Occurrences

Kauṣītakibrāhmaṇa
Taittirīyasaṃhitā
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Suśrutasaṃhitā
Saddharmapuṇḍarīkasūtra

Kauṣītakibrāhmaṇa
KauṣB, 5, 2, 15.0 bhaiṣajyam eva tat kurute //
Taittirīyasaṃhitā
TS, 6, 4, 9, 19.0 tayos tredhā bhaiṣajyaṃ vinyadadhur agnau tṛtīyam apsu tṛtīyaṃ brāhmaṇe tṛtīyam //
Carakasaṃhitā
Ca, Vim., 8, 123.3 tato bhaiṣajyasya tīkṣṇamṛdumadhyavibhāgena traividhyaṃ vibhajya yathādoṣaṃ bhaiṣajyamavacārayediti //
Mahābhārata
MBh, 1, 67, 14.22 hṛdi prauḍhe sutīkṣṇāgre manye bhaiṣajyam īdṛśam /
MBh, 11, 7, 17.2 sādhuḥ paramaduḥkhānāṃ duḥkhabhaiṣajyam ācaret //
MBh, 12, 170, 21.1 teṣāṃ paramaduḥkhānāṃ buddhyā bhaiṣajyam ācaret /
Rāmāyaṇa
Rām, Utt, 81, 12.1 nānyaṃ paśyāmi bhaiṣajyam antareṇa vṛṣadhvajam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 8, 19.2 jīrṇāśane tu bhaiṣajyaṃ yuñjyāt stabdhagurūdare //
AHS, Sū., 12, 73.2 tathā yuñjīta bhaiṣajyam ārogyāya yathā dhruvam //
AHS, Sū., 20, 19.2 uṣṇāmbutaptaṃ bhaiṣajyaṃ praṇāḍyā picunāthavā //
AHS, Kalpasiddhisthāna, 6, 24.2 kalkīkuryācca bhaiṣajyam anirūpitakalpanam //
AHS, Utt., 5, 48.2 sarpiḥpānādi mṛdvasmin bhaiṣajyam avacārayet //
Divyāvadāna
Divyāv, 2, 23.0 tasya bhaiṣajyam vyapadiśeti //
Divyāv, 19, 37.1 subhadraḥ saṃlakṣayati sarvathā parityājyo 'sau iti viditvā sa bhaiṣajyaṃ dātumārabdhaḥ //
Suśrutasaṃhitā
Su, Utt., 21, 58.1 karṇapākasya bhaiṣajyaṃ kuryātpittavisarpavat /
Saddharmapuṇḍarīkasūtra
SDhPS, 15, 66.1 atha khalu sa vaidyastān putrān duḥkhārtān dṛṣṭvā vedanābhibhūtān dahyataḥ pṛthivyāṃ pariveṣṭamānāṃs tato mahābhaiṣajyaṃ samudānayitvā varṇasampannaṃ gandhasampannaṃ rasasampannaṃ ca śilāyāṃ piṣṭvā teṣāṃ putrāṇāṃ pānāya dadyād evaṃ cainān vadet /
SDhPS, 15, 66.2 pibatha putrā idaṃ mahābhaiṣajyaṃ varṇasampannaṃ gandhasampannaṃ rasasampannam //
SDhPS, 15, 67.1 idaṃ yūyaṃ putrā mahābhaiṣajyaṃ pītvā kṣipramevāsmād garādvā viṣādvā parimokṣyadhve svasthā bhaviṣyatha arogāśca //
SDhPS, 15, 71.1 te caivaṃ vācaṃ bhāṣeran tacca bhaiṣajyamupanāmitaṃ na pibeyuḥ //
SDhPS, 15, 74.1 te khalvidaṃ mahābhaiṣajyaṃ na pibanti māṃ cābhinandanti //
SDhPS, 15, 75.1 yannvahamimān putrānupāyakauśalyena idaṃ bhaiṣajyaṃ pāyayeyamiti //
SDhPS, 15, 76.1 atha khalu sa vaidyastān putrānupāyakauśalyena tadbhaiṣajyaṃ pāyayitukāma evaṃ vadet /
SDhPS, 15, 80.1 sacedākāṅkṣadhve tadeva bhaiṣajyaṃ pibadhvam //
SDhPS, 15, 86.1 tatastasmin samaye tadbhaiṣajyamabhyavahareyuḥ //