Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 2, 19.1 dakṣasya patanaṃ bhūmau punaḥ svārociṣe 'ntare /
LiPur, 1, 2, 45.1 vainyena pṛthunā bhūmeḥ purā dohapravartanam /
LiPur, 1, 2, 54.1 bhūmau rudrasya lokaṃ ca pātāle hāṭakeśvaram /
LiPur, 1, 8, 22.1 viṇmūtrotsargakāleṣu bahirbhūmau yathā matiḥ /
LiPur, 1, 9, 6.1 labdhāyāmapi bhūmau ca cittasya bhavabandhanāt /
LiPur, 1, 9, 32.1 jale nivasanaṃ yadvad bhūmyāmiva vinirgamaḥ /
LiPur, 1, 9, 41.1 aṅgulyagranighātena bhūmeḥ sarvatra kaṃpanam /
LiPur, 1, 9, 57.2 kvacidbhūmiṃ parityajya hyākāśe krīḍate śriyā //
LiPur, 1, 21, 72.2 lokadhātrī tviyaṃ bhūmiḥ pādau sajjanasevitau //
LiPur, 1, 24, 130.2 bhaviṣyati suvikhyātaṃ yāvad bhūmir dhariṣyati //
LiPur, 1, 29, 44.2 purā bhūmau dvijāgryeṇa jito hyatithipūjayā //
LiPur, 1, 29, 76.2 praṇipatya guruṃ bhūmau viraktaḥ saṃnyasedyatiḥ //
LiPur, 1, 35, 12.2 papāta bhūmau nihato vajreṇa dvijapuṅgavaḥ //
LiPur, 1, 36, 1.3 śrībhūmisahitaḥ śrīmāñśaṅkhacakragadādharaḥ //
LiPur, 1, 38, 7.1 athāmbhasā plutāṃ bhūmīṃ samādhāya janārdanaḥ /
LiPur, 1, 39, 39.2 apāṃ bhūmeś ca saṃyogādoṣadhyastāstadābhavan //
LiPur, 1, 40, 10.2 tadā svalpaphalā bhūmiḥ kvaciccāpi mahāphalā //
LiPur, 1, 42, 38.1 eṣa nandī yato jāto yajñabhūmau hitāya me //
LiPur, 1, 48, 5.1 krīḍābhūmiś ca devānām anekāścaryasaṃyutaḥ /
LiPur, 1, 48, 28.1 yogabhūmiḥ kvacittasmin bhogabhūmiḥ kvacitkvacit /
LiPur, 1, 48, 28.1 yogabhūmiḥ kvacittasmin bhogabhūmiḥ kvacitkvacit /
LiPur, 1, 53, 31.2 kāñcanī dviguṇā bhūmiḥ sarvā caikaśilopamā //
LiPur, 1, 54, 18.1 tasmātprakṛṣṭāṃ bhūmiṃ tu kālenālpena gacchati /
LiPur, 1, 54, 21.1 tasmāddīrgheṇa kālena bhūmimalpāṃ tu gacchati /
LiPur, 1, 57, 24.1 bhūmirekhāvṛtaḥ sūryaḥ paurṇimāvāsyayos tadā /
LiPur, 1, 59, 17.2 uttare caiva bhūmyardhe tathā hyagniś ca dakṣiṇe //
LiPur, 1, 59, 20.1 etena kramayogena bhūmyardhe dakṣiṇottare /
LiPur, 1, 64, 29.1 svodaraṃ duḥkhitā bhūmau lalāpa ca papāta ca /
LiPur, 1, 64, 51.1 ye brahmavādino bhūmau nanṛtur divi devatāḥ /
LiPur, 1, 64, 67.1 śrutvā vasiṣṭho 'pi papāta bhūmau pautrasya vākyaṃ sa rudandayāluḥ /
LiPur, 1, 70, 47.1 tasmātpañcaguṇā bhūmiḥ sthūlā bhūteṣu śasyate /
