Occurrences

Atharvaveda (Śaunaka)

Atharvaveda (Śaunaka)
AVŚ, 1, 29, 3.2 abhi tvā viśvā bhūtāny abhīvarto yathāsasi //
AVŚ, 1, 31, 1.2 idaṃ bhūtasyādhyakṣebhyo vidhema haviṣā vayam //
AVŚ, 1, 32, 2.2 āsthānam asya bhūtasya viduṣ ṭad vedhaso na vā //
AVŚ, 3, 10, 9.2 samāḥ saṃvatsarān māsān bhūtasya pataye yaje //
AVŚ, 3, 10, 10.2 dhātre vidhātre samṛdhe bhūtasya pataye yaje //
AVŚ, 3, 28, 1.1 ekaikayaiṣā sṛṣṭyā saṃ babhūva yatra gā asṛjanta bhūtakṛto viśvarūpāḥ /
AVŚ, 4, 2, 7.1 hiraṇyagarbhaḥ sam avartatāgre bhūtasya jātaḥ patir eka āsīt /
AVŚ, 4, 8, 1.1 bhūto bhūteṣu paya ā dadhāti sa bhūtānām adhipatir babhūva /
AVŚ, 4, 8, 1.1 bhūto bhūteṣu paya ā dadhāti sa bhūtānām adhipatir babhūva /
AVŚ, 4, 8, 1.1 bhūto bhūteṣu paya ā dadhāti sa bhūtānām adhipatir babhūva /
AVŚ, 4, 13, 4.2 trāyantāṃ viśvā bhūtāni yathāyam arapā asat //
AVŚ, 4, 20, 2.2 tvayāhaṃ sarvā bhūtāni paśyāni devy oṣadhe //
AVŚ, 4, 35, 2.1 yenātaran bhūtakṛto 'ti mṛtyuṃ yam anvavindan tapasā śrameṇa /
AVŚ, 5, 25, 2.1 yatheyaṃ pṛthivī mahī bhūtānāṃ garbham ādadhe /
AVŚ, 5, 25, 7.2 garbho viśvasya bhūtasya so agne garbham eha dhāḥ //
AVŚ, 6, 17, 1.1 yatheyam pṛthivī mahī bhūtānāṃ garbham ādadhe /
AVŚ, 6, 19, 1.2 punantu viśvā bhūtāni pavamānaḥ punātu mā //
AVŚ, 6, 39, 3.2 yaśā viśvasya bhūtasya aham asmi yaśastamaḥ //
AVŚ, 6, 58, 3.2 yaśā viśvasya bhūtasyāham asmi yaśastamaḥ //
AVŚ, 6, 80, 1.1 antarikṣeṇa patati viśvā bhūtāvacākaśat /
AVŚ, 6, 86, 1.2 vṛṣā viśvasya bhūtasya tvam ekavṛṣo bhava //
AVŚ, 6, 95, 3.2 garbho viśvasya bhūtasyemaṃ me agadaṃ kṛdhi //
AVŚ, 6, 108, 4.1 yām ṛṣayo bhūtakṛto medhāṃ medhāvino viduḥ /
AVŚ, 6, 133, 3.1 mṛtyor ahaṃ brahmacārī yad asmi niryācan bhūtāt puruṣaṃ yamāya /
AVŚ, 6, 133, 4.1 śraddhāyā duhitā tapaso 'dhi jātā svasa ṛṣīṇāṃ bhūtakṛtāṃ babhūva /
AVŚ, 6, 133, 5.1 yāṃ tvā pūrve bhūtakṛta ṛṣayaḥ paribedhire /
AVŚ, 8, 9, 16.1 ṣaṭ jātā bhūtā prathamajā ṛtasya ṣaṭ u sāmāni ṣaḍahaṃ vahanti /
AVŚ, 8, 9, 21.1 aṣṭa jātā bhūtā prathamajā ṛtasyāṣṭendra ṛtvijo daivyā ye /
AVŚ, 10, 1, 22.1 somo rājādhipā mṛḍitā ca bhūtasya naḥ patayo mṛḍayantu //
AVŚ, 10, 5, 6.2 jiṣṇave yogāya viśvāni mā bhūtāny upa tiṣṭhantu yuktā ma āpa stha //
AVŚ, 11, 1, 1.2 saptaṛṣayo bhūtakṛtas te tvā manthantu prajayā saheha //
AVŚ, 11, 1, 3.2 saptaṛṣayo bhūtakṛtas te tvājījanann asyai rayiṃ sarvavīraṃ ni yaccha //
AVŚ, 11, 1, 24.1 aditer hastāṃ srucam etāṃ dvitīyāṃ saptaṛṣayo bhūtakṛto yām akṛṇvan /
AVŚ, 11, 2, 1.1 bhavāśarvau mṛḍataṃ mābhi yātaṃ bhūtapatī paśupatī namo vām /
AVŚ, 11, 6, 21.1 bhūtaṃ brūmo bhūtapatiṃ bhūtānām uta yo vaśī /
AVŚ, 11, 6, 21.1 bhūtaṃ brūmo bhūtapatiṃ bhūtānām uta yo vaśī /
AVŚ, 12, 1, 39.1 yasyāṃ pūrve bhūtakṛta ṛṣayo gā udānṛcchuḥ /
AVŚ, 13, 1, 45.2 sūryo bhūtasyaikaṃ cakṣur āruroha divaṃ mahīm //
AVŚ, 13, 2, 12.2 sa eṣi sudhṛtas tapan viśvā bhūtāvacākaśat //
AVŚ, 15, 3, 10.0 tasya devajanāḥ pariṣkandā āsant saṃkalpāḥ prahāyyā viśvāni bhūtāny upasadaḥ //
AVŚ, 15, 3, 11.0 viśvāny evāsya bhūtāny upasado bhavanti ya evaṃ veda //
AVŚ, 18, 4, 7.2 atrādadhur yajamānāya lokaṃ diśo bhūtāni yad akalpayanta //