Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Ṛbhus

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10564
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kim u śreṣṭhaḥ kiṃ yaviṣṭho na ājagan kim īyate dūtyaṃ kad yad ūcima / (1.1) Par.?
na nindima camasaṃ yo mahākulo 'gne bhrātar druṇa id bhūtim ūdima // (1.2) Par.?
ekaṃ camasaṃ caturaḥ kṛṇotana tad vo devā abruvan tad va āgamam / (2.1) Par.?
saudhanvanā yady evā kariṣyatha sākaṃ devair yajñiyāso bhaviṣyatha // (2.2) Par.?
agniṃ dūtam prati yad abravītanāśvaḥ kartvo ratha uteha kartvaḥ / (3.1) Par.?
dhenuḥ kartvā yuvaśā kartvā dvā tāni bhrātar anu vaḥ kṛtvy emasi // (3.2) Par.?
cakṛvāṃsa ṛbhavas tad apṛcchata kved abhūd yaḥ sya dūto na ājagan / (4.1) Par.?
yadāvākhyac camasāñcaturaḥ kṛtān ād it tvaṣṭā gnāsv antar ny ānaje // (4.2) Par.?
hanāmaināṃ iti tvaṣṭā yad abravīc camasaṃ ye devapānam anindiṣuḥ / (5.1) Par.?
anyā nāmāni kṛṇvate sute sacāṁ anyair enān kanyā nāmabhi sparat // (5.2) Par.?
indro harī yuyuje aśvinā ratham bṛhaspatir viśvarūpām upājata / (6.1) Par.?
ṛbhur vibhvā vājo devāṁ agacchata svapaso yajñiyam bhāgam aitana // (6.2) Par.?
niś carmaṇo gām ariṇīta dhītibhir yā jarantā yuvaśā tākṛṇotana / (7.1) Par.?
saudhanvanā aśvād aśvam atakṣata yuktvā ratham upa devāṁ ayātana // (7.2) Par.?
idam udakam pibatety abravītanedaṃ vā ghā pibatā muñjanejanam / (8.1) Par.?
saudhanvanā yadi tan neva haryatha tṛtīye ghā savane mādayādhvai // (8.2) Par.?
āpo bhūyiṣṭhā ity eko abravīd agnir bhūyiṣṭha ity anyo abravīt / (9.1) Par.?
vadharyantīm bahubhyaḥ praiko abravīd ṛtā vadantaś camasāṁ apiṃśata // (9.2) Par.?
śroṇām eka udakaṃ gām avājati māṃsam ekaḥ piṃśati sūnayābhṛtam / (10.1) Par.?
śroṇa
ac.s.f.
eka
n.s.m.
udaka
ac.s.n.
go
ac.s.f.
avāj.
3. sg., Pre. ind.
root
māṃsa
ac.s.n.
eka
n.s.m.
piś
3. sg., Pre. ind.
root
sūnā
i.s.f.
∞ ābhṛ.
PPP, ac.s.n.
ā nimrucaḥ śakṛd eko apābharat kiṃ svit putrebhyaḥ pitarā upāvatuḥ // (10.2) Par.?
ā
indecl.
nimruc
ab.s.f.
śakṛt
ac.s.n.
eka
n.s.m.
apabhṛ.
3. sg., them. aor.
root
ka
ac.s.n.
svid
indecl.
putra
d.p.m.
pitṛ
n.d.m.
upāv.
3. du., Perf.
root
udvatsv asmā akṛṇotanā tṛṇaṃ nivatsv apaḥ svapasyayā naraḥ / (11.1) Par.?
udvat
l.p.f.
idam
d.s.m.
kṛ
2. pl., Impf.
root
→ sas (11.2) [advcl]
tṛṇa,
ac.s.n.
nivat
l.p.f.
ap
ac.p.f.
svapasyā
i.s.f.
nṛ,
n.p.m.
agohyasya yad asastanā gṛhe tad adyedam ṛbhavo nānu gacchatha // (11.2) Par.?
agohya
g.s.m.
yat
indecl.
sas
2. pl., Impf.
← kṛ (11.1) [advcl]
gṛha.
l.s.n.
tad
ac.s.n.
adya
indecl.
∞ idam
ac.s.n.
ṛbhu
v.p.m.
na
indecl.
∞ anu
indecl.
gam.
2. pl., Pre. ind.
root
saṃmīlya yad bhuvanā paryasarpata kva svit tātyā pitarā va āsatuḥ / (12.1) Par.