4, 40.2 vivṛttadṛṣṭiśca śanairyayau tāṃ karīva paśyan sa laḍatkareṇum //
SaundĀ, 8, 17.1 kalabhaḥ kariṇā khalūddhṛto bahupaṅkād viṣamānnadītalāt /
SaundĀ, 17, 72.1 tasmācca vyasanaparādanarthapaṅkādutkṛṣya kramaśithilaḥ karīva paṅkāt /
SaundĀ, 18, 61.2 svasthaḥ praśāntahṛdayo vinivṛttakāryaḥ pārśvānmuneḥ pratiyayau vimadaḥ karīva //
Amarakośa
AKośa, 2, 501.1 mataṅgajo gajo nāgaḥ kuñjaro vāraṇaḥ karī /
AKośa, 2, 502.1 madotkaṭo madakalaḥ kalabhaḥ kariśāvakaḥ /
AKośa, 2, 573.2 kṣveḍā tu siṃhanādaḥ syāt kariṇāṃ ghaṭanā ghaṭā //
AKośa, 2, 574.1 krandanaṃ yodhasaṃrāvo bṛṃhitaṃ karigarjitam /
Bodhicaryāvatāra
BoCA, 7, 65.2 yathā madhyāhnasaṃtapta ādau prāptasarāḥ karī //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 14.2 ārāt siṣeca kariṇaṃ kare kuñcitapuṣkare //
BKŚS, 3, 15.1 atha saṃrambhasaṃhārāt saṃvellitakaraḥ karī /
BKŚS, 5, 302.2 vījyamānaṃ sarasijaiḥ kāntārakariyūthapam //
BKŚS, 19, 196.2 yathākāmam upābhuṅkta karī kamālinīm iva //
BKŚS, 20, 59.2 yena cāsisanāthena nikṛttāḥ kariṇāṃ karāḥ //
BKŚS, 21, 112.2 kena vanyaḥ karī vārīm āgataḥ svayam ujjhitaḥ //
Daśakumāracarita
DKCar, 1, 1, 15.1 tayoratha rathaturagakhurakṣuṇṇakṣoṇīsamudbhūte karighaṭākaṭasravanmadadhārādhautamūle navyavallabhavaraṇāgatadivyakanyājanajavanikāpaṭamaṇḍapa iva viyattalavyākule dhūlīpaṭale diviṣaddhvani dhikkṛtānyadhvanipaṭahadhvānabadhiritāśeṣadigantarālaṃ śastrāśastri hastāhasti parasparābhihatasainyaṃ janyam ajani //
DKCar, 1, 1, 72.2 kesariṇā kariṇaṃ nihatya kutracid agāmi /
DKCar, 2, 1, 28.1 jagṛhe ca mahati samparāye kṣīṇasakalasainyamaṇḍalaḥ pracaṇḍapraharaṇaśatabhinnamarmā siṃhavarmā kariṇaḥ kariṇamavaplutyātimānuṣaprāṇabalena caṇḍavarmaṇā //
DKCar, 2, 1, 28.1 jagṛhe ca mahati samparāye kṣīṇasakalasainyamaṇḍalaḥ pracaṇḍapraharaṇaśatabhinnamarmā siṃhavarmā kariṇaḥ kariṇamavaplutyātimānuṣaprāṇabalena caṇḍavarmaṇā //
Harṣacarita
Harṣacarita, 1, 68.1 mahatāṃ copari nipatann aṇur api sṛṇiriva kariṇāṃ kleśaḥ kadarthanāyālam //
Harṣacarita, 1, 234.1 ājagāma ca madhumāsa iva surabhigandhavāhaḥ haṃsa iva kṛtamṛṇāladhṛtiḥ śikhaṇḍīva ghanaprītyunmukhaḥ malayānila ivāhitasarasacandanadhavalatanulatotkampaḥ kṛṣyamāṇa iva kṛtakarakacagraheṇa grahapatinā preryamāṇa iva kandarpoddīpanadakṣeṇa dakṣiṇānilena uhyamāna ivotkalikābahulena ratirasena parimalasaṃpātinā madhupapaṭalena paṭeneva nīlenācchāditāṅgayaṣṭiḥ antaḥsphuratā mattamadanakarikarṇaśaṅkhāyamānena pratimendunā prathamasamāgamavilāsavilakṣasmiteneva dhavalīkriyamāṇaikakapolodaro mālatīdvitīyo dadhīcaḥ //
Kirātārjunīya
Kir, 2, 18.1 madasiktamukhair mṛgādhipaḥ karibhir vartayati svayaṃ hataiḥ /
