Occurrences

Ṛgveda
Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Suśrutasaṃhitā
Viṣṇusmṛti
Rasaratnasamuccaya

Ṛgveda
ṚV, 1, 126, 6.2 dadāti mahyaṃ yādurī yāśūnām bhojyā śatā //
ṚV, 1, 128, 5.1 kratvā yad asya taviṣīṣu pṛñcate 'gner aveṇa marutāṃ na bhojyeṣirāya na bhojyā /
ṚV, 1, 128, 5.1 kratvā yad asya taviṣīṣu pṛñcate 'gner aveṇa marutāṃ na bhojyeṣirāya na bhojyā /
Carakasaṃhitā
Ca, Vim., 5, 13.1 abhiṣyandīni bhojyāni sthūlāni ca gurūṇi ca /
Mahābhārata
MBh, 1, 145, 7.10 bhakṣyabhojyāni vividhānyādāya prakṣipanti ca /
MBh, 1, 212, 1.88 tebhyo bhojyāni bhakṣyāṇi yathākālam atandritāḥ /
MBh, 1, 212, 1.358 snehavanti ca bhojyāni pradadāvīpsitāni ca /
MBh, 3, 156, 30.1 bhuñjānāḥ sarvabhojyāni rasavanti phalāni ca /
MBh, 3, 157, 7.1 bhuñjānā munibhojyāni rasavanti phalāni ca /
MBh, 3, 266, 41.1 tayā dattāni bhojyāni pānāni vividhāni ca /
MBh, 5, 83, 15.1 guṇavantyannapānāni bhojyāni vividhāni ca /
MBh, 12, 88, 6.1 yāni grāmīṇabhojyāni grāmikastānyupāśnuyāt /
MBh, 13, 53, 18.1 phalāni ca vicitrāṇi tathā bhojyāni bhūriśaḥ /
MBh, 15, 1, 9.2 rājārhāṇi ca sarvāṇi bhakṣyabhojyānyanekaśaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 9, 11.2 bhojyāni kalpayed ūrdhvaṃ grāhidīpanapācanaiḥ //
AHS, Cikitsitasthāna, 10, 84.2 muhur muhurajīrṇe 'pi bhojyānyasyopahārayet //
Kūrmapurāṇa
KūPur, 2, 26, 50.1 phalamūlāni śākāni bhojyāni vividhāni ca /
Suśrutasaṃhitā
Su, Ka., 1, 84.2 viṣaghnāni ca seveta bhakṣyabhojyāni buddhimān //
Su, Utt., 39, 158.1 sāravanti ca bhojyāni varjayettaruṇajvarī /
Su, Utt., 47, 53.2 rasavanti ca bhojyāni yathāsvamavacārayet //
Viṣṇusmṛti
ViSmṛ, 73, 23.1 ūrjaṃ vahantīr ityanena sodakena pradakṣiṇaṃ piṇḍānāṃ vikiraṇaṃ kṛtvā arghapuṣpadhūpālepanānnādibhakṣyabhojyāni nivedayet //
Rasaratnasamuccaya
RRS, 16, 135.1 atyarthaṃ gurumāṃsāni gurubhojyānyanekaśaḥ /