Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Gobhilagṛhyasūtra
Kauśikasūtra
Khādiragṛhyasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Śāṅkhāyanagṛhyasūtra
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Divyāvadāna
Kūrmapurāṇa
Nāradasmṛti
Vaikhānasadharmasūtra
Viṣṇusmṛti
Yājñavalkyasmṛti
Garuḍapurāṇa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 1, 5, 10.1 bhaikṣaṃ vā //
BaudhDhS, 2, 1, 3.3 saptāgārāṇi bhaikṣaṃ caran svakarmācakṣāṇas tena prāṇān dhārayet /
BaudhDhS, 2, 11, 15.1 vaikhānaso vane mūlaphalāśī tapaḥśīlaḥ savaneṣūdakam upaspṛśañśrāmaṇakenāgnim ādhāyāgrāmyabhojī devapitṛbhūtamanuṣyaṛṣipūjakaḥ sarvātithiḥ pratiṣiddhavarjaṃ bhaikṣam apy upayuñjīta /
BaudhDhS, 3, 9, 16.1 saṃvatsaraṃ bhaikṣaṃ prayuñjāno divyaṃ cakṣur labhate //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 3, 17.1 bhaikṣaṃ vā tatkālaṃ bhuñjīta //
Gobhilagṛhyasūtra
GobhGS, 2, 10, 42.0 atha bhaikṣaṃ carati //
GobhGS, 2, 10, 44.0 ācāryāya bhaikṣaṃ nivedayate //
Kauśikasūtra
KauśS, 2, 1, 7.0 upādhyāyāya bhaikṣam prayacchati //
KauśS, 7, 8, 20.0 sarvaṃ grāmaṃ cared bhaikṣaṃ stenapatitavarjam //
Khādiragṛhyasūtra
KhādGS, 2, 4, 28.0 bhaikṣaṃ caret //
KhādGS, 2, 4, 31.0 ācāryāya bhaikṣaṃ nivedayet //
Kāṭhakagṛhyasūtra
KāṭhGS, 4, 12.0 ahar ahar vā bhaikṣam aśnīyāt //
Mānavagṛhyasūtra
MānGS, 1, 22, 20.1 atha bhaikṣaṃ carate mātaram evāgre yāś cānyāḥ suhṛdo yāvatyo vā saṃnihitāḥ syuḥ //
MānGS, 1, 22, 21.1 ācāryāya bhaikṣam upakalpayate tenānujñāto bhuñjīteti śrutiḥ //
Pāraskaragṛhyasūtra
PārGS, 2, 5, 8.0 ācāryāya bhaikṣaṃ nivedayitvā vāgyato 'haḥśeṣaṃ tiṣṭhedityeke //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 7, 3.1 atha yaḥ kāmayeta piśācān guṇībhūtān paśyeyam iti saṃvatsaram caturthe kāle bhuñjānaḥ kapālena bhaikṣaṃ caran prāṇāḥ śiśur ityantyaṃ sadā sahasrakṛtvaḥ āvartayan paśyati //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 8, 3.0 maunavratena brāhmaṇebhyo bhaikṣamāmam itarebhyo gṛhṇīyāt //
VaikhGS, 2, 8, 4.0 yasya ta iti gurur bhaikṣam ādāya suśrava iti prokṣayati //
Vasiṣṭhadharmasūtra
VasDhS, 7, 9.0 bhaikṣam ācaret //
VasDhS, 24, 5.0 śmaśrukeśān vāpayed bhruvo'kṣilomaśikhāvarjaṃ nakhān nikṛtyaikavāso 'ninditabhojī sakṛd bhaikṣam aninditaṃ triṣavaṇam udakopasparśī daṇḍī kamaṇḍaluḥ strīśūdrasaṃbhāṣaṇavarjī sthānāsanaśīlo 'has tiṣṭhed rātrāv āsītety āha bhagavān vasiṣṭhaḥ //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 6, 7.0 ācāryāya bhaikṣaṃ nivedayitvānujñāto guruṇā bhuñjīta //
Buddhacarita
