Occurrences

Kūrmapurāṇa

Kūrmapurāṇa
KūPur, 1, 1, 49.2 madājñayā muniśreṣṭhā jajñe viprakule punaḥ //
KūPur, 1, 11, 177.1 asaṃkhyeyāprameyākhyā śūnyā śuddhakulodbhavā /
KūPur, 1, 11, 330.1 athavā jāyate vipro brāhmaṇānāṃ kule śucau /
KūPur, 1, 13, 62.1 tyaktvā dehamimaṃ brahman kṣatriyāṇāṃ kulodbhavaḥ /
KūPur, 1, 14, 6.1 dṛṣṭvā devakulaṃ kṛtsnaṃ śaṅkareṇa vināgatam /
KūPur, 1, 14, 94.1 tyaktvā tapobalaṃ kṛtsnaṃ viprāṇāṃ kulasaṃbhavāḥ /
KūPur, 1, 15, 121.1 dattvā nārāyaṇe devīṃ nandinaṃ kulanandinam /
KūPur, 1, 18, 9.2 tasya patnyaścatasrastu paulastyakulavardhikāḥ //
KūPur, 1, 20, 13.2 aśmakaṃ janayāmāsa tamikṣvākukuladhvajam //
KūPur, 1, 23, 39.1 mahābhojakule jātā bhojā vaimārtikāstathā /
KūPur, 1, 25, 53.2 bhārāvataraṇārthāya jāto vṛṣṇikule prabhuḥ //
KūPur, 1, 26, 20.2 saṃhṛtya svakulaṃ sarvaṃ yayau tat paramaṃ padam //
KūPur, 1, 28, 27.1 kurvanti cāvatārāṇi brāhmaṇānāṃ kuleṣu vai /
KūPur, 1, 30, 27.1 samprāpya loke jagatāmabhīṣṭaṃ sudurlabhaṃ viprakuleṣu janma /
KūPur, 1, 32, 30.2 ekaikaśaḥ kṛtaṃ viprāḥ punātyāsaptamaṃ kulam //
KūPur, 1, 34, 9.1 adya me saphalaṃ janma adya me tāritaṃ kulam /
KūPur, 1, 34, 35.2 hiraṇyaratnasampūrṇe samṛddhe jāyate kule //
KūPur, 1, 36, 8.2 tato bhraṣṭastu rājendra samṛddhe jāyate kule //
KūPur, 1, 37, 3.2 sarvapāpavinirmuktaḥ punātyāsaptamaṃ kulam /
KūPur, 2, 12, 57.1 guroḥ kule na bhikṣeta na jñātikulabandhuṣu /
KūPur, 2, 12, 57.1 guroḥ kule na bhikṣeta na jñātikulabandhuṣu /
KūPur, 2, 16, 19.2 kulānyakulatāṃ yānti yāni hīnāni dharmataḥ //
KūPur, 2, 16, 20.2 kulānyakulatāṃ yānti brāhmaṇātikrameṇa ca //
KūPur, 2, 16, 21.2 aśrautadharmācaraṇāt kṣipraṃ naśyati vai kulam //
KūPur, 2, 16, 22.2 vihitācārahīneṣu kṣipraṃ naśyati vai kulam //
KūPur, 2, 17, 16.1 ārdhikaḥ kulamitraśca svagopālaśca nāpitaḥ /
KūPur, 2, 21, 28.1 api vidyākulairyuktā hīnavṛttā narādhamāḥ /
KūPur, 2, 24, 9.2 antyajānāṃ kule viprāḥ śūdrayonau ca jāyate //
KūPur, 2, 26, 65.2 sa tena karmaṇā pāpī dahaty ā saptamaṃ kulam //
KūPur, 2, 31, 77.2 rūpalāvaṇyasampannaṃ nārīkulamagādanu //
KūPur, 2, 34, 3.2 ekaikaśo muniśreṣṭhāḥ punātyāsaptamaṃ kulam //
KūPur, 2, 34, 6.2 dadāti yat kiṃcid api punātyubhayataḥ kulam //
KūPur, 2, 34, 15.2 kulānyubhayataḥ sapta samuddhṛtyāpnuyāt param //
KūPur, 2, 35, 10.2 tatra gatvā pitṝn pūjya kulānāṃ tārayecchatam //
KūPur, 2, 36, 31.2 kulānyubhayataḥ sapta punātīti śrutirmama //
KūPur, 2, 37, 21.1 dṛṣṭvā nārīkulaṃ rudraṃ putrāṇāmapi keśavam /
KūPur, 2, 37, 53.1 mohayāmāsa vapuṣā nārīṇāṃ kulamīśvaraḥ /
KūPur, 2, 38, 11.2 upoṣya rajanīmekāṃ kulānāṃ tārayecchatam //
KūPur, 2, 39, 22.2 yāvanti tasyā romāṇi tatprasūtikuleṣu ca /
KūPur, 2, 39, 72.3 ekaviṃśatkulopeto na cyavedaiśvarāt padāt //
KūPur, 2, 39, 78.1 yāvat tadromasaṃkhyā tu tatprasūtikuleṣu ca /
KūPur, 2, 43, 34.1 tato gajakulonnādās taḍidbhiḥ samalaṃkṛtāḥ /
KūPur, 2, 43, 38.1 kecit parvatasaṃkāśāḥ kecid gajakulopamāḥ /
KūPur, 2, 43, 38.2 kūṭāṅgāranibhāścānye kecinmīnakulodvahāḥ /
KūPur, 2, 44, 126.1 tataḥ svargāt paribhraṣṭo viprāṇāṃ jāyate kule /