Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Ay, 10, 4.1 kareṇum iva digdhena viddhāṃ mṛgayuṇā vane /
Rām, Ay, 14, 27.1 kareṇumātaṃgarathāśvasaṃkulaṃ mahājanaughaiḥ paripūrṇacatvaram /
Rām, Ay, 35, 25.2 yathā nādaḥ kareṇūnāṃ baddhe mahati kuñjare //
Rām, Ay, 37, 16.2 viniḥśvasan prasravaṇāt kareṇūnām ivarṣabhaḥ //
Rām, Ay, 59, 8.2 kareṇava ivāraṇye sthānapracyutayūthapāḥ //
Rām, Ay, 95, 41.1 tena vitrāsitā nāgāḥ kareṇuparivāritāḥ /
Rām, Ki, 42, 34.2 gajaḥ paryeti taṃ deśaṃ sadā saha kareṇubhiḥ //
Rām, Su, 9, 9.2 kareṇubhir yathāraṇye parikīrṇo mahādvipaḥ //
Rām, Su, 19, 17.2 vane vāśitayā sārdhaṃ kareṇveva gajādhipam //
Rām, Su, 25, 37.1 kareṇuhastapratimaḥ savyaścorur anuttamaḥ /
Rām, Yu, 80, 12.2 kareṇusaṃghasya yathā ninādaṃ girigahvare //
Rām, Yu, 98, 5.2 kareṇva iva nardantyo vinedur hatayūthapāḥ //
Rām, Yu, 115, 9.2 apare hemakakṣyābhiḥ sagajābhiḥ kareṇubhiḥ /
Rām, Utt, 5, 4.2 añjanād abhiniṣkrāntaḥ kareṇveva mahāgajaḥ //
Rām, Utt, 32, 3.2 kareṇūnāṃ sahasrasya madhyastha iva kuñjaraḥ //
Rām, Utt, 32, 16.2 samadānāṃ kareṇūnāṃ sahasreṇeva kuñjaram //