Occurrences

Carakasaṃhitā
Mahābhārata
Manusmṛti
Kirātārjunīya
Kātyāyanasmṛti
Kūrmapurāṇa
Matsyapurāṇa
Garuḍapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Indr., 12, 25.2 pathyāturakulānāṃ ca vakṣyāmyautpātikaṃ punaḥ //
Mahābhārata
MBh, 2, 13, 7.3 abhibhūya śriyaṃ teṣāṃ kulānām abhiṣecitaḥ /
MBh, 5, 35, 61.1 ṛṣīṇāṃ ca nadīnāṃ ca kulānāṃ ca mahātmanām /
MBh, 5, 36, 21.2 na tveva samyag labhate praśaṃsāṃ na vṛttam āpnoti mahākulānām //
MBh, 5, 36, 22.2 mahākulānāṃ spṛhayanti devā dharmārthavṛddhāśca bahuśrutāśca /
MBh, 7, 128, 8.1 gotrāṇāṃ nāmadheyānāṃ kulānāṃ caiva māriṣa /
MBh, 12, 54, 20.2 deśajātikulānāṃ ca dharmajño 'smi janārdana //
MBh, 12, 59, 71.2 deśajātikulānāṃ ca dharmāḥ samanuvarṇitāḥ //
MBh, 12, 108, 10.2 gaṇānāṃ ca kulānāṃ ca rājñāṃ ca bharatarṣabha /
MBh, 13, 24, 88.1 āśramāṇāṃ ca kartāraḥ kulānāṃ caiva bhārata /
MBh, 13, 73, 10.1 kulānāṃ pāvanaṃ prāhur jātarūpaṃ śatakrato /
Manusmṛti
ManuS, 8, 254.1 grāmīyakakulānāṃ ca samakṣaṃ sīmni sākṣiṇaḥ /
Kirātārjunīya
Kir, 9, 8.1 ākulaś calapatatrikulānām āravair anuditauṣasarāgaḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 261.1 sabhyānāṃ prāḍvivākasya kulānāṃ vā tataḥ param /
Kūrmapurāṇa
KūPur, 2, 35, 10.2 tatra gatvā pitṝn pūjya kulānāṃ tārayecchatam //
KūPur, 2, 38, 11.2 upoṣya rajanīmekāṃ kulānāṃ tārayecchatam //
Matsyapurāṇa
MPur, 47, 28.1 kulānāṃ śatamekaṃ ca yādavānāṃ mahātmanām /
MPur, 154, 163.1 strīṇāṃ hi paramaṃ janma kulānāmubhayātmanām /
MPur, 154, 478.1 evamabhūtsuranārikulānāṃ cittavisaṃṣṭhulatā gururāgāt /
Garuḍapurāṇa
GarPur, 1, 84, 33.1 akṣayāllabhate lokānkulānāmuddharecchatam /
GarPur, 1, 86, 35.1 kulānāṃ śatamuddhṛtya nayedbrahmapuraṃ naraḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 21, 9.2 upoṣya rajanīmekāṃ kulānāṃ tārayecchatam //
SkPur (Rkh), Revākhaṇḍa, 49, 42.1 kulānāṃ tārayed viṃśaṃ daśapūrvāndaśāparān /
SkPur (Rkh), Revākhaṇḍa, 51, 29.1 kulānāṃ tārayed viṃśaṃ daśa pūrvān daśāparān /
SkPur (Rkh), Revākhaṇḍa, 51, 58.1 tārayenniyataṃ dattā kulānām ekaviṃśatim /
SkPur (Rkh), Revākhaṇḍa, 74, 4.2 piṇḍadānena caikena kulānām uddharet trayam //
SkPur (Rkh), Revākhaṇḍa, 218, 57.1 tārayen narakādghorāt kulānāṃ śatamuttaram /