Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4630
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1) Par.?
tato gacchettu rājendra karoḍīśvaram uttamam / (1.2) Par.?
yatra vai nihatāstāta dānavāḥ sapadānugāḥ // (1.3) Par.?
indrādidevaiḥ saṃhṛṣṭaiḥ satataṃ jayabuddhibhiḥ / (2.1) Par.?
teṣāṃ ye putrapautrāśca pūrvavairam anusmaram // (2.2) Par.?
kruddhairdevasamūhaiśca dānavā nihatā raṇe / (3.1) Par.?
teṣāṃ śirāṃsi saṃgṛhya sarve devāḥ savāsavāḥ // (3.2) Par.?
nikṣipya narmadātoye bandhubhāvam anusmaram / (4.1) Par.?
tatra snātvā surāḥ sarve sthāpayitvā umāpatim // (4.2) Par.?
indreṇa sahitāḥ sarve 'pūjayaṃllokasiddhaye / (5.1) Par.?
hṛṣṭacittāḥ surāḥ sarve jagmurākāśamaṇḍalam // (5.2) Par.?
dānavānāṃ mahābhāga sūditā koṭiruttamā / (6.1) Par.?
tadā prabhṛti tattīrthaṃ karoḍīti mahītale // (6.2) Par.?
vikhyātaṃ tu tadā loke pāpaghnaṃ pāṇḍunandana / (7.1) Par.?
aṣṭamyāṃ ca caturdaśyām ubhau pakṣau ca bhaktitaḥ / (7.2) Par.?
upoṣya śūlinaścāgre rātrau kurvīta jāgaram // (7.3) Par.?
satkathāpāṭhasaṃyukto vedādhyayanasaṃyutaḥ / (8.1) Par.?
prabhāte vimale prāpte pūjayet tridaśeśvaram // (8.2) Par.?
pañcāmṛtena saṃsnāpya śrīkhaṇḍena ca guṇṭhayet / (9.1) Par.?
śastaiḥ pallavapuṣpaiśca pūjayettu prayatnataḥ // (9.2) Par.?
bahurūpaṃ japanmantraṃ dakṣiṇāśāṃ vyavasthitaḥ / (10.1) Par.?
yathoktena vidhānena nābhimātre jale kṣipet // (10.2) Par.?
tilāñjaliṃ tu pretāya dakṣiṇāśām upasthitaḥ / (11.1) Par.?
śrāddhaṃ tatraiva viprāya kārayed vijitendriyaḥ // (11.2) Par.?
viṣamairagrajātaiśca vedābhyasanatatparaiḥ / (12.1) Par.?
gohiraṇyena sampūjya tāmbūlairbhojanaistathā // (12.2) Par.?
bhūṣaṇaiḥ pādukābhiśca brāhmaṇānpāṇḍunandana / (13.1) Par.?
bhavetkoṭiguṇaṃ tasya nātra kāryā vicāraṇā // (13.2) Par.?
tasmiṃs tīrthe tu yaḥ kaścit tyajed dehaṃ vidhānataḥ / (14.1) Par.?
tasya bhavati yatpuṇyaṃ tacchṛṇuṣva narādhipa // (14.2) Par.?
yāvadasthīni tiṣṭhanti martyasya narmadājale / (15.1) Par.?
tāvadvasati dharmātmā śivaloke sudurlabhe // (15.2) Par.?
tataḥ kālāccyutastasmādiha mānuṣatāṃ gataḥ / (16.1) Par.?
koṭidhanapatiḥ śrīmāñjāyate rājapūjitaḥ // (16.2) Par.?
sarvadharmasamāyukto medhāvī bījaputrakaḥ / (17.1) Par.?
vikhyāto vasudhāpṛṣṭhe dīrghāyurmānavo bhavet // (17.2) Par.?
punaḥ smarati tattīrthaṃ tatra gatvā nṛpottama / (18.1) Par.?
karoḍeśvaramabhyarcya prāpnoti paramāṃ gatim // (18.2) Par.?
indracandrayamair rudrairādityairvasubhistathā / (19.1) Par.?
viśvedevaistathā sarvaiḥ sthāpitastridaśeśvaraḥ // (19.2) Par.?
revāyā uttare kūle lokānāṃ hitakāmyayā / (20.1) Par.?
mānavo bhaktisaṃyuktaḥ prāsādaṃ kārayettu yaḥ // (20.2) Par.?
tasmiṃstīrthe naraśreṣṭha sadgatiṃ samavāpnuyāt / (21.1) Par.?
nyāyopāttadhanenaiva dārupāṣāṇakeṣṭakaiḥ // (21.2) Par.?
brāhmaṇaḥ kṣatriyairvaiśyaiḥ śūdraiḥ strībhiśca śaktitaḥ / (22.1) Par.?
te 'pi yānti narā loke śāṃkare surapūjite // (22.2) Par.?
yaḥ śṛṇoti sadā bhaktyā māhātmyaṃ tīrthajaṃ nṛpa / (23.1) Par.?
tasya pāpaṃ praṇaśyeta ṣaṇmāsābhyantaraṃ ca yat // (23.2) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe karoḍīśvaratīrthamāhātmyavarṇanaṃ nāma dviṣaṣṭitamo 'dhyāyaḥ // (24.1) Par.?
Duration=0.080619812011719 secs.