Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): ukthya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12029
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāha yad etās tisra ukthinyo hotrāḥ katham itarā ukthinyo bhavantīti // (1) Par.?
ājyam evāgnīdhrīyāyā uktham marutvatīyam potrīyāyai vaiśvadevaṃ neṣṭrīyāyai tā vā etā hotrā evaṃnyaṅgā eva bhavanti // (2) Par.?
athāha yad ekapraiṣā anye hotrakā atha kasmād dvipraiṣaḥ potā dvipraiṣo neṣṭeti // (3) Par.?
yatrādo gāyatrī suparṇo bhūtvā somam āharat tad etāsāṃ hotrāṇām indra ukthāni parilupya hotre pradadau yūyam mābhyahvayadhvaṃ yūyam asyāvediṣṭeti te hocur devā vāceme hotre prabhāvayāmeti tasmāt te dvipraiṣe bhavata ṛcāgnīdhrīyām prabhāvayāṃcakrus tasmāt tasyaikayarcā bhūyasyo yājyā bhavanti // (4) Par.?
yatra
indecl.
∞ adas
ac.s.n.
gāyatrī
n.s.f.
suparṇa
n.s.m.
bhū,
Abs., indecl.
soma
ac.s.m.
āhṛ.
3. sg., Impf.
tad
ac.s.n.
etad
g.p.f.
hotrā
g.p.f.
indra
n.s.m.
uktha
ac.p.n.
parilup,
Abs., indecl.
hotṛ
d.s.m.
pradā.
3. sg., Perf.
root
tvad
n.p.a.
mad
ac.s.a.
∞ abhihve.
2. pl., Impf.
tvad
n.p.a.
idam
g.s.n.
∞ vid
2. pl., is-aor.
∞ iti.
indecl.
tad
n.p.m.
ha
indecl.
∞ vac
3. pl., Perf.
deva.
n.p.m.
vāc
i.s.f.
∞ idam
n.p.m.
hotṛ
d.s.m.
prabhāvay
1. pl., Pre. imp.
∞ iti.
indecl.
tasmāt
indecl.
tad
n.d.n.
dvi
comp.
∞ praiṣa
n.d.n.
bhū.
3. sg., Pre. ind.
ṛc
i.s.f.
∞ āgnīdhrīya
ac.s.f.
prabhāvay.
3. pl., per. perf.
tasmāt
indecl.
tad
g.s.m.
∞ eka
i.s.f.
∞ ṛc
i.s.f.
bhūyas
n.p.f.
yājyā
n.p.f.
bhū.
3. pl., Pre. ind.
athāha yaddhotā yakṣaddhotā yakṣad iti maitrāvaruṇo hotre preṣyaty atha kasmād ahotṛbhyaḥ sadbhyo hotrāśaṃsibhyo hotā yakṣaddhotā yakṣad iti preṣyatīti // (5) Par.?
prāṇo vai hotā prāṇaḥ sarva ṛtvijaḥ prāṇo yakṣat prāṇo yakṣad ity eva tad āha // (6) Par.?
athāhāsty udgātṝṇām praiṣaḥ nāṁ iti astīti brūyād yad evaitat praśāstā japaṃ japitvā studhvam ity āha sa eṣām praiṣaḥ // (7) Par.?
athāhāsty achāvākasya pravarāḥ nāṁ iti astīti brūyād yad evainam adhvaryur āhāchāvāka vadasva yat te vādyam ity eṣo 'sya pravaraḥ // (8) Par.?
athāha yad aindrāvaruṇam maitrāvaruṇas tṛtīyasavane śaṃsaty atha kasmād asyāgneyau stotriyānurūpau bhavata ity agninā vai mukhena devā asurān ukthebhyo nirjaghnus tasmād asyāgneyau stotriyānurūpau bhavataḥ // (9) Par.?
athāha yad aindrābārhaspatyam brāhmaṇācchaṃsī tṛtīyasavane śaṃsaty aindrāvaiṣṇavam achāvākaḥ katham enayor aindrāḥ stotriyānurūpā bhavantītīndro ha sma vā asurān ukthebhyaḥ prajigāya so 'bravīt kaś cāhaṃ cety ahaṃ cāhaṃ ceti ha sma devatā anvavayanti sa yad indraḥ pūrvaḥ prajigāya tasmād enayor aindrāḥ stotriyānurūpā bhavanti yad v ahaṃ cāhaṃ ceti ha sma devatā anvavayus tasmān nānādevatyāni śaṃsataḥ // (10) Par.?
Duration=0.03901481628418 secs.