Occurrences

Ṛgveda
Mahābhārata
Rāmāyaṇa
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Meghadūta
Tantrākhyāyikā
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Narmamālā
Haṃsadūta
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)

Ṛgveda
ṚV, 1, 161, 1.2 na nindima camasaṃ yo mahākulo 'gne bhrātar druṇa id bhūtim ūdima //
ṚV, 1, 161, 3.2 dhenuḥ kartvā yuvaśā kartvā dvā tāni bhrātar anu vaḥ kṛtvy emasi //
ṚV, 1, 170, 3.1 kiṃ no bhrātar agastya sakhā sann ati manyase /
ṚV, 3, 53, 5.1 parā yāhi maghavann ā ca yāhīndra bhrātar ubhayatrā te artham /
ṚV, 6, 51, 5.1 dyauṣ pitaḥ pṛthivi mātar adhrug agne bhrātar vasavo mṛᄆatā naḥ /
ṚV, 8, 43, 16.1 agne bhrātaḥ sahaskṛta rohidaśva śucivrata /
Mahābhārata
MBh, 1, 44, 13.1 ityuktvā hi sa māṃ bhrātar gato bhartā tapovanam /
MBh, 6, 55, 17.1 tāta bhrātaḥ sakhe bandho vayasya mama mātula /
Rāmāyaṇa
Rām, Ay, 99, 3.1 purā bhrātaḥ pitā naḥ sa mātaraṃ te samudvahan /
Rām, Yu, 50, 17.2 mayaivaṃ noktapūrvo hi kaścid bhrātaḥ paraṃtapa /
Bhallaṭaśataka
BhallŚ, 1, 19.2 itthaṃ niścitavān asi bhramara he yad vāraṇo 'dyāpy asā antaḥśūnyakaro niṣeyata iti bhrātaḥ ka eṣa grahaḥ //
BhallŚ, 1, 98.2 tasyāntaḥ smitamātrakeṇa janayañjīvāpahāraṃ kṣaṇād bhrātaḥ pratyupakāriṇāṃ dhuri paraṃ vetālalīlāyase //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 472.2 andhayaṣṭhis tayos tasmād bhrātar māṃ mā vadhīr iti //
BKŚS, 20, 42.1 ayi candraka kiṃ śeṣe nanu bhrātar vibudhyatām /
BKŚS, 20, 324.2 bhrātaḥ prajñaptim āvartya svāmī vijñāyatām iti //
BKŚS, 20, 337.1 uktaś cāsmi tayā smitvā bhrātar gacchāva saṃprati /
BKŚS, 20, 346.1 athavā kuru bandhutvaṃ bhrātaḥ kāṣṭhāni saṃhara /
Divyāvadāna
Divyāv, 2, 156.0 bhrātaḥ vinaṣṭā vayaṃ bhājayāmo gṛhamiti //
Divyāv, 2, 318.0 sa tenoktaḥ bhrātaḥ kathaya katarasya dhaninaḥ sārthavāhasya vā tavārthāya duhitaraṃ prārthayāmīti //
Divyāv, 2, 323.0 pūrṇaḥ kathayati bhrātaḥ tadānīṃ na śobhate idānīṃ tu yuktam //
Divyāv, 2, 325.0 sa kathayati bhrātaḥ mahāsamudro bahvādīnavo 'lpāsvādaḥ //
Meghadūta
Megh, Uttarameghaḥ, 34.2 vācālaṃ māṃ na khalu subhagaṃmanyabhāvaḥ karoti pratyakṣaṃ te nikhilam acirād bhrātar uktaṃ mayā yat //
Tantrākhyāyikā
TAkhy, 1, 138.1 tatas tair viśvāsam upagatais tāta bhrātar mātula mātula māṃ naya māṃ naya prathamataraṃ nayasvety abhihitam //
TAkhy, 1, 154.1 bhrātaḥ kvāsau māma iti //
Viṣṇupurāṇa
ViPur, 4, 12, 17.1 tasmiṃśca vidrute 'titrāsalolāyatalocanayugalaṃ trāhi trāhi māṃ tātāmba bhrātar ity ākulavilāpavidhuraṃ sa rājakanyāratnam adrākṣīt //
Śatakatraya
ŚTr, 1, 34.2 dvāveva grasate divākaraniśāprāṇeśvarau bhāskarau bhrātaḥ parvaṇi paśya dānavapatiḥ śīrṣāvaśeṣākṛtiḥ //
ŚTr, 3, 108.1 mātar medini tāta māruti sakhe tejaḥ subandho jala bhrātar vyoma nibaddha eṣa bhavatām antyaḥ praṇāmāñjaliḥ /
Bhāgavatapurāṇa
BhāgPur, 10, 4, 5.1 bahavo hiṃsitā bhrātaḥ śiśavaḥ pāvakopamāḥ /
Bhāratamañjarī
BhāMañj, 13, 100.2 gaccha pāpaṃ kṛtaṃ bhrātaḥ svayaṃ rājñe nivedaya //
BhāMañj, 14, 146.1 bhrātastvayi samāyāte tvannāmaiva niśamya me /
Hitopadeśa
Hitop, 1, 178.1 anyac ca bhrātaḥ śṛṇu /
Hitop, 2, 57.6 kair ajīrṇabhayād bhrātar bhojanaṃ parihīyate //
Hitop, 2, 96.1 stabdhakarṇo brūte śṛṇu bhrātaḥ cirāśritād etau damanakakaraṭakau saṃdhivigrahakāryādhikāriṇau ca kadācid arthādhikāre na niyoktavyau /
Hitop, 2, 110.1 bhrātaḥ sarvathāsmadvacanaṃ kriyatām /
Hitop, 3, 24.22 tato mayoktam bhrātaḥ śuka kim evaṃ bravīṣi māṃ prati yathā śrīmaddevapādās tathā bhavān api /
Narmamālā
KṣNarm, 2, 86.1 durbalo dṛśyase bhrātaryūṣaṃ na kuruṣe katham /
Haṃsadūta
Haṃsadūta, 1, 47.2 nirātaṅkaṃ tasyāḥ śikharamadhiruhya śramanudaṃ pratīkṣethā bhrātarvaramavasaraṃ yādavapateḥ //
Kokilasaṃdeśa
KokSam, 1, 77.1 īṣṭe teṣāṃ stutiṣu na guruḥ kā kathālpīyasāṃ no bhrātarbhūyaḥ śṛṇu parimitaṃ prastutādyāvaśeṣam /
KokSam, 2, 42.2 kiñca svānaḥ śravaṇamadhuro jāyate kokilānāṃ prāṇeṣvāśāmiti kathamapi bhrātarābadhnatī vā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 159, 61.1 hā bhrātaḥ putra hā mātaḥ pralapanti muhurmuhuḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 40.1 hā bhrātarmātaḥ putreti kaṣṭeṣu na vadanti ye /
SkPur (Rkh), Revākhaṇḍa, 209, 75.1 hā bhrātarmātaḥ putreti patanti pathi mūrchitāḥ /