Occurrences

Aitareyabrāhmaṇa
Baudhāyanaśrautasūtra
Chāndogyopaniṣad
Jaiminīyabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Carakasaṃhitā
Daśakumāracarita
Śyainikaśāstra

Aitareyabrāhmaṇa
AB, 6, 14, 4.0 yatrādo gāyatrī suparṇo bhūtvā somam āharat tad etāsāṃ hotrāṇām indra ukthāni parilupya hotre pradadau yūyam mābhyahvayadhvaṃ yūyam asyāvediṣṭeti te hocur devā vāceme hotre prabhāvayāmeti tasmāt te dvipraiṣe bhavata ṛcāgnīdhrīyām prabhāvayāṃcakrus tasmāt tasyaikayarcā bhūyasyo yājyā bhavanti //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 23, 1.2 gāvo ghṛtasya mātaras tā iha santu bhūyasīr haimahāṁ idaṃ madhv iti //
Chāndogyopaniṣad
ChU, 7, 10, 1.1 āpo vāvānnād bhūyasyaḥ /
Jaiminīyabrāhmaṇa
JB, 1, 344, 20.0 bhūyāṃsi stotrāṇi bhūyāṃsi śastrāṇi bhūyasīr devatā upayanty abhibhūtyai rūpam //
Taittirīyasaṃhitā
TS, 1, 5, 9, 6.1 tās tato bhūyasīḥ prajāyante //
Vaitānasūtra
VaitS, 6, 4, 9.3 gāvo ghṛtasya mātaras tā iha santu bhūyasīr idaṃ madhu /
Vārāhaśrautasūtra
VārŚS, 3, 2, 5, 42.3 gāvo ghṛtasya mātaras tā iha santu bhūyasyaḥ /
Śatapathabrāhmaṇa
ŚBM, 1, 3, 1, 26.2 taddhaike yajamānamavakhyāpayanti tad u hovāca yājñavalkyaḥ kathaṃ nu na svayamadhvaryavo bhavanti kathaṃ svayaṃ nānvāhuryatra bhūyasya ivāśiṣaḥ kriyante kathaṃ nveṣāmatraiva śraddhā bhavatīti yāṃ vai kāṃ ca yajña ṛtvija āśiṣam āśāsate yajamānasyaiva sā tasmād adhvaryur evāvekṣeta //
Ṛgveda
ṚV, 1, 11, 8.2 sahasraṃ yasya rātaya uta vā santi bhūyasīḥ //
ṚV, 1, 188, 5.1 virāṭ samrāḍ vibhvīḥ prabhvīr bahvīś ca bhūyasīś ca yāḥ /
ṚV, 2, 28, 9.2 avyuṣṭā in nu bhūyasīr uṣāsa ā no jīvān varuṇa tāsu śādhi //
Carakasaṃhitā
Ca, Śār., 3, 4.2 yadi hi mātāpitarau garbhaṃ janayetāṃ bhūyasyaḥ striyaḥ pumāṃsaśca bhūyāṃsaḥ putrakāmāḥ te sarve putrajanmābhisaṃdhāya maithunadharmamāpadyamānāḥ putrāneva janayeyur duhitṝr vā duhitṛkāmāḥ na tu kāścit striyaḥ kecidvā puruṣā nirapatyāḥ syurapatyakāmā vā parideveran /
Daśakumāracarita
DKCar, 2, 4, 129.0 prakṛtayaśca bhūyasyo na me vyasanamanurudhyante //
Śyainikaśāstra
Śyainikaśāstra, 1, 21.1 śāstrāntare'pi bhūyasyaḥ śrūyante tattvavādinām /