Kir, 5, 7.1 dadhatam ākaribhiḥ karibhiḥ kṣataiḥ samavatārasamair asamais taṭaiḥ /
Kir, 5, 25.2 iha sindhavaś ca varaṇāvaraṇāḥ kariṇāṃ mude sanaladānaladāḥ //
Kir, 5, 26.2 etasmin madayati kokilān akāle līnāliḥ surakariṇāṃ kapolakāṣaḥ //
Kir, 6, 14.2 pratidantinām iva sa saṃbubudhe kariyādasām abhimukhān kariṇaḥ //
Kir, 7, 13.1 taptānām upadadhire viṣāṇabhinnāḥ prahlādaṃ surakariṇāṃ ghanāḥ kṣarantaḥ /
Kir, 7, 24.2 savyājaṃ nijakariṇībhir āttacittāḥ prasthānaṃ surakariṇaḥ kathaṃcid īṣuḥ //
Kir, 7, 34.2 saṃpṛktaṃ vanakarināṃ madāmbusekair nāceme himam api vāri vāraṇena //
Kir, 8, 12.2 kapolakāṣaiḥ kariṇāṃ madāruṇair upāhitaśyāmarucaś ca candanāḥ //
Kir, 9, 20.2 kṣipyamāṇam asitetarabhāsā śambhuneva karicarma cakāse //
Kir, 12, 49.2 paṅkaviṣamitataṭāḥ saritaḥ karirugṇacandanarasāruṇaṃ payaḥ //
Kir, 16, 9.2 mūrchāntarāyaṃ muhur ucchinatti nāsāraśītaṃ kariśīkarāmbhaḥ //
Kir, 16, 12.1 niṣādisaṃnāhamaṇiprabhaughe parīyamāṇe kariśīkareṇa /
Kir, 18, 32.1 tavottarīyaṃ karicarma sāṅgajaṃ jvalanmaṇiḥ sāraśanaṃ mahānahiḥ /
Kumārasaṃbhava
KumSaṃ, 1, 9.1 kapolakaṇḍūḥ karibhir vinetuṃ vighaṭṭitānāṃ saraladrumāṇām /
Kāvyālaṃkāra
KāvyAl, 1, 57.2 yathā viklinnagaṇḍānāṃ kariṇāṃ madavāribhiḥ //
KāvyAl, 3, 16.2 ityatra meghakariṇāṃ nirdeśaḥ kriyate samam //
Liṅgapurāṇa
LiPur, 1, 64, 9.2 karāṃbujābhyāṃ karikhelagāminī rudantamādāya ruroda sā ca //
Matsyapurāṇa
MPur, 53, 27.1 pratilikhya ca yo dadyātsauvarṇakarisaṃyutam /
MPur, 101, 72.1 tadvaddhemarathaṃ dadyātkaribhyāṃ saṃyutaṃ naraḥ /
MPur, 116, 25.1 prayuktā ca kesarigaṇaiḥ karivṛndajuṣṭā saṃtānayuktasalilāpi suvarṇayuktā /
MPur, 133, 69.1 karigiriravimeghasaṃnibhāḥ sajalapayodaninādanādinaḥ /
MPur, 136, 39.2 chinnāḥ karivarākārā nipetuste dharātale //
MPur, 152, 16.1 avasādaṃ yayurdaityāḥ kardame kariṇo yathā /
Meghadūta
Megh, Uttarameghaḥ, 13.1 patraśyāmā dinakarahayaspardhino yatra vāhāḥ śailodagrās tvam iva kariṇo vṛṣṭimantaḥ prabhedāt /
Varāhapurāṇa
VarPur, 27, 17.1 tasya kṛttiṃ vidāryāśu kariṇastvañjanaprabhām /
Śatakatraya
ŚTr, 3, 17.2 sravanmūtraklinnaṃ karivaraśiraspardhi jaghanaṃ muhur nindyaṃ rūpaṃ kavijanaviśeṣair gurukṛtam //
ŚTr, 3, 48.1 nābhyastā prativādivṛndadamanī vidyā vinītocitā khaḍgāgraiḥ karikumbhapīṭhadalanair nākaṃ na nītaṃ yaśaḥ /
ŚTr, 3, 76.2 dharā gacchaty antaṃ dharaṇidharapādair api dhṛtā śarīre kā vārtā karikalabhakarṇāgracapale //
ŚTr, 3, 85.2 yo 'yaṃ dhatte viṣayakariṇo gāḍhagūḍhābhimānakṣībasyāntaḥ karaṇakariṇaḥ saṃyamālānalīlām //
ŚTr, 3, 85.2 yo 'yaṃ dhatte viṣayakariṇo gāḍhagūḍhābhimānakṣībasyāntaḥ karaṇakariṇaḥ saṃyamālānalīlām //
