Occurrences

Maitrāyaṇīsaṃhitā

Maitrāyaṇīsaṃhitā
MS, 1, 4, 9, 20.0 bhūr asmākaṃ havyaṃ devānām āśiṣo yajamānasyeti bhūtim evātmana āśāste //
MS, 2, 1, 2, 63.0 bhūtikāmaṃ yājayet //
MS, 2, 1, 2, 64.0 varuṇagṛhīto vā eṣa yo bhūtikāmaḥ //
MS, 2, 1, 4, 6.0 brāhmaṇaṃ bhūtikāmaṃ yājayet //
MS, 2, 1, 4, 26.0 yo bhūtikāmaḥ syāt tam etayā yājayet //
MS, 2, 1, 9, 2.0 rājanyaṃ bhūtikāmaṃ yājayet //
MS, 2, 2, 9, 30.0 bhūtikāmaṃ yājayet //
MS, 2, 3, 1, 28.0 yathā śalyaṃ nirhṛtyoṣṇīṣeṇa veṣṭayanty evaṃ tad bhūtikāmaṃ yājayet //
MS, 2, 3, 1, 30.0 varuṇagṛhīto vā eṣa yo bhūtikāmaḥ //
MS, 2, 3, 1, 33.0 paya eṣa icchati yo bhūtim icchati //
MS, 2, 3, 1, 38.0 bhūtyaivainaṃ samūhati //
MS, 2, 3, 7, 13.0 yo bhūtikāmaḥ syāt tam etayā yājayet //
MS, 2, 4, 1, 41.0 bhūtikāmaṃ yājayet //
MS, 2, 4, 1, 42.0 indriyeṇa vā eṣa vīryeṇa vyṛdhyate yo 'laṃ bhūtyai san na bhavati //
MS, 2, 4, 6, 2.0 bhūtikāmaṃ yājayet //
MS, 2, 4, 6, 9.0 yo bhūtikāmaḥ syāt tam etayā yājayet //
MS, 2, 5, 1, 55.0 bhūtikāmaṃ yājayet //
MS, 2, 5, 1, 57.0 sa enaṃ bhūtyai ninayati //
MS, 2, 5, 1, 59.0 tad ati saivainaṃ bhūtyai ninayati //
MS, 2, 5, 2, 18.0 bhūtikāmaṃ yājayet //
MS, 2, 5, 4, 26.0 rājanyaṃ bhūtikāmaṃ yājayet //
MS, 2, 5, 4, 32.0 indriyeṇa vā eṣa vīryeṇa vyṛdhyate yo 'laṃ bhūtyai san na bhavati //
MS, 2, 5, 5, 2.0 saumyaṃ babhrum ṛṣabhaṃ piṅgalaṃ bhūtikāmaṃ yājayet //
MS, 2, 5, 5, 4.0 indriyeṇa vā eṣa vīryeṇa vyṛdhyate yo 'laṃ bhūtyai san na bhavati //
MS, 2, 5, 7, 28.0 brāhmaṇaṃ bhūtikāmaṃ yājayet //
MS, 2, 5, 8, 25.0 rājanyaṃ bhūtikāmaṃ yājayet //
MS, 2, 5, 8, 26.0 yadā vai rājanyo vajrī bhavaty atha bhūtiṃ gacchati //
MS, 2, 5, 8, 28.0 tena vijitiṃ bhūtiṃ gacchati //
MS, 2, 5, 8, 29.0 sa enaṃ bhūtyai śremṇa inddhe //
MS, 2, 5, 11, 2.0 aindraṃ vṛṣṇaṃ vṛṣabhaṃ vā vāruṇaṃ petvaṃ bhūtikāmaṃ yājayet //
MS, 2, 5, 11, 3.0 yad vāyave vāyur evainaṃ bhūtyai ninayati //
MS, 2, 5, 11, 4.0 indriyeṇa vā eṣa vīryeṇa vyṛdhyate yo 'laṃ bhūtyai san na bhavati //
MS, 2, 5, 11, 6.0 varuṇagṛhīto vā eṣa yo 'laṃ bhūtyai san na bhavati //
MS, 2, 7, 12, 4.4 bhūtyai namaḥ /
MS, 2, 11, 5, 12.0 bhūtaṃ ca me bhūtiś ca me //
MS, 3, 16, 4, 17.2 vyacasvatīṣayantī subhūtiḥ śivā no astv aditer upasthe //