LiPur, 1, 70, 48.2 bhūmerantastvidaṃ sarvaṃ lokālokācalāvṛtam //
LiPur, 1, 70, 123.1 anumānād asaṃmūḍho bhūmeruddharaṇaṃ punaḥ /
LiPur, 1, 70, 124.2 salilenāplutāṃ bhūmiṃ dṛṣṭvā sa tu samantataḥ //
LiPur, 1, 70, 127.1 adbhiḥ saṃchāditāṃ bhūmiṃ sa tāmāśu prajāpatiḥ /
LiPur, 1, 71, 19.2 āyasaṃ cābhavad bhūmau puraṃ teṣāṃ mahātmanām //
LiPur, 1, 72, 30.1 śirobhiḥ patitā bhūmīṃ turagā vedasaṃbhavāḥ /
LiPur, 1, 72, 162.2 vidhvāntabhaṅgaṃ mama kartumīśa dṛṣṭvaiva bhūmau karajāgrakoṭyā //
LiPur, 1, 75, 26.1 jantavo divi bhūmau ca sarve vai pāñcabhautikāḥ /
LiPur, 1, 82, 111.2 praṇamya śirasā bhūmau pratimāse dvijottamāḥ //
LiPur, 1, 83, 16.1 bhūmiśayyāṃ ca māsānte paurṇamāsyāṃ ghṛtādibhiḥ /
LiPur, 1, 85, 161.2 raktabhūmyāṃ ca khaṭvāyāṃ na japejjāpakas tathā //
LiPur, 1, 86, 141.1 dadhāti bhūmirākāśamavakāśaṃ dadāti ca /
LiPur, 1, 89, 67.1 bhūmistham udakaṃ śuddhaṃ vaitṛṣṇyaṃ yatra gaurvrajet /
LiPur, 1, 92, 142.1 sarvāyatanamukhyāni divi bhūmau giriṣv api /
LiPur, 1, 94, 22.1 dharaṇi tvaṃ mahābhoge bhūmistvaṃ dhenuravyaye /
LiPur, 1, 95, 34.3 praṇamya daṇḍavadbhūmau tuṣṭāva parameśvaram //
LiPur, 1, 97, 25.1 na labdhvā divi bhūmau ca bāhavo mama śaṅkara /
LiPur, 1, 100, 28.1 papāta ca tadā bhūmau visaṃjñaḥ puruṣottamaḥ /
LiPur, 2, 3, 46.2 manvantare tato 'tīte bhūmyāṃ tvaṃ ca bhaviṣyasi //
LiPur, 2, 5, 10.2 bhūmerālepanādīni haviṣāṃ pacanaṃ tathā //
LiPur, 2, 5, 50.1 nāsasyā nātṛṇā bhūmirna durbhikṣādibhiryutā /
LiPur, 2, 14, 25.2 bhūmyātmānaṃ praśaṃsanti sarvatattvārthavedinaḥ //
LiPur, 2, 21, 1.2 parīkṣya bhūmiṃ vidhivadgandhavarṇarasādibhiḥ /
LiPur, 2, 22, 2.1 ṣaṣṭhena mṛdamādāya bhaktyā bhūmau nyasenmṛdam /
LiPur, 2, 22, 24.1 suvṛttaṃ kalpayedbhūmau prārthayeta dvijottamāḥ /
LiPur, 2, 28, 44.1 prādeśaṃ vā caturmātraṃ bhūmes tyaktvāvalambayet /
LiPur, 2, 31, 2.1 gomayāliptabhūmau tu hyaṃbarāṇi prakīrya ca /
LiPur, 2, 37, 2.1 tasyāgre madhyato bhūmau padmamālikhya śobhanam /
LiPur, 2, 45, 8.1 parīkṣya bhūmiṃ vidhivadgandhavarṇarasādibhiḥ /
LiPur, 2, 45, 90.1 kālaṃ gate dvije bhūmau khaneccāpi dahettu vā /
LiPur, 2, 52, 4.2 āgaccha varade devi bhūmyāṃ parvatamūrdhani //