BCar, 10, 14.1 ādāya bhaikṣaṃ ca yathopapannaṃ yayau gireḥ prasravaṇaṃ viviktam /
Mahābhārata
MBh, 1, 3, 38.2 vatsopamanyo sarvam aśeṣatas te bhaikṣaṃ gṛhṇāmi /
MBh, 1, 3, 43.2 ahaṃ te sarvaṃ bhaikṣaṃ gṛhṇāmi na cānyac carasi /
MBh, 1, 3, 47.3 bhaikṣaṃ nāśnāsi na cānyac carasi /
MBh, 1, 3, 50.2 tathā pratiṣiddho bhaikṣaṃ nāśnāti na cānyaccarati /
MBh, 1, 42, 13.1 niveśārthyakhilāṃ bhūmiṃ kanyābhaikṣaṃ carāmi bhoḥ /
MBh, 1, 110, 7.2 caran bhaikṣaṃ munir muṇḍaścariṣyāmi mahīm imām //
MBh, 1, 110, 12.1 ekakālaṃ caran bhaikṣaṃ kulāni dve ca pañca ca /
MBh, 1, 145, 4.1 cerur bhaikṣaṃ tadā te tu sarva eva viśāṃ pate /
MBh, 1, 145, 4.3 bhaikṣaṃ carantastu sadā jaṭilā brahmacāriṇaḥ /
MBh, 1, 145, 4.8 sarvalakṣaṇasampannā bhaikṣaṃ nārhanti nityaśaḥ /
MBh, 1, 145, 4.12 maunavratena saṃyuktā bhaikṣaṃ gṛhṇanti pāṇḍavāḥ /
MBh, 1, 145, 5.1 nivedayanti sma ca te bhaikṣaṃ kuntyāḥ sadā niśi /
MBh, 1, 145, 7.8 cakre cakre ca mṛdbhāṇḍān satataṃ bhaikṣam āharan /
MBh, 1, 150, 1.3 ājagmuste tataḥ sarve bhaikṣam ādāya pāṇḍavāḥ /
MBh, 1, 155, 18.2 bhaikṣam ucchiṣṭam anyeṣāṃ bhuṅkte cāpi sadā sadā /
MBh, 1, 176, 7.1 tatra bhaikṣaṃ samājahrur brāhmīṃ vṛttiṃ samāśritāḥ /
MBh, 1, 184, 3.2 bhaikṣaṃ caritvā tu yudhiṣṭhirāya nivedayāṃcakrur adīnasattvāḥ //
MBh, 1, 185, 9.1 teṣāṃ tu bhaikṣaṃ pratigṛhya kṛṣṇā kṛtvā baliṃ brāhmaṇasācca kṛtvā /
MBh, 1, 210, 2.11 bhramamāṇaścaran bhaikṣaṃ parivrājakaveṣavān /
MBh, 5, 71, 3.2 āhur āśramiṇaḥ sarve yad bhaikṣaṃ kṣatriyaścaret //
MBh, 5, 130, 28.1 brāhmaṇaḥ pracared bhaikṣaṃ kṣatriyaḥ paripālayet /
MBh, 6, BhaGī 2, 5.1 gurūnahatvā hi mahānubhāvāñśreyo bhoktuṃ bhaikṣamapīha loke /
MBh, 12, 7, 3.1 yad bhaikṣam ācariṣyāma vṛṣṇyandhakapure vayam /
MBh, 12, 36, 2.1 ekakālaṃ tu bhuñjānaścaran bhaikṣaṃ svakarmakṛt /
MBh, 12, 139, 49.1 aṭan bhaikṣaṃ na vindāmi yadā yuṣmākam ālaye /
MBh, 12, 159, 49.2 brahmacārī cared bhaikṣaṃ svakarmodāharanmuniḥ //
MBh, 12, 159, 62.2 kucaraḥ pañca varṣāṇi cared bhaikṣaṃ munivrataḥ //
MBh, 12, 159, 67.2 caret sapta gṛhān bhaikṣaṃ svakarma parikīrtayan //
MBh, 12, 208, 21.2 tathā mūlaphalaṃ bhaikṣaṃ paryāyeṇopayojayet //
MBh, 12, 234, 8.2 kāle prāpte caran bhaikṣaṃ kalpate brahmabhūyase //
MBh, 13, 33, 11.1 kṛṣigorakṣyam apyanye bhaikṣam anye 'pyanuṣṭhitāḥ /
MBh, 13, 111, 5.2 śucayastīrthabhūtāste ye bhaikṣam upabhuñjate //
MBh, 13, 131, 42.1 svaveśmani yathānyāyam upāste bhaikṣam eva ca /
Manusmṛti
ManuS, 2, 48.2 pradakṣiṇaṃ parītyāgniṃ cared bhaikṣaṃ yathāvidhi //
