Occurrences

Atharvaveda (Śaunaka)
Jaiminīya-Upaniṣad-Brāhmaṇa
Ṛgveda
Mahābhārata
Bṛhatkathāślokasaṃgraha
Harṣacarita
Kumārasaṃbhava
Laṅkāvatārasūtra
Viṣṇupurāṇa
Yogasūtrabhāṣya
Śatakatraya
Ṛtusaṃhāra
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Mṛgendratantra
Rasaratnasamuccaya
Ratnadīpikā
Tantrasāra
Śyainikaśāstra
Agastīyaratnaparīkṣā

Atharvaveda (Śaunaka)
AVŚ, 11, 7, 14.1 nava bhūmīḥ samudrā ucchiṣṭe 'dhi śritā divaḥ /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 10, 9.2 apsu bhūmīḥ śiśyire bhūribhārāḥ kiṃ svin mahīr adhitiṣṭhanty āpa iti //
JUB, 1, 10, 10.2 apsu bhūmīḥ śiśyire bhūribhārāḥ satyam mahīr adhitiṣṭhanty āpa iti //
JUB, 1, 32, 1.1 yad dyāva indra te śataṃ śatam bhūmīr uta syuḥ /
JUB, 1, 32, 2.1 yad dyāva indra te śataṃ śatam bhūmīr uta syur iti /
JUB, 1, 32, 2.2 yac chataṃ dyāvaḥ syuḥ śatam bhūmyas tābhya eṣa evākāśo jyāyān //
Ṛgveda
ṚV, 7, 87, 5.1 tisro dyāvo nihitā antar asmin tisro bhūmīr uparāḥ ṣaḍvidhānāḥ /
ṚV, 8, 6, 15.2 na vivyacanta bhūmayaḥ //
ṚV, 8, 70, 5.1 yad dyāva indra te śataṃ śatam bhūmīr uta syuḥ /
Mahābhārata
MBh, 1, 199, 46.5 vihārabhūmyo vividhāḥ kāritāḥ syur manoharāḥ /
MBh, 8, 14, 38.2 gatāsubhir amitraghna saṃvṛtā raṇabhūmayaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 237.1 akuṭṭimasamā yatra sāṅgaṇoṭajabhūmayaḥ /
Harṣacarita
Harṣacarita, 1, 93.1 uvāca ca sāvitrī sakhi madhuramayūravirutayaḥ kusumapāṃśupaṭalasikatilatarutalāḥ parimalamattamadhupaveṇīvīṇāraṇitaramaṇīyā ramayanti māṃ mandīkṛtamandākinīdyuterasya mahānadasyopakaṇṭhabhūmayaḥ //
Harṣacarita, 1, 121.1 saujanyajanmabhūmayo bhūyasā śubhena sajjananirmāṇaśilpakalā iva bhavādṛśyo dṛśyante //
Kumārasaṃbhava
KumSaṃ, 5, 45.1 divaṃ yadi prārthayase vṛthā śramaḥ pituḥ pradeśās tava devabhūmayaḥ /
Laṅkāvatārasūtra
LAS, 2, 54.2 cittaṃ hi bhūmayaḥ sapta kathaṃ kena vadāhi me //
LAS, 2, 96.2 cittaṃ hi bhūmayaḥ sapta pṛcchase māṃ jinaurasa /
Viṣṇupurāṇa
ViPur, 2, 5, 3.2 bhūmayo yatra maitreya varaprāsādaśobhitāḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 1.1, 4.1 kṣiptaṃ mūḍhaṃ vikṣiptaṃ ekāgraṃ niruddham iti cittabhūmayaḥ //
YSBhā zu YS, 2, 19.1, 1.1 tatrākāśavāyvagnyudakabhūmayo bhūtāni śabdasparśarūparasagandhatanmātrāṇām aviśeṣāṇāṃ viśeṣāḥ //
Śatakatraya
ŚTr, 2, 93.1 viyadupacitameghaṃ bhūmayaḥ kandalinyo navakuṭajakadambāmodino gandhavāhāḥ /
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 24.2 taṭaviṭapalatāgrāliṅganavyākulena diśi diśi paridagdhā bhūmayaḥ pāvakena //
ṚtuS, Dvitīyaḥ sargaḥ, 10.2 taḍitprabhādarśitamārgabhūmayaḥ prayānti rāgādabhisārikāḥ striyaḥ //
Bhāratamañjarī
BhāMañj, 6, 23.2 karmabhūrbhārataṃ varṣamanyāśca phalabhūmayaḥ //
BhāMañj, 7, 400.2 imāḥ prāṇapaṇaprāpyā yaśovikramabhūmayaḥ //
BhāMañj, 13, 794.1 velladvimānasulabhās tāstāstridaśabhūmayaḥ /
BhāMañj, 13, 1534.2 vicchāyatāpajvalitāḥ paraloke hi bhūmayaḥ //
Hitopadeśa
Hitop, 1, 59.3 yuṣmān dharmajñānaratāḥ premaviśvāsabhūmayaḥ iti pakṣiṇaḥ sarve sarvadā mamāgre prastuvanti ato bhavadbhyo vidyāvayovṛddhebhyo dharmaṃ śrotum ihāgataḥ /
Kathāsaritsāgara
KSS, 3, 1, 124.1 sa cātiramyo viṣayastatra cākheṭabhūmayaḥ /
Mṛgendratantra
MṛgT, Vidyāpāda, 12, 19.2 vyomaprabhañjanāgnyambubhūmayo bhūtapañcakam //
Rasaratnasamuccaya
RRS, 1, 14.1 jvaladauṣadhayo yasya nitambamaṇibhūmayaḥ /
Ratnadīpikā
Ratnadīpikā, 1, 9.3 pāraskare ca saurāṣṭre vajrasyotpattibhūmayaḥ //
Ratnadīpikā, 3, 1.2 samudrasyodare kacche māṇikyotpattibhūmayaḥ //
Tantrasāra
TantraS, 5, 16.0 evaṃ śūnyāt prabhṛti vyānāntaṃ yā etā viśrāntayaḥ tā eva nijānando nirānandaḥ parānando brahmānando mahānandaḥ cidānanda iti ṣaṭ ānandabhūmaya upadiṣṭāḥ yāsām ekaḥ anusaṃdhātā udayāstamayavihīnaḥ antarviśrāntiparamārtharūpo jagadānandaḥ //
TantraS, 5, 21.0 tā etā jāgradādibhūmayaḥ turyātītāntāḥ //
TantraS, 5, 22.0 etāś ca bhūmayaḥ trikoṇakandahṛttālūrdhvakuṇḍalinīcakrapraveśe bhavanti //
TantraS, 5, 28.1 vyāptyātha viśrāmyati tā imāḥ syuḥ śūnyena sākaṃ ṣaḍupāyabhūmyaḥ /
Śyainikaśāstra
Śyainikaśāstra, 1, 6.2 tairvinā nendriyaphalaṃ na eva rasabhūmayaḥ //
Śyainikaśāstra, 6, 44.2 varajagrahaṇe proktā vājānāṃ rasabhūmayaḥ //
Agastīyaratnaparīkṣā
AgRPar, 1, 6.2 pauṇḍrākare ca saurāṣṭre vajrasyotpattibhūmayaḥ //