Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agniṣṭoma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14025
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
āgnīdhrīye havirucchiṣṭaṃ bhakṣayanti // (1.1) Par.?
sāvitragrahahomam // (2.1) Par.?
vaiśvadevayājyāyāḥ / (3.1) Par.?
dhiṣṇyahomāt aibhir agna ity upāṃśu pātnīvatasyāgnīdhro yajati // (3.2) Par.?
tasya homam // (4.1) Par.?
neṣṭur upasthe dhiṣṇyānte vāsīno bhakṣayati // (5.1) Par.?
agniṣṭomasāmne hotre prasauti ojo 'si pitṛbhyas tvā pitṝn jinveti // (6.1) Par.?
dhruvaṃ dhruveṇeti dhruvam avanīyamānam anumantrayate // (7.1) Par.?
āgnimārutayājyāhomaṃ prati tyaṃ cārum adhvaram iti saṃpreṣita āgnīdhra ity uktam // (8.1) Par.?
hāriyojanahomam ā mandrair iti // (9.1) Par.?
tenaiva niṣkrāmanti // (10.1) Par.?
āgnīdhrīye sarvaprāyaścittīyān juhoti // (11.1) Par.?
agnau śākalān sarve / (12.1) Par.?
devakṛtasyainaso 'vayajanam asi svāhā / (12.2) Par.?
pitṛkṛtasya / (12.3) Par.?
manuṣyakṛtasya / (12.4) Par.?
ātmakṛtasya / (12.5) Par.?
anājñātājñātakṛtasya / (12.6) Par.?
yad vo devāś cakṛma jihvayā guru manaso vā prayutī devaheḍanam / (12.7) Par.?
arāvā yo no abhi ducchunāyate tasmiṃs tad eno vasavo ni dhattaneti / (12.8) Par.?
devaheḍanasya sūktābhyāṃ ca // (12.9) Par.?
droṇakalaśād dhānā hasta ādāya bhasmānte nivapante // (13.1) Par.?
cātvālād apareṇādhvaryvāsāditān apsu somacamasān vaiṣṇavyarcā ninayanti // (14.1) Par.?
ubhā kavī yuvānā satyādā dharmaṇas pari / (15.1) Par.?
satyasya dharmaṇā vi sakhyāni sṛjāmaha iti sakhyāni visṛjante // (15.2) Par.?
saṃ sakhyānīti saṃsṛjante 'hargaṇe prāg uttamāt // (16.1) Par.?
āgnīdhrīye dadhi bhakṣayanti dadhikrāvṇa iti // (17.1) Par.?
patnīsaṃyājebhyaḥ śālāmukhīyam upaviśati // (18.1) Par.?
dakṣiṇāsaṃcareṇāhavanīyam apareṇātivrajya samiṣṭayajurbhyaḥ saṃsthitahomān juhoti // (19.1) Par.?
apsv avabhṛtheṣṭyām apsu te iti purastāddhomān / (20.1) Par.?
sāvikān saṃsthitahomān / (20.2) Par.?
vāruṇaṃ tvaṃ no agne sa tvaṃ na iti // (20.3) Par.?
iḍāntānuyājāntaike // (21.1) Par.?
somaliptāni dadhnābhijuhoty abhūd devo drapsavatyo yat te grāvety etaiḥ // (22.1) Par.?
Duration=0.21604895591736 secs.