Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3999
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
siṃhale ca suvele ca malaye gandhamādane / (1.1) Par.?
samudrasyodare kacche māṇikyotpattibhūmayaḥ // (1.2) Par.?
māṇikyasya pravakṣyāmi jātibhedacatuṣṭayam / (2.1) Par.?
brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdraśceti yathākramam // (2.2) Par.?
ānīlaṃ lohitaṃ ratnaṃ ratnasaugandhikaṃ bhavam / (3.1) Par.?
nānābhir dhātubhir baddhaṃ tadratnaṃ kuruvindakam // (3.2) Par.?
sphaṭikotthaṃ bhavecchuddham iti vaśyeśikā guṇāḥ / (4.1) Par.?
ratnaṃ śvetaṃ bhavedvipraḥ suraktaṃ kṣatriyaḥ śrutaḥ // (4.2) Par.?
rakto 'pīto bhavedvaiśyaḥ raktapītastathāntyajaḥ / (5.1) Par.?
śoṇapadmanibhākāraṃ raktāṅgārasamaprabham // (5.2) Par.?
pikanetrāruṇaṃ vāpi sārasākṣanibhaṃ bhavet / (6.1) Par.?
kokakhañjananetrābhaṃ doṣā agnisamaprabham // (6.2) Par.?
dāḍimaṃ kiṃśukābhaṃ ca kṣatriyaṃ kuruvindakam / (7.1) Par.?
hiṅgulaṃ śoṇapuṣpābhaṃ kṛṣṇaṃ ca lohitam // (7.2) Par.?
japālākṣārasaprāye vaiśyaṃ saugandhikaṃ matam / (8.1) Par.?
suraktakāntihiaśāllohalekhaśca cikyaṇaḥ // (8.2) Par.?
māṃsakhaṇḍasamākaraś cāntyajaḥ pāpakārakaḥ / (9.1) Par.?
yanmūlyaṃ padmarāgasya tanmūlyaṃ parikīrtitam // (9.2) Par.?
tāvanmūlyaṃ caturthāṃśahīnaṃ śyāmalakandakam / (10.1) Par.?
yāvanmūlyaṃ samākhyātaṃ vaiśyavarṇeṣu sūribhiḥ // (10.2) Par.?
tāvanmūlyacaturthāṃśo dīyate śūdrajanmani / (11.1) Par.?
laghuratnaṃ praśaṃsanti gurutvaṃ padmarāgakam // (11.2) Par.?
muktāphalaṃ komalaṃ ca sunīlaṃ śvetaraktakam / (12.1) Par.?
ūrdhvavartitvadhovarti pārśvavarti tamomaṇiḥ // (12.2) Par.?
piṇḍagauravabhedena uttamādhamamadhyamāḥ / (13.1) Par.?
yo maṇirdṛśyate dūrāt jalavahnisamacchaviḥ // (13.2) Par.?
jalakāntiḥ sa vijñeyo ratnaśāstraviśāradaiḥ / (14.1) Par.?
bālārkā [... au4 Zeichenjh] kṛtvā darpaṇo dhāraye [... au4 Zeichenjh] si // (14.2) Par.?
tatra kāntivibhāgena jātimūlyaṃ vinirdiśet / (15.1) Par.?
ekadvitricatuḥpañcasiddhasiddhārthamānataḥ // (15.2) Par.?
vṛttirbhavati ratnānāṃ tattanmūlyaṃ vinirdiśet / (16.1) Par.?
vati maṇeścaiva javo pramāṇataḥ // (16.2) Par.?
daśottaraśatatvaṃ ca padmarāgasya mūlyatā / (17.1) Par.?
sarṣape pātrakāntiśca ekaikaṃ vartate yadi // (17.2) Par.?
śāpaye dviguṇaṃ mūlyaṃ yāvadviṃśatisarṣapāḥ / (18.1) Par.?
sandeho jāyate kaścitkṛtrimaḥ sahajo'pi vā // (18.2) Par.?
anyonyaṃ gharṣayedratnaṃ rekhā tasmādvipadyate / (19.1) Par.?
nīlaṃ vā padmarāgaṃ vā ratnaṃ tenaiva lakṣyate // (19.2) Par.?
vajraṃ vajratareṇaiva nātra kāryā vicāraṇā / (20.1) Par.?
śuddhamāṇikyajo ghṛṣṭo naiva lohena bhidyate // (20.2) Par.?
ūrdhāvatiśratāvena sa maṇir dhanadaḥ śuciḥ / (21.1) Par.?
tado savipavābhinnaṃ śarkarā naśunodbhavam // (21.2) Par.?
komaladrumayantraśca sa maṇirdoṣado bhavet / (22.1) Par.?
aṅkolaphalaśaṅkhākhyaṃ putrasaubhāgyanāśanam // (22.2) Par.?
aśokaphalavāḍaṃ ca daridratvaṃ karoti hi / (23.1) Par.?
dhanāḍhyaṃ putrasaubhāgyaṃ karoti madhusannibham // (23.2) Par.?
aṅkadinaṃ ca yadratnaṃ yasya veśmani tiṣṭhati / (24.1) Par.?
apavādadaridratvaṃ cintāśokabhayaṃ bhavet // (24.2) Par.?
Duration=0.090167999267578 secs.