ŚTr, 3, 105.1 jīrṇāḥ kanthā tataḥ kiṃ sitam amalapaṭaṃ paṭṭasūtraṃ tataḥ kiṃ ekā bhāryā tataḥ kiṃ hayakarisugaṇair āvṛto vā tataḥ kim /
Bhāgavatapurāṇa
BhāgPur, 11, 8, 13.2 spṛśan karīva badhyeta kariṇyā aṅgasaṅgataḥ //
Bhāratamañjarī
BhāMañj, 5, 407.2 spṛśankarikarākāram ūrum ūrīkṛtānayaḥ //
BhāMañj, 6, 209.2 karṇikāra iva bhraṣṭaḥ karīndrācalaśekharāt //
BhāMañj, 7, 87.1 mṛdyamānāḥ karīndreṇa tāḥ senāḥ kauravadviṣām /
BhāMañj, 9, 11.2 akālakālakariṇā sarasīva viloḍite //
BhāMañj, 14, 122.1 uṣṭrāṇāṃ śakaṭānāṃ ca hayānāṃ kariṇāṃ tathā /
Garuḍapurāṇa
GarPur, 1, 65, 6.1 mṛduromā samā jaṅghā tathā karikaraprabhā /
GarPur, 1, 65, 38.2 niḥsvānāṃ romaśau hrasvau śreṣṭhau karikaraprabhau //
GarPur, 1, 65, 95.2 ūrū karikarākārāv aromau ca samau śubhau //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 11.2 svinno dānair vipinakariṇāṃ saumya seviṣyate tvām āmodānām ahamahamikām ādiśan gandhavāhaḥ //
Hitopadeśa
Hitop, 2, 86.3 matir eva balād garīyasī yadabhāve kariṇām iyaṃ daśā /
Hitop, 2, 86.4 iti ghoṣayatīva ḍiṇḍimaḥ kariṇo hastipakāhataḥ kvaṇan //
Hitop, 2, 165.2 poto dustaravārirāśitaraṇe dīpo 'ndhakārāgame nirvāte vyajanaṃ madāndhakariṇāṃ darpopaśāntyai sṛṇiḥ /
Hitop, 3, 151.4 vigrahaḥ karituraṅgapattibhir no kadāpi bhavatān mahībhujām /
Kathāsaritsāgara
KSS, 6, 1, 169.1 akasmācca tadaivātra karī troṭitaśṛṅkhalaḥ /
Mukundamālā
MukMā, 1, 16.2 sevyaḥ śrīpatireva sarvajagatāmekāntataḥ sākṣiṇaḥ prahlādaśca vibhīṣaṇaśca karirāṭ pāñcālyahalyā dhruvaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 19.2, 3.0 yathāhi tasya tasya kāñcanaratnāder uttarakālabhāvinyaḥ karipuruṣaturaṃgādirūpāḥ kaṭakakuṇḍalādyā bharaṇātmikā vā arthakriyāḥ śaktirūpatayā sthitāḥ evaṃ śaktyātmanā sthitasvasvakāryajanakatanmātrādigrānthasaptakakāraṇasya guṇatattvasyāvyaktād udbhavaḥ //
Rasahṛdayatantra
RHT, 3, 2.1 anye punarmahānto lakṣmīkarirājakaustubhādīni /
RHT, 7, 5.2 dagdhvā kāṇḍaistilānāṃ karisurabhihayāmbhobhir āsrāvya vastrair bhasma tyaktvā jalaṃ tanmṛduśikhini pacedvaṃśapākena bhūyaḥ //
RHT, 11, 2.2 hemakriyāsu kariṇā trapuṇā tārakriyāsu nirvyūḍham //
RHT, 18, 22.1 āvṛtya kanakakariṇau śilayā prativāpitau tato bhuktvā /
Rasaratnasamuccaya
RRS, 22, 25.2 tataḥ karipuṭārdhena pākaṃ samyak prakalpayet //
Rasendracintāmaṇi
RCint, 3, 124.1 kunaṭīhatakariṇā vā raviṇā vā tāpyagandhakahatena /
Rasendracūḍāmaṇi
RCūM, 15, 3.1 āyurvajraṃ vitarati nṛṇām aṅgavarṇaṃ suvarṇaṃ sattvaṃ vyomno madakaribalaṃ tāmram ugrāṃ kṣudhāṃ ca /
Rasārṇava
RArṇ, 17, 40.1 tulyāṃśau hemakariṇau tīkṣṇaṃ dviguṇam eva ca /
Rājanighaṇṭu
RājNigh, Siṃhādivarga, 13.2 karikaraṭiviṣāṇikuñjarās te radanimadābalasammadadvipāś ca //
RājNigh, Siṃhādivarga, 100.1 sthale karituraṃgādyā yāvantaḥ santi jantavaḥ /
Tantrāloka
TĀ, 16, 43.2 ādāya karihastāgrasadṛśe prāṇavigrahe //
Ānandakanda
ĀK, 2, 2, 32.1 yadvā mṛtena kariṇā śilāyogena bhasmayet /
Āryāsaptaśatī
Āsapt, 2, 15.2 upabhuñjate kareṇūḥ kevalam iha matkuṇāḥ kariṇaḥ //
Āsapt, 2, 138.1 uttamavanitaikagatiḥ karīva sarasīpayaḥ sakhīdhairyam /
Āsapt, 2, 173.2 tṛṇamātrajīvanā api kariṇo dānadravārdrakarāḥ //
Āsapt, 2, 198.1 gatigañjitavarayuvatiḥ karī kapolau karotu madamalinau /
Āsapt, 2, 239.1 ḍhakkām āhatya madaṃ vitanvate kariṇa iva ciraṃ puruṣāḥ /
Āsapt, 2, 308.1 nijapadagatiguṇarañjitajagatāṃ kariṇāṃ ca satkavīnāṃ ca /
Āsapt, 2, 469.2 kim iti madapaṅkamalināṃ karī kapolasthalīṃ vahati //
Āsapt, 2, 489.1 lagnaṃ jaghane tasyāḥ suviśāle kalitakarikarakrīḍe /
Āsapt, 2, 629.1 snehakṣatir jigīṣā samaraḥ prāṇavyayāvadhiḥ kariṇām /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 25.2 vijñeyo garuḍodgāraḥ karipakṣo dvitīyakaḥ //
Agastīyaratnaparīkṣā
AgRPar, 1, 26.1 jīmūtakarimatsyāhivaṃśaśaṅkhavarāhajāḥ /
Kokilasaṃdeśa
KokSam, 2, 17.2 kāle kāle karikaraśirovibhramābhyāṃ bhujābhyām āśliṣṭāṅgo vahati mukulacchadmanā romabhedān //
KokSam, 2, 21.2 kamraṃ cakraṃ mṛdukarikaradvandvamabje salīle sarvaṃ caitanmadanaghaṭitaṃ saumya sambhūya sābhūt //
Mugdhāvabodhinī
MuA zu RHT, 3, 2.2, 7.0 kiṃ kṛtvā lakṣmīkarirājakaustubhādīni avadhīrya avahelanaṃ vidhāya lakṣmīrharipriyā karirāja airāvata indravāraṇaḥ kaustubho harermaṇiḥ ityādīni caturdaśaratnāni //
MuA zu RHT, 3, 2.2, 7.0 kiṃ kṛtvā lakṣmīkarirājakaustubhādīni avadhīrya avahelanaṃ vidhāya lakṣmīrharipriyā karirāja airāvata indravāraṇaḥ kaustubho harermaṇiḥ ityādīni caturdaśaratnāni //
MuA zu RHT, 7, 7.2, 11.0 punaḥ karisurabhihayāmbhobhiḥ hastigo'śvānāṃ mūtrairāsrāvya āplutya tadbhasma tyaktvā vastrair jalaṃ grāhyamiti śeṣaḥ //
MuA zu RHT, 11, 2.2, 1.0 prathamaṃ tatsatvaṃ kariṇā nāgena saha hemakriyāsu svarṇakāryeṣu nirvyūḍhaṃ rase nirvāhitaṃ kuryādityarthaḥ //
MuA zu RHT, 18, 22.2, 2.0 kanakakariṇau samahemanāgau āvṛtya gālayitvā śilayā manohvayā prativāpitau tato'nantaraṃ dolāyantre kanakakariṇau bhuktvā gandhakajīrṇo yo rasaḥ sa tāre daśāṃśavedhī syāt daśāṃśena vidhyatītyarthaḥ //
MuA zu RHT, 18, 22.2, 2.0 kanakakariṇau samahemanāgau āvṛtya gālayitvā śilayā manohvayā prativāpitau tato'nantaraṃ dolāyantre kanakakariṇau bhuktvā gandhakajīrṇo yo rasaḥ sa tāre daśāṃśavedhī syāt daśāṃśena vidhyatītyarthaḥ //
Rasakāmadhenu
RKDh, 1, 5, 42.1 kunaṭīhatakariṇā vā raviṇā tāpyagandhakahatena /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 19, 45.1 tāmujjahārārṇavatoyamagnāṃ karī nimagnāmiva hastinīṃ haṭhāt /