Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 7, 21.1 yogamāyāmayaiścitrairbhūṣaṇaiḥ svairvibhūṣitām /
SkPur (Rkh), Revākhaṇḍa, 8, 35.1 viviśustajjalaṃ kṣipraṃ samaṃtād varabhūṣaṇāḥ /
SkPur (Rkh), Revākhaṇḍa, 19, 25.1 jāmbūnadamayair divyair bhūṣaṇair upaśobhitam /
SkPur (Rkh), Revākhaṇḍa, 20, 25.2 jayeśa jaya vāgīśa jaya divyāṅgabhūṣaṇa //
SkPur (Rkh), Revākhaṇḍa, 26, 17.3 vṛṣāsana mahābāho śaśāṅkakṛtabhūṣaṇa //
SkPur (Rkh), Revākhaṇḍa, 38, 12.2 papraccha devadeveśaṃ śaśāṅkakṛtabhūṣaṇam //
SkPur (Rkh), Revākhaṇḍa, 41, 20.1 tarpayitvā dvijānsamyagannapānādibhūṣaṇaiḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 30.1 nityaṃ sampūjya sadviprāngandhamālyādibhūṣaṇaiḥ /
SkPur (Rkh), Revākhaṇḍa, 62, 13.1 bhūṣaṇaiḥ pādukābhiśca brāhmaṇānpāṇḍunandana /
SkPur (Rkh), Revākhaṇḍa, 85, 18.2 jaya vāsukibhūṣaṇadhāra namo jaya śūlakapāladharāya namaḥ //
SkPur (Rkh), Revākhaṇḍa, 168, 29.1 gandhapuṣpaistathā dhūpairvastrālaṅkārabhūṣaṇaiḥ /
SkPur (Rkh), Revākhaṇḍa, 169, 32.1 taḍāgataṭa utsṛjya bhūṣaṇānyaṅgaveṣṭakān /
SkPur (Rkh), Revākhaṇḍa, 172, 20.2 rājñā ca brāhmaṇāḥ sarve bhūṣaṇācchādanāśanaiḥ //
SkPur (Rkh), Revākhaṇḍa, 198, 97.2 sapatnīkāndvijānpūjya vāsobhir bhūṣaṇais tathā //
SkPur (Rkh), Revākhaṇḍa, 212, 4.1 kṛttivāsā mahākāyo mahāhikṛtabhūṣaṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 220, 48.2 suvarṇaṃ rajataṃ tāmraṃ maṇimauktikabhūṣaṇam //
SkPur (Rkh), Revākhaṇḍa, 232, 38.2 pūjayanti ca tacchāstraṃ nārmadaṃ vastrabhūṣaṇaiḥ //
SkPur (Rkh), Revākhaṇḍa, 232, 40.2 tasmātsarvaprayatnena gandhavastrādibhūṣaṇaiḥ //
SkPur (Rkh), Revākhaṇḍa, 232, 50.2 bhūṣaṇaṃ sarvaśāstrāṇāṃ yo dadāti dvijanmane //