Occurrences

Arthaśāstra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kūrmapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Narmamālā

Arthaśāstra
ArthaŚ, 2, 12, 37.2 pṛthivī kośadaṇḍābhyāṃ prāpyate kośabhūṣaṇā //
Carakasaṃhitā
Ca, Śār., 8, 9.2 prātaśca śāliyavānnavikārān dadhimadhusarpirbhiḥ payobhirvā saṃmṛjya bhuñjīta tathā sāyam avadātaśaraṇaśayanāsanapānavasanabhūṣaṇā ca syāt /
Mahābhārata
MBh, 7, 90, 22.1 sā chinnā patitā bhūmau śaktiḥ kanakabhūṣaṇā /
MBh, 9, 27, 39.1 sā papāta tridhā chinnā bhūmau kanakabhūṣaṇā /
MBh, 12, 221, 90.2 anekaratnākarabhūṣaṇā ca bhūḥ sughoṣaghoṣā bhuvanaukasāṃ jaye //
Rāmāyaṇa
Rām, Ay, 9, 47.1 udīrṇasaṃrambhatamovṛtānanā tathāvamuktottamamālyabhūṣaṇā /
Rām, Ay, 54, 16.2 idānīm api vaidehī tadrāgā nyastabhūṣaṇā //
Rām, Ār, 50, 22.2 vidyudghanam ivāviśya śuśubhe taptabhūṣaṇā //
Rām, Su, 54, 22.1 srastavyāviddhavasanā vyākulīkṛtabhūṣaṇā /
Rām, Utt, 41, 20.1 tato rāmam upāgacchad vicitrabahubhūṣaṇā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 25, 9.1 mucuṇḍī sūkṣmadantarjur mūle rucakabhūṣaṇā /
Bṛhatkathāślokasaṃgraha
BKŚS, 7, 6.1 āyuktamauktikastokabhūṣaṇā vimalāmbarā /
BKŚS, 19, 56.1 dhautapramṛṣṭavadanā svāditānanabhūṣaṇā /
BKŚS, 22, 31.1 sakhyās te duhitā jātā śreyolakṣaṇabhūṣaṇā /
Daśakumāracarita
DKCar, 2, 2, 109.1 athāsau nagaradevateva nagaramoṣaroṣitā niḥsaṃbādhavelāyāṃ niḥsṛtā saṃnikṛṣṭā kācidunmiṣadbhūṣaṇā yuvatirāvirāsīt //
Kūrmapurāṇa
KūPur, 1, 11, 147.1 poṣaṇī paramaiśvaryabhūtidā bhūtibhūṣaṇā /
Matsyapurāṇa
MPur, 154, 18.2 nārī yābhartṛkākasmāttanuste tyaktabhūṣaṇā /
Viṣṇupurāṇa
ViPur, 5, 2, 13.2 samudrādinadīdvīpavanapattanabhūṣaṇā /
ViPur, 5, 3, 29.1 ityuktvā prayayau devī divyasraggandhabhūṣaṇā /
Bhāgavatapurāṇa
BhāgPur, 4, 15, 5.1 iyaṃ ca sudatī devī guṇabhūṣaṇabhūṣaṇā /
Narmamālā
KṣNarm, 3, 27.1 puṣpatāmbūlarahitā raṇḍā saṃtyaktabhūṣaṇā /