Occurrences

Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kāmasūtra
Liṅgapurāṇa
Matsyapurāṇa
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Rasārṇava
Āryāsaptaśatī
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 192, 20.1 atha tvājñāpayāmāsa draupadyā bhūṣaṇaṃ bahu /
MBh, 1, 199, 11.11 dāsīnām ayutaṃ rājā pradadau varabhūṣaṇam /
MBh, 1, 213, 42.4 dadau janārdanaḥ prītyā sahasraṃ hemabhūṣaṇam /
MBh, 3, 263, 7.2 saro vā saritaṃ vāpi tatra muñcati bhūṣaṇam //
MBh, 4, 13, 9.2 manoharaṃ kāñcanacitrabhūṣaṇaṃ gṛhaṃ mahacchobhayatām iyaṃ mama //
MBh, 8, 10, 6.1 so 'nyat kārmukam ādāya vegaghnaṃ rukmabhūṣaṇam /
MBh, 8, 15, 37.2 hato 'sy asāv ity asakṛn mudā nadan parābhinad drauṇivarāṅgabhūṣaṇam //
MBh, 8, 66, 12.1 athārjunasyottamagātrabhūṣaṇaṃ dharāviyaddyosalileṣu viśrutam /
MBh, 9, 26, 37.2 śiraścicheda prahasaṃstaptakuṇḍalabhūṣaṇam //
Rāmāyaṇa
Rām, Su, 18, 11.1 strīratnam asi maivaṃ bhūḥ kuru gātreṣu bhūṣaṇam /
Rām, Su, 38, 18.2 etad eva hi rāmasya dṛṣṭvā matkeśabhūṣaṇam /
Rām, Utt, 31, 40.1 tataḥ satām ārtiharaṃ haraṃ paraṃ varapradaṃ candramayūkhabhūṣaṇam /
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 190.2 yajñaguptagṛhaṃ prāpad brahmanirghoṣabhūṣaṇam //
BKŚS, 23, 58.1 atha nikṣipya sakrodhaṃ yauṣmākaṃ bhūṣaṇaṃ bhuvi /
BKŚS, 28, 5.2 utsavābhyudayeṣv eva tā hi bibhrati bhūṣaṇam //
Kirātārjunīya
Kir, 8, 16.1 salīlam āsaktalatāntabhūṣaṇaṃ samāsajantyā kusumāvataṃsakam /
Kāmasūtra
KāSū, 4, 1, 13.1 nāyakasya ca na vimuktabhūṣaṇaṃ vijane saṃdarśane tiṣṭhet //
Liṅgapurāṇa
LiPur, 2, 28, 80.2 aṅgulībhūṣaṇaṃ caiva maṇibandhasya bhūṣaṇam //
LiPur, 2, 28, 80.2 aṅgulībhūṣaṇaṃ caiva maṇibandhasya bhūṣaṇam //
LiPur, 2, 28, 82.1 pūrvoktabhūṣaṇaṃ sarvaṃ soṣṇīṣaṃ vastrasaṃyutam /
LiPur, 2, 28, 85.2 prāsādaṃ maṇḍapaṃ caiva prākāraṃ bhūṣaṇaṃ tathā //
LiPur, 2, 43, 9.2 pṛthakpṛthaktanmantraiśca daśaniṣkaṃ ca bhūṣaṇam //
Matsyapurāṇa
MPur, 154, 443.2 nānākāramahāratnabhūṣaṇaṃ dhanadāhṛtam //
MPur, 172, 22.1 dīptapītāmbaradharaṃ taptakāñcanabhūṣaṇam /
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 7.1 tārāgaṇapravarabhūṣaṇamudvahantī meghāvarodhaparimuktaśaśāṅkavaktrā /
Bhāgavatapurāṇa
BhāgPur, 3, 16, 32.1 dvāḥsthāv ādiśya bhagavān vimānaśreṇibhūṣaṇam /
Bhāratamañjarī
BhāMañj, 15, 25.2 tapovanātparaṃ manye bhūṣaṇaṃ na śarīriṇām //
Garuḍapurāṇa
GarPur, 1, 13, 8.2 vaijayantīṃ sma pragṛhya śrīvatsaṃ kaṇṭhabhūṣaṇam //
GarPur, 1, 18, 9.1 dīpāṃbaraṃ bhūṣaṇaṃ ca naivedyaṃ pānavījanam /
Gītagovinda
GītGov, 7, 11.1 ahaha kalayāmi valayādimaṇibhūṣaṇam /
Kathāsaritsāgara
KSS, 4, 1, 87.1 tatra bandhāya dattvā tat svarṇalakṣeṇa bhūṣaṇam /
KSS, 4, 1, 89.1 tacca bandhād vinirmocya bhūṣaṇaṃ śvaśurāntikam /
KSS, 4, 1, 90.1 so 'pi tacchvaśuro dṛṣṭvā svasutākarṇabhūṣaṇam /
Rasārṇava
RArṇ, 12, 155.2 kurute kāñcanaṃ divyaṃ devābharaṇabhūṣaṇam //
Āryāsaptaśatī
Āsapt, 2, 567.1 saubhāgyagarvam ekā karotu yūthasya bhūṣaṇaṃ kariṇī /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 220, 48.2 suvarṇaṃ rajataṃ tāmraṃ maṇimauktikabhūṣaṇam //
SkPur (Rkh), Revākhaṇḍa, 232, 50.2 bhūṣaṇaṃ sarvaśāstrāṇāṃ yo dadāti dvijanmane //