Occurrences

Gopathabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Vaikhānasagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Kūrmapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Yogasūtrabhāṣya
Ṭikanikayātrā
Bhāgavatapurāṇa
Kṛṣiparāśara
Nibandhasaṃgraha
Rasaratnasamuccaya
Ānandakanda
Āyurvedadīpikā
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Tarkasaṃgraha

Gopathabrāhmaṇa
GB, 1, 2, 14, 5.0 bhaumaṃ devayajanam //
GB, 1, 2, 14, 17.0 athaitad bhaumaṃ devayajanam //
Kāṭhakasaṃhitā
KS, 11, 2, 1.0 āgneyam aṣṭākapālaṃ nirvapet sāvitram aṣṭākapālaṃ vāyavyāṃ yavāgūṃ bhaumam ekakapālaṃ yasya hiraṇyam apahṛtaṃ vopahṛtaṃ vā syād yo vā kāmayeta //
Maitrāyaṇīsaṃhitā
MS, 2, 2, 7, 1.0 āgneyam aṣṭākapālaṃ nirvapet sāvitraṃ caruṃ vāyavyāṃ yavāgūṃ pratidhug vā bhaumam ekakapālaṃ yasya hiraṇyaṃ naśyed yo vā hiraṇyaṃ vindet //
MS, 2, 2, 7, 9.0 atha yad bhaumaḥ //
MS, 2, 5, 7, 65.0 bhaumīṃ kṛṣṇaśabalīm ālabhetānnakāmaḥ //
Mānavagṛhyasūtra
MānGS, 2, 11, 7.1 idam ahaṃ viśam annādyāya tejase brahmavarcasāya parigṛhṇāmīti veśma parigṛhya garte hiraṇyaṃ nidhāyācyutāya dhruvāya bhaumāya svāheti juhoti //
MānGS, 2, 16, 1.1 sarpebhyo bibhyacchrāvaṇyāṃ tūṣṇīṃ bhaumam ekakapālaṃ śrapayitvākṣatasaktūn piṣṭvā svakṛta iriṇe darbhān āstīryācyutāya dhruvāya bhaumāya svāheti juhoti //
Pāraskaragṛhyasūtra
PārGS, 2, 14, 10.0 sarvahutamekakapālaṃ dhruvāya bhaumāya svāheti //
PārGS, 3, 4, 3.0 tasyā avaṭamabhijuhoty acyutāya bhaumāya svāheti //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 4, 8.0 atha nivītī bhaumāṃstarpayāmi bhaumadivyāṃstarpayāmi nāgāṃstarpayāmi nāgadivyāṃstarpayāmi yāvanto jalārthinastāvantaḥ pratigṛhṇantvity apo visṛjyācamya brahmayajñaṃ karoti //
VaikhGS, 1, 4, 8.0 atha nivītī bhaumāṃstarpayāmi bhaumadivyāṃstarpayāmi nāgāṃstarpayāmi nāgadivyāṃstarpayāmi yāvanto jalārthinastāvantaḥ pratigṛhṇantvity apo visṛjyācamya brahmayajñaṃ karoti //
Vārāhaśrautasūtra
VārŚS, 3, 4, 5, 20.1 tayor dvitīyas taṃ bhaumaṃ dakṣiṇārdhe //
Āpastambadharmasūtra
ĀpDhS, 2, 14, 7.0 deśaviśeṣe suvarṇam kṛṣṇā gāvaḥ kṛṣṇaṃ bhaumaṃ jyeṣṭhasya //
Āpastambaśrautasūtra
ĀpŚS, 20, 14, 6.1 kṛṣṇā bhaumāḥ /
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 8, 15.1 madhyamasthūṇāyā garte 'vadhāya prāgagrodagagrān kuśān āstīrya vrīhiyavamatīr apa āsecayed acyutāya bhaumāya svāheti //
Carakasaṃhitā
Ca, Sū., 1, 71.1 bhaumamauṣadhamuddiṣṭamaudbhidaṃ tu caturvidham /
Ca, Sū., 26, 8.5 pañca rasā iti kumāraśirā bharadvājaḥ bhaumaudakāgneyavāyavyāntarikṣāḥ /
Mahābhārata
MBh, 1, 85, 4.2 imaṃ bhaumaṃ narakaṃ te patanti lālapyamānā naradeva sarve /
MBh, 1, 85, 6.3 kathaṃ bhavanti katham ābhavanti na bhaumam anyaṃ narakaṃ śṛṇomi //
MBh, 1, 85, 7.3 imaṃ bhaumaṃ narakaṃ te patanti nāvekṣante varṣapūgān anekān //
MBh, 1, 85, 8.2 tān vai tudanti prapatataḥ prapātaṃ bhīmā bhaumā rākṣasāstīkṣṇadaṃṣṭrāḥ //
MBh, 1, 85, 9.2 yadenasaste patatastudanti bhīmā bhaumā rākṣasāstīkṣṇadaṃṣṭrāḥ /
MBh, 1, 87, 6.2 imaṃ bhaumaṃ narakaṃ kṣīṇapuṇyaḥ praveṣṭum urvīṃ gaganād viprakīrṇaḥ /
MBh, 1, 125, 20.1 bhaumena prāviśad bhūmiṃ pārvatenāsṛjad girīn /
MBh, 1, 134, 27.1 bhaumaṃ ca bilam adyaiva karavāma susaṃvṛtam /
MBh, 2, 35, 15.1 arcāmahe 'rcitaṃ sadbhir bhuvi bhaumasukhāvaham /
MBh, 3, 13, 16.1 nihatya narakaṃ bhaumam āhṛtya maṇikuṇḍale /
MBh, 3, 120, 10.1 āttāyudhaṃ mām iha rauhiṇeya paśyantu bhaumā yudhi jātaharṣāḥ /
MBh, 3, 121, 4.2 vānaspatyaṃ ca bhaumaṃ ca yad dravyaṃ niyataṃ makhe //
MBh, 3, 185, 26.1 acirād bhagavan bhaumam idaṃ sthāvarajaṅgamam /
MBh, 4, 31, 5.1 udatiṣṭhad rajo bhaumaṃ na prajñāyata kiṃcana /
MBh, 4, 31, 14.1 upaśāmyad rajo bhaumaṃ rudhireṇa prasarpatā /
MBh, 4, 51, 16.1 upaśāmyad rajo bhaumaṃ sarvaṃ vyāptaṃ marīcibhiḥ /
MBh, 5, 47, 74.2 mahābalo narakastatra bhaumo jahārādityā maṇikuṇḍale śubhe //
MBh, 5, 47, 79.1 āhṛtya kṛṣṇo maṇikuṇḍale te hatvā ca bhaumaṃ narakaṃ muraṃ ca /
MBh, 5, 61, 11.1 bāṇasya bhaumasya ca karṇa hantā kirīṭinaṃ rakṣati vāsudevaḥ /
MBh, 5, 155, 8.2 nirjitya narakaṃ bhaumam āhṛtya maṇikuṇḍale //
MBh, 6, 1, 20.1 udatiṣṭhad rajo bhaumaṃ na prājñāyata kiṃcana /
MBh, 6, 5, 5.1 bhaumam aiśvaryam icchanto na mṛṣyante parasparam /
MBh, 6, 5, 9.2 yathāprajñaṃ mahāprājña bhaumān vakṣyāmi te guṇān /
MBh, 6, 51, 19.1 uddhūtaṃ sahasā bhaumaṃ nāgāśvarathasādibhiḥ /
MBh, 6, 53, 5.1 udatiṣṭhad rajo bhaumaṃ chādayānaṃ divākaram /
MBh, 6, 53, 22.1 praśaśāma rajo bhaumaṃ vyukṣitaṃ raṇaśoṇitaiḥ /
MBh, 6, 56, 14.1 tacchaṅkhaśabdāvṛtam antarikṣam uddhūtabhaumadrutareṇujālam /
MBh, 7, 31, 25.2 upāśāmyad rajo bhaumaṃ bhīrūn kaśmalam āviśat //
MBh, 7, 129, 20.2 nāpaśyāma rajo bhaumaṃ kaśmalenābhisaṃvṛtāḥ //
MBh, 7, 129, 23.1 bhaumaṃ rajo 'tha rājendra śoṇitena praśāmitam /
MBh, 7, 162, 30.2 praśaśāma rajo bhaumaṃ śīghratvād anilasya ca //
MBh, 8, 36, 28.1 bhaumena rajasā kīrṇe śastrasaṃpātasaṃkule /
MBh, 9, 16, 78.1 tato muhūrtāt te 'paśyan rajo bhaumaṃ samutthitam /
MBh, 12, 56, 26.2 bhaumaṃ brahma dvijaśreṣṭhā dhārayanti śamānvitāḥ //
MBh, 12, 59, 112.2 pālayiṣyāmyahaṃ bhaumaṃ brahma ityeva cāsakṛt //
MBh, 12, 230, 18.1 yathā sarvāṇi bhūtāni vṛṣṭir bhaumāni varṣati /
MBh, 12, 326, 84.2 haniṣye narakaṃ bhaumaṃ muraṃ pīṭhaṃ ca dānavam //
MBh, 13, 62, 37.1 ādatte ca rasaṃ bhaumam ādityaḥ svagabhastibhiḥ /
MBh, 13, 62, 47.1 anekaśatabhaumāni sāntarjalavanāni ca /
MBh, 14, 10, 25.3 sabhāḥ kriyantām āvasathāśca mukhyāḥ sahasraśaścitrabhaumāḥ samṛddhāḥ //
Manusmṛti
ManuS, 11, 156.1 śuṣkāṇi bhuktvā māṃsāni bhaumāni kavakāni ca /
Rāmāyaṇa
Rām, Bā, 73, 9.2 bhaumāś caiva mṛgāḥ sarve gacchanti sma pradakṣiṇam //
Rām, Ay, 57, 11.1 upāsya hi rasān bhaumāṃs taptvā ca jagad aṃśubhiḥ /
Rām, Ay, 82, 5.2 haimarājatabhaumeṣu varāstaraṇaśāliṣu //
Rām, Ki, 49, 24.2 haimarājatabhaumāni vaiḍūryamaṇimanti ca //
Rām, Su, 2, 49.1 saptabhaumāṣṭabhaumaiśca sa dadarśa mahāpurīm /
Rām, Su, 2, 49.1 saptabhaumāṣṭabhaumaiśca sa dadarśa mahāpurīm /
Rām, Yu, 4, 52.2 bhaumam antardadhe lokaṃ nivārya savituḥ prabhām //
Rām, Utt, 6, 44.1 bhaumāstathāntarikṣāśca kālājñaptā bhayāvahāḥ /
Agnipurāṇa
AgniPur, 12, 30.2 bhaumaṃ tu narakaṃ hatvā tenānītāś ca kanyakāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 14, 3.1 dehasya bhavataḥ prāyo bhaumāpyam itarac ca te /
AHS, Śār., 3, 59.1 bhaumāpyāgneyavāyavyāḥ pañcoṣmāṇaḥ sanābhasāḥ /
AHS, Cikitsitasthāna, 6, 61.1 divyāmbu śītaṃ sakṣaudraṃ tadvad bhaumaṃ ca tadguṇam /
AHS, Utt., 36, 1.4 tridhā samāsato bhaumā bhidyante te tvanekadhā //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 2.7 tatra dravyaṃ trividhaṃ bhaumamaudbhidaṃ jaṅgamamiti /
ASaṃ, 1, 12, 2.8 teṣu vakṣyamāṇahemādilavaṇāntaṃ prāyeṇa bhaumam /
Kūrmapurāṇa
KūPur, 2, 27, 12.1 varjayenmadhumāṃsāni bhaumāni kavakāni ca /
Matsyapurāṇa
MPur, 39, 4.2 imaṃ bhaumaṃ narakaṃ te patanti lālapyamānā naradeva sarve /
MPur, 39, 6.3 kathaṃ bhavanti kathamābhavanti tvatto bhaumaṃ narakamahaṃ śṛṇomi //
MPur, 39, 7.3 imaṃ bhaumaṃ narakaṃ te patanti nāvekṣante varṣapūgānanekān //
MPur, 39, 8.2 tānvai nudante prapatantaḥ prayātānbhīmā bhaumā rākṣasās tīkṣṇadaṃṣṭrāḥ //
MPur, 39, 9.2 yadetāṃste saṃpatatastudanti bhīmā bhaumā rākṣasāstīkṣṇadaṃṣṭrāḥ /
MPur, 41, 6.2 imaṃ bhaumaṃ narakaṃ kṣīṇapuṇyaḥ [... au3 Zeichenjh] urvīṃ gaganādviprakīrṇaḥ /
MPur, 50, 36.2 rucirāttu tato bhaumas tvaritāyustato 'bhavat //
Nāṭyaśāstra
NāṭŚ, 3, 72.2 divyāntarikṣabhaumāśca tebhyaścāyaṃ baliḥ kṛtaḥ //
Suśrutasaṃhitā
Su, Sū., 45, 7.9 tatsarvakālam upayuñjīta tasyālābhe bhaumam /
Su, Sū., 45, 13.2 puṣpāvataṃsaṃ bhaume vā sugandhi salilaṃ pibet //
Su, Sū., 45, 24.1 tatra sarveṣāṃ bhaumānāṃ grahaṇaṃ pratyūṣasi tatra hyamalatvaṃ śaityaṃ cādhikaṃ bhavati sa eva cāpāṃ paro guṇa iti //
Su, Ka., 3, 5.1 tatra dṛṣṭiniḥśvāsaviṣā divyāḥ sarpāḥ bhaumāstu daṃṣṭrāviṣāḥ mārjāraśvavānaramakaramaṇḍūkapākamatsyagodhāśambūkapracalākagṛhagodhikācatuṣpādakīṭās tathānye daṃṣṭrānakhaviṣāḥ cipiṭapicciṭakakaṣāyavāsikasarṣapakatoṭakavarcaḥkīṭakauṇḍinyakāḥ śakṛnmūtraviṣāḥ mūṣikāḥ śukraviṣāḥ lūtā lālāmūtrapurīṣamukhasaṃdaṃśanakhaśukrārtavaviṣāḥ vṛścikaviśvambharavaraṭīrājīvamatsyocciṭiṅgāḥ samudravṛścikāścālaviṣāḥ citraśiraḥsarāvakurdiśatadārukārimedakasārikāmukhā mukhasaṃdaṃśaviśardhitamūtrapurīṣaviṣāḥ makṣikākaṇabhajalāyukā mukhasaṃdaṃśaviṣāḥ viṣahatāsthi sarpakaṇṭakavaraṭīmatsyāsthi cetyasthiviṣāṇi śakulīmatsyaraktarājivaraṭīmatsyāśca pittaviṣāḥ sūkṣmatuṇḍocciṭiṅgavaraṭīśatapadīśūkavalabhikāśṛṅgibhramarāḥ śūkatuṇḍaviṣāḥ kīṭasarpadehā gatāsavaḥ śavaviṣāḥ śeṣāstvanuktā mukhasaṃdaṃśaviṣeṣveva gaṇayitavyāḥ //
Su, Ka., 4, 8.2 ye tu daṃṣṭrāviṣā bhaumā ye daśanti ca mānuṣān //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 4, 4.0 bhaumādidehā bhūmyādilokeṣu //
VaiSūVṛ zu VaiśSū, 5, 2, 9, 1.0 apāṃ saṅghātaḥ kāṭhinyaṃ divyena tejasā saṃyogāt divyabhaumābhyāṃ tu vilayanam //
Viṣṇupurāṇa
ViPur, 2, 2, 47.1 bhaumā hyete smṛtāḥ svargā dharmiṇām ālayā mune /
ViPur, 2, 2, 53.1 na teṣu varṣate devo bhaumānyambhāṃsi teṣu vai /
ViPur, 2, 4, 84.1 varṣadvayaṃ tu maitreya bhaumaḥ svargo 'yam uttamaḥ /
ViPur, 2, 9, 11.1 saritsamudrabhaumāstu tathāpaḥ prāṇisaṃbhavāḥ /
ViPur, 3, 8, 6.2 bhaumānmanorathānsvargaṃ svargavandyaṃ tathāspadam /
ViPur, 5, 10, 23.1 bhaumametatpayo dugdhaṃ gobhiḥ sūryasya vāridaḥ /
ViPur, 5, 29, 8.1 bhaumo 'yaṃ narako nāma prāgjyotiṣapureśvaraḥ /
ViPur, 5, 29, 21.1 śastrāstravarṣaṃ muñcantaṃ taṃ bhaumaṃ narakaṃ balī /
ViPur, 5, 37, 28.1 bhagavānapyathotpātāndivyabhaumāntarikṣagān /
Yogasūtrabhāṣya
YSBhā zu YS, 4, 3.1, 5.1 yathā vā sa eva kṣetrikas tasminn eva kedāre na prabhavaty audakān bhaumān vā rasān dhānyamūlāny anupraveśayitum //
Ṭikanikayātrā
Ṭikanikayātrā, 9, 4.2 ā saptāhād divyāntarikṣabhaumais tathotpātaiḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 14, 10.1 paśyotpātān naravyāghra divyān bhaumān sadaihikān /
BhāgPur, 4, 8, 21.2 iṣṭvābhipede duravāpam anyato bhaumaṃ sukhaṃ divyam athāpavargyam //
BhāgPur, 10, 4, 19.1 bhuvi bhaumāni bhūtāni yathā yāntyapayānti ca /
Kṛṣiparāśara
KṛṣiPar, 1, 123.1 bhaumārkadivase caiva tathā ca śanivāsare /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 3.4, 5.0 vātādivyādher nirdiśannāha aṅgānām cyutamiti yeṣvindriyārtheṣu yā aṃśatvāt aṇunā droṇī prāguktaṃ bhaumāpyāgneyavāyavyāḥ vātādīnāṃ nānāprakārā hetupūrvarūpopaśayasaṃprāptibhiḥ svabalotkarṣāt viḍādimalarahita vātādivyādher nirdiśannāha aṃśatvāt yeṣvindriyārtheṣu bhaumāpyāgneyavāyavyāḥ cyutamiti hetupūrvarūpopaśayasaṃprāptibhiḥ viḍādimalarahita svabalotkarṣāt vātādivyādher bhaumāpyāgneyavāyavyāḥ hetupūrvarūpopaśayasaṃprāptibhiḥ viḍādimalarahita bhaumāpyāgneyavāyavyāḥ samyakpreritaṃ vyādherāgantuprabhṛtibhiḥ ete kuṣṭhārśaḥprabhṛtaya jijñāsyate saṃnipātāntānāṃ cakāreṇa rogā yathaiva tapojñānabāhulyād rasādayo svaprabhāvotkarṣād 'nalasa māsi na ityarthaḥ //
Rasaratnasamuccaya
RRS, 5, 114.4 sarvavyādhiharaṃ rasāyanavaraṃ bhaumāmṛtaṃ nāparam //
Ānandakanda
ĀK, 1, 19, 191.2 bhaumo bhaumāṃstathaivānyān anye dehagatānkramāt //
ĀK, 1, 19, 191.2 bhaumo bhaumāṃstathaivānyān anye dehagatānkramāt //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 9.3, 10.0 kiṃbhūtā bhaumādayo bhūtavikārā āśrayā ityāha prakṛtivikṛtivicāradeśakālavaśā iti vaśaśabdo 'dhīnārthaḥ sa ca prakṛtyādibhiḥ pratyekaṃ yojyaḥ //
ĀVDīp zu Ca, Sū., 28, 3.2, 5.0 yathāsvenoṣmaṇeti pṛthivyādirūpāśitādeyasya ya ūṣmā pārthivāgnyādirūpastena vacanaṃ hi bhaumāpyāgneyavāyavyāḥ pañcoṣmāṇaḥ sanābhasāḥ //
Gheraṇḍasaṃhitā
GherS, 3, 70.1 yat tattvaṃ haritāladeśaracitaṃ bhaumaṃ lakārānvitaṃ vedāsraṃ kamalāsanena sahitaṃ kṛtvā hṛdi sthāyinam /
Haribhaktivilāsa
HBhVil, 5, 57.2 ghātais tribhir budho vighnān bhaumān sarvān nivārayet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 17, 14.1 bhaumaṃ yajjīvanaṃ kiṃcinnānāvṛkṣatṛṇālayam /
SkPur (Rkh), Revākhaṇḍa, 53, 10.1 rajastatrotthitaṃ bhaumaṃ gajavājipadāhatam /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 12.9 bhaumadivyaudaryākarajabhedāt /
Tarkasaṃgraha, 1, 12.10 bhaumaṃ vahnyādikam /