Occurrences

Āpastambadharmasūtra
Mahābhārata
Rāmāyaṇa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Abhidhānacintāmaṇi
Kṛṣṇāmṛtamahārṇava
Skandapurāṇa (Revākhaṇḍa)

Āpastambadharmasūtra
ĀpDhS, 1, 25, 10.1 steyaṃ kṛtvā surāṃ pītvā gurudāraṃ ca gatvā brahmahatyām akṛtvā caturthakālā mitabhojanāḥ syur apo 'bhyaveyuḥ savanānukalpam /
Mahābhārata
MBh, 3, 247, 21.1 na vartayantyāhutibhis te nāpyamṛtabhojanāḥ /
MBh, 6, 17, 4.2 lipsamānāḥ śarīrāṇi māṃsaśoṇitabhojanāḥ //
MBh, 7, 85, 6.1 te varma bhittvā sudṛḍhaṃ dviṣatpiśitabhojanāḥ /
MBh, 7, 93, 10.2 avākiran droṇarathaṃ śarā rudhirabhojanāḥ //
MBh, 7, 109, 26.1 apiban sūtaputrasya śoṇitaṃ raktabhojanāḥ /
MBh, 7, 151, 15.2 śataṃ yuktā mahākāyā māṃsaśoṇitabhojanāḥ //
MBh, 8, 30, 40.1 putrasaṃkariṇo jālmāḥ sarvānnakṣīrabhojanāḥ /
MBh, 10, 7, 36.1 pātāro 'sṛgvasādyānāṃ māṃsāntrakṛtabhojanāḥ /
MBh, 12, 149, 96.2 yuṣmān pradharṣayiṣyanti vikṛtā māṃsabhojanāḥ //
MBh, 12, 236, 10.2 grīṣme ca pañcatapasaḥ śaśvacca mitabhojanāḥ //
MBh, 16, 8, 59.2 akṣayā hi purā bhūtvā kṣīṇāḥ kṣatajabhojanāḥ //
Rāmāyaṇa
Rām, Ay, 22, 8.1 nṛmāṃsabhojanā raudrā ye cānye sattvajātayaḥ /
Rām, Ār, 37, 12.1 te bāṇā vajrasaṃkāśāḥ sughorā raktabhojanāḥ /
Rām, Yu, 42, 10.2 vavarṣū rudhiraṃ kecin mukhai rudhirabhojanāḥ //
Rām, Yu, 45, 33.1 vyabhram ākāśam āviśya māṃsaśoṇitabhojanāḥ /
Rām, Yu, 48, 17.2 te rāvaṇasamādiṣṭā māṃsaśoṇitabhojanāḥ //
Kūrmapurāṇa
KūPur, 1, 41, 33.2 pibanti devatā viprā yataste 'mṛtabhojanāḥ //
KūPur, 1, 45, 1.2 ketumāle narāḥ kālāḥ sarve panasabhojanāḥ /
KūPur, 1, 45, 2.2 daśavarṣasahasrāṇi jīvante āmrabhojanāḥ //
KūPur, 1, 45, 3.3 jīvanti caiva sattvasthā nyagrodhaphalabhojanāḥ //
KūPur, 1, 45, 5.2 jīvanti kuruvarṣe tu śyāmāṅgāḥ kṣīrabhojanāḥ //
KūPur, 1, 45, 7.2 daśavarṣasahasrāṇi jīvanti plakṣabhojanāḥ //
KūPur, 2, 22, 10.2 bhavanti pitarastasya taṃ māsaṃ pāṃśubhojanāḥ //
KūPur, 2, 22, 11.2 bhavanti tasya tanmāsaṃ pitaro malabhojanāḥ //
KūPur, 2, 37, 95.1 śaivālabhojanāḥ kecit kecidantarjaleśayāḥ /
Liṅgapurāṇa
LiPur, 1, 48, 32.2 tatra jambūphalāhārāḥ keciccāmṛtabhojanāḥ //
LiPur, 1, 52, 12.2 ketumāle narāḥ kālāḥ sarve panasabhojanāḥ //
LiPur, 1, 52, 14.1 kālāmrabhojanāḥ sarve nirātaṅkā ratipriyāḥ /
LiPur, 1, 52, 15.2 tathā ramaṇake jīvā nyagrodhaphalabhojanāḥ //
LiPur, 1, 52, 19.2 sarve maithunajātāś ca kṣīriṇaḥ kṣīrabhojanāḥ //
LiPur, 1, 52, 34.2 śuddhasattvāś ca hemābhāḥ sadārāḥ plakṣabhojanāḥ //
Matsyapurāṇa
MPur, 154, 540.2 raktapāḥ sarvabhakṣāśca vāyupā hyambubhojanāḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 46.2 tridvyekagavyūtyucchrayāstridvyekadinabhojanāḥ //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 176.2 prātar haridine lokās tiṣṭhadhvaṃ caikabhojanāḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 35.1 dvādaśāhāttathā cānye anye māsārdhabhojanāḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 35.2 darśe darśe tathā cānye anye śaivālabhojanāḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 36.1 piṇyākamapare 'bhujan kecit pālāśabhojanāḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 36.2 apare niyatāhārā vāyubhakṣyāmbubhojanāḥ //
SkPur (Rkh), Revākhaṇḍa, 10, 45.2 ekarātraṃ dvirātraṃ ca kecitṣaṣṭhāhabhojanāḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 51.1 dinaikabhojanāḥ kecit kecit kandaphalāśanāḥ /
SkPur (Rkh), Revākhaṇḍa, 54, 51.2 trirātrabhojanāḥ kecitparākavratino 'pare //
SkPur (Rkh), Revākhaṇḍa, 54, 54.1 śaivālabhojanāḥ kecit kecinmārutabhojanāḥ /
SkPur (Rkh), Revākhaṇḍa, 54, 54.1 śaivālabhojanāḥ kecit kecinmārutabhojanāḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 100.2 bhavanti pitarastasya taṃ māsaṃ reṇubhojanāḥ //