Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 62, 8.1 sanād divam pari bhūmā virūpe punarbhuvā yuvatī svebhir evaiḥ /
ṚV, 1, 65, 3.1 ṛtasya devā anu vratā gur bhuvat pariṣṭir dyaur na bhūma //
ṚV, 1, 70, 6.1 etā cikitvo bhūmā ni pāhi devānāṃ janma martāṃś ca vidvān //
ṚV, 1, 85, 5.2 utāruṣasya vi ṣyanti dhārāś carmevodabhir vy undanti bhūma //
ṚV, 1, 88, 2.2 rukmo na citraḥ svadhitīvān pavyā rathasya jaṅghananta bhūma //
ṚV, 1, 159, 2.2 suretasā pitarā bhūma cakratur uru prajāyā amṛtaṃ varīmabhiḥ //
ṚV, 1, 173, 6.2 saṃ vivya indro vṛjanaṃ na bhūmā bharti svadhāvāṁ opaśam iva dyām //
ṚV, 2, 4, 2.2 eṣa viśvāny abhy astu bhūmā devānām agnir aratir jīrāśvaḥ //
ṚV, 2, 4, 7.2 agniḥ śociṣmāṁ atasāny uṣṇan kṛṣṇavyathir asvadayan na bhūma //
ṚV, 4, 17, 4.2 ya īṃ jajāna svaryaṃ suvajram anapacyutaṃ sadaso na bhūma //
ṚV, 4, 17, 5.1 ya eka ic cyāvayati pra bhūmā rājā kṛṣṭīnām puruhūta indraḥ /
ṚV, 4, 22, 3.2 dadhāno vajram bāhvor uśantaṃ dyām amena rejayat pra bhūma //
ṚV, 4, 42, 4.2 ṛtena putro aditer ṛtāvota tridhātu prathayad vi bhūma //
ṚV, 5, 7, 5.2 abhīm aha svajenyam bhūmā pṛṣṭheva ruruhuḥ //
ṚV, 5, 45, 3.2 vi parvato jihīta sādhata dyaur āvivāsanto dasayanta bhūma //
ṚV, 5, 85, 3.2 tena viśvasya bhuvanasya rājā yavaṃ na vṛṣṭir vy unatti bhūma //
ṚV, 6, 36, 5.1 sa tu śrudhi śrutyā yo duvoyur dyaur na bhūmābhi rāyo aryaḥ /
ṚV, 6, 71, 2.2 yo viśvasya dvipado yaś catuṣpado niveśane prasave cāsi bhūmanaḥ //
ṚV, 7, 34, 7.1 ud asya śuṣmād bhānur nārta bibharti bhāram pṛthivī na bhūma //
ṚV, 7, 34, 19.1 tapanti śatruṃ svar ṇa bhūmā mahāsenāso amebhir eṣām //
ṚV, 7, 45, 1.2 haste dadhāno naryā purūṇi niveśayañca prasuvañca bhūma //
ṚV, 7, 69, 2.1 sa paprathāno abhi pañca bhūmā trivandhuro manasā yātu yuktaḥ /
ṚV, 7, 86, 1.2 pra nākam ṛṣvaṃ nunude bṛhantaṃ dvitā nakṣatram paprathac ca bhūma //
ṚV, 8, 39, 7.2 sa mudā kāvyā puru viśvam bhūmeva puṣyati devo deveṣu yajñiyo nabhantām anyake same //
ṚV, 9, 73, 5.2 indradviṣṭām apa dhamanti māyayā tvacam asiknīm bhūmano divas pari //
ṚV, 9, 74, 7.1 śvetaṃ rūpaṃ kṛṇute yat siṣāsati somo mīḍhvāṁ asuro veda bhūmanaḥ /
ṚV, 9, 97, 23.2 dharmā bhuvad vṛjanyasya rājā pra raśmibhir daśabhir bhāri bhūma //
ṚV, 9, 101, 7.2 patir viśvasya bhūmano vy akhyad rodasī ubhe //
ṚV, 10, 31, 6.1 asyed eṣā sumatiḥ paprathānābhavat pūrvyā bhūmanā gauḥ /
ṚV, 10, 31, 9.1 stego na kṣām aty eti pṛthvīm mihaṃ na vāto vi ha vāti bhūma /
ṚV, 10, 142, 4.2 yadā te vāto anuvāti śocir vapteva śmaśru vapasi pra bhūma //