ManuS, 2, 49.1 bhavatpūrvaṃ cared bhaikṣam upanīto dvijottamaḥ /
ManuS, 2, 51.1 samāhṛtya tu tad bhaikṣaṃ yāvadannam amāyayā /
ManuS, 2, 182.2 āhared yāvad arthāni bhaikṣaṃ cāharahaś caret //
ManuS, 2, 183.2 brahmacāry āhared bhaikṣaṃ gṛhebhyaḥ prayato 'nvaham //
ManuS, 6, 27.1 tāpaseṣv eva vipreṣu yātrikaṃ bhaikṣam āharet /
ManuS, 6, 55.1 ekakālaṃ cared bhaikṣaṃ na prasajjeta vistare /
ManuS, 11, 123.2 saptāgārāṃś cared bhaikṣaṃ svakarma parikīrtayan //
Rāmāyaṇa
Rām, Ay, 38, 4.1 atha sma nagare rāmaś caran bhaikṣaṃ gṛhe vaset /
Saundarānanda
SaundĀ, 8, 59.1 hāsyo yathā ca paramābharaṇāmbarasrag bhaikṣaṃ caran dhṛtadhanuścalacitramauliḥ /
Divyāvadāna
Divyāv, 18, 141.1 yataḥ sa dārako bhaikṣabhājanaṃ gṛhītvā śrāvastyāṃ bhaikṣaṃ paryaṭati //
Kūrmapurāṇa
KūPur, 2, 12, 24.1 nodakaṃ dhārayed bhaikṣaṃ puṣpāṇi samidhastathā /
KūPur, 2, 12, 56.2 brahmacāryāhared bhaikṣaṃ gṛhebhyaḥ prayato 'nvaham //
KūPur, 2, 12, 59.1 samāhṛtya tu tad bhaikṣaṃ yāvadarthamamāyayā /
KūPur, 2, 27, 34.1 tāpaseṣveva vipreṣu yātrikaṃ bhaikṣamāharet /
KūPur, 2, 29, 2.1 ekakālaṃ cared bhaikṣaṃ na prasajyeta vistare /
KūPur, 2, 29, 3.1 saptāgāraṃ cared bhaikṣamalābhāt tu punaścaret /
KūPur, 2, 30, 12.2 bhaikṣamātmaviśuddhyarthaṃ kṛtvā śavaśirodhvajam //
KūPur, 2, 30, 15.1 ekakālaṃ cared bhaikṣaṃ doṣaṃ vikhyāpayan nṛṇām /
KūPur, 2, 32, 37.2 saptagāraṃ cared bhaikṣaṃ vasitvā gardabhājinam //
KūPur, 2, 33, 82.1 kṛtvā tu mithyādhyayanaṃ cared bhaikṣaṃ tu vatsaram /
Nāradasmṛti
NāSmṛ, 2, 5, 9.1 brahmacārī cared bhaikṣam adhaḥśāyy analaṃkṛtaḥ /
Vaikhānasadharmasūtra
VaikhDhS, 1, 9.3 bahūdakās tridaṇḍakamaṇḍalukāṣāyadhātuvastragrahaṇaveṣadhāriṇo brahmarṣigṛheṣu cānyeṣu sādhuvṛtteṣu māṃsalavaṇaparyuṣitānnaṃ varjayantaḥ saptāgāreṣu bhaikṣaṃ kṛtvā mokṣam eva prārthayante /
Viṣṇusmṛti
ViSmṛ, 28, 49.2 saptāgāraṃ cared bhaikṣaṃ svakarma parikīrtayan //
ViSmṛ, 96, 3.1 saptāgārikaṃ bhaikṣam ācaret //
ViSmṛ, 96, 6.1 bhuktavati jane atīte pātrasaṃpāte bhaikṣam ādadyāt //
Yājñavalkyasmṛti
YāSmṛ, 1, 29.2 brāhmaṇeṣu cared bhaikṣam anindyeṣv ātmavṛttaye //
YāSmṛ, 3, 54.2 vānaprasthagṛheṣv eva yātrārthaṃ bhaikṣam ācaret //
YāSmṛ, 3, 59.1 apramattaś cared bhaikṣaṃ sāyāhne 'nabhilakṣitaḥ /
Garuḍapurāṇa
GarPur, 1, 94, 15.2 brāhmaṇeṣu caredbhaikṣamanindyeṣvātmavṛttaye //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 53.1 yatihaste jalaṃ dadyād bhaikṣaṃ dadyāt punar jalam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 133, 34.2 lokapālāḥ kṣudhāviṣṭāḥ paryaṭanbhaikṣamātmanaḥ //