Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): cāturmāsya, vaiśvadeva

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12420
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha yad agnīṣomau prathamau devatānāṃ yajati // (1) Par.?
dārśapaurṇamāsike vā ete devate // (2) Par.?
tasmād enau prathamau yajati // (3) Par.?
atha yat savitāraṃ yajati // (4) Par.?
savitā vai prasavānām īśe // (5) Par.?
savitṛprasūtatāyai // (6) Par.?
atha yat sarasvatīṃ yajati // (7) Par.?
vāg vai sarasvatī // (8) Par.?
vācam eva tat prīṇāti // (9) Par.?
atha yat pūṣaṇaṃ yajati // (10) Par.?
asau vai pūṣā yo 'sau tapati // (11) Par.?
etam eva tat prīṇāti // (12) Par.?
atha yan marutaḥ svatavaso yajati // (13) Par.?
ghorā vai marutaḥ svatavasaḥ // (14) Par.?
bhaiṣajyam eva tat kurute // (15) Par.?
atha yad vaiśvadevī payasyā // (16) Par.?
ete vai sarve devā yad viśve devāḥ // (17) Par.?
sarveṣām eva devānāṃ prītyai // (18) Par.?
atha yad dyāvāpṛthivīya ekakapālaḥ // (19) Par.?
pratiṣṭhe vai dyāvāpṛthivī pratiṣṭhityā eva // (20) Par.?
atha yat prathamajaṃ gāṃ dadāti // (21) Par.?
prathamakarma hyetat // (22) Par.?
atha yat purastād vopariṣṭād vā śamyorvākasyānāvāhitān vājino yajati // (23) Par.?
devāśvā vai vājinaḥ // (24) Par.?
tān eva tat prīṇāti // (25) Par.?
atra devāḥ sāśvāḥ prītā bhavanti // (26) Par.?
atho ṛtavo vai vājinaḥ // (27) Par.?
ṛtūn eva tat prīṇāti // (28) Par.?
atha yat parastāt paurṇamāsena yajate // (29) Par.?
tathā hāsya pūrvapakṣe vaiśvadeveneṣṭaṃ bhavati // (30) Par.?
Duration=0.10741806030273 secs.