Occurrences

Vaikhānasagṛhyasūtra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Kṛṣiparāśara
Nibandhasaṃgraha
Rasaratnasamuccaya
Āyurvedadīpikā
Tarkasaṃgraha

Vaikhānasagṛhyasūtra
VaikhGS, 1, 4, 8.0 atha nivītī bhaumāṃstarpayāmi bhaumadivyāṃstarpayāmi nāgāṃstarpayāmi nāgadivyāṃstarpayāmi yāvanto jalārthinastāvantaḥ pratigṛhṇantvity apo visṛjyācamya brahmayajñaṃ karoti //
Carakasaṃhitā
Ca, Sū., 26, 8.5 pañca rasā iti kumāraśirā bharadvājaḥ bhaumaudakāgneyavāyavyāntarikṣāḥ /
Mahābhārata
MBh, 2, 35, 15.1 arcāmahe 'rcitaṃ sadbhir bhuvi bhaumasukhāvaham /
MBh, 6, 56, 14.1 tacchaṅkhaśabdāvṛtam antarikṣam uddhūtabhaumadrutareṇujālam /
Rāmāyaṇa
Rām, Su, 2, 49.1 saptabhaumāṣṭabhaumaiśca sa dadarśa mahāpurīm /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 14, 3.1 dehasya bhavataḥ prāyo bhaumāpyam itarac ca te /
AHS, Śār., 3, 59.1 bhaumāpyāgneyavāyavyāḥ pañcoṣmāṇaḥ sanābhasāḥ /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 4, 4.0 bhaumādidehā bhūmyādilokeṣu //
Viṣṇupurāṇa
ViPur, 5, 37, 28.1 bhagavānapyathotpātāndivyabhaumāntarikṣagān /
Kṛṣiparāśara
KṛṣiPar, 1, 123.1 bhaumārkadivase caiva tathā ca śanivāsare /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 3.4, 5.0 vātādivyādher nirdiśannāha aṅgānām cyutamiti yeṣvindriyārtheṣu yā aṃśatvāt aṇunā droṇī prāguktaṃ bhaumāpyāgneyavāyavyāḥ vātādīnāṃ nānāprakārā hetupūrvarūpopaśayasaṃprāptibhiḥ svabalotkarṣāt viḍādimalarahita vātādivyādher nirdiśannāha aṃśatvāt yeṣvindriyārtheṣu bhaumāpyāgneyavāyavyāḥ cyutamiti hetupūrvarūpopaśayasaṃprāptibhiḥ viḍādimalarahita svabalotkarṣāt vātādivyādher bhaumāpyāgneyavāyavyāḥ hetupūrvarūpopaśayasaṃprāptibhiḥ viḍādimalarahita bhaumāpyāgneyavāyavyāḥ samyakpreritaṃ vyādherāgantuprabhṛtibhiḥ ete kuṣṭhārśaḥprabhṛtaya jijñāsyate saṃnipātāntānāṃ cakāreṇa rogā yathaiva tapojñānabāhulyād rasādayo svaprabhāvotkarṣād 'nalasa māsi na ityarthaḥ //
Rasaratnasamuccaya
RRS, 5, 114.4 sarvavyādhiharaṃ rasāyanavaraṃ bhaumāmṛtaṃ nāparam //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 9.3, 10.0 kiṃbhūtā bhaumādayo bhūtavikārā āśrayā ityāha prakṛtivikṛtivicāradeśakālavaśā iti vaśaśabdo 'dhīnārthaḥ sa ca prakṛtyādibhiḥ pratyekaṃ yojyaḥ //
ĀVDīp zu Ca, Sū., 28, 3.2, 5.0 yathāsvenoṣmaṇeti pṛthivyādirūpāśitādeyasya ya ūṣmā pārthivāgnyādirūpastena vacanaṃ hi bhaumāpyāgneyavāyavyāḥ pañcoṣmāṇaḥ sanābhasāḥ //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 12.9 bhaumadivyaudaryākarajabhedāt /