Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7988
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
tasmiṃstathā vartamāne karṇarākṣasayor mṛdhe / (1.2) Par.?
alāyudho rākṣasendro vīryavān abhyavartata // (1.3) Par.?
mahatyā senayā yuktaḥ suyodhanam upāgamat / (2.1) Par.?
rākṣasānāṃ virūpāṇāṃ sahasraiḥ parivāritaḥ / (2.2) Par.?
nānārūpadharair vīraiḥ pūrvavairam anusmaran // (2.3) Par.?
tasya jñātir hi vikrānto brāhmaṇādo bako hataḥ / (3.1) Par.?
kirmīraśca mahātejā hiḍimbaśca sakhā tathā // (3.2) Par.?
sa dīrghakālādhyuṣitaṃ pūrvavairam anusmaran / (4.1) Par.?
vijñāyaitanniśāyuddhaṃ jighāṃsur bhīmam āhave // (4.2) Par.?
sa matta iva mātaṅgaḥ saṃkruddha iva coragaḥ / (5.1) Par.?
duryodhanam idaṃ vākyam abravīd yuddhalālasaḥ // (5.2) Par.?
viditaṃ te mahārāja yathā bhīmena rākṣasāḥ / (6.1) Par.?
hiḍimbabakakirmīrā nihatā mama bāndhavāḥ // (6.2) Par.?
parāmarśaśca kanyāyā hiḍimbāyāḥ kṛtaḥ purā / (7.1) Par.?
kim anyad rākṣasān anyān asmāṃśca paribhūya ha // (7.2) Par.?
tam ahaṃ sagaṇaṃ rājan savājirathakuñjaram / (8.1) Par.?
haiḍimbaṃ ca sahāmātyaṃ hantum abhyāgataḥ svayam // (8.2) Par.?
adya kuntīsutān sarvān vāsudevapurogamān / (9.1) Par.?
hatvā saṃbhakṣayiṣyāmi sarvair anucaraiḥ saha / (9.2) Par.?
nivāraya balaṃ sarvaṃ vayaṃ yotsyāma pāṇḍavān // (9.3) Par.?
tasya tad vacanaṃ śrutvā hṛṣṭo duryodhanastadā / (10.1) Par.?
pratipūjyābravīd vākyaṃ bhrātṛbhiḥ parivāritaḥ // (10.2) Par.?
tvāṃ puraskṛtya sagaṇaṃ vayaṃ yotsyāmahe parān / (11.1) Par.?
na hi vairāntamanasaḥ sthāsyanti mama sainikāḥ // (11.2) Par.?
evam astviti rājānam uktvā rākṣasapuṃgavaḥ / (12.1) Par.?
abhyayāt tvarito bhīmaṃ sahitaḥ puruṣāśanaiḥ // (12.2) Par.?
dīpyamānena vapuṣā rathenādityavarcasā / (13.1) Par.?
tādṛśenaiva rājendra yādṛśena ghaṭotkacaḥ // (13.2) Par.?
tasyāpyatulanirghoṣo bahutoraṇacitritaḥ / (14.1) Par.?
ṛkṣacarmāvanaddhāṅgo nalvamātro mahārathaḥ // (14.2) Par.?
tasyāpi turagāḥ śīghrā hastikāyāḥ kharasvanāḥ / (15.1) Par.?
śataṃ yuktā mahākāyā māṃsaśoṇitabhojanāḥ // (15.2) Par.?
tasyāpi rathanirghoṣo mahāmegharavopamaḥ / (16.1) Par.?
tasyāpi sumahaccāpaṃ dṛḍhajyaṃ balavattaram // (16.2) Par.?
tasyāpyakṣasamā bāṇā rukmapuṅkhāḥ śilāśitāḥ / (17.1) Par.?
so 'pi vīro mahābāhur yathaiva sa ghaṭotkacaḥ // (17.2) Par.?
tasyāpi gomāyubaḍābhigupto babhūva ketur jvalanārkatulyaḥ / (18.1) Par.?
sa cāpi rūpeṇa ghaṭotkacasya śrīmattamo vyākuladīpitāsyaḥ // (18.2) Par.?
dīptāṅgado dīptakirīṭamālī baddhasraguṣṇīṣanibaddhakhaḍgaḥ / (19.1) Par.?
gadī bhuśuṇḍī musalī halī ca śarāsanī vāraṇatulyavarṣmā // (19.2) Par.?
rathena tenānalavarcasā ca vidrāvayan pāṇḍavavāhinīṃ tām / (20.1) Par.?
rarāja saṃkhye parivartamāno vidyunmālī megha ivāntarikṣe // (20.2) Par.?
te cāpi sarve pravarā narendrā mahābalā varmiṇaścarmiṇaśca / (21.1) Par.?
harṣānvitā yuyudhustatra rājan samantataḥ pāṇḍavayodhavīrāḥ // (21.2) Par.?
Duration=0.074511051177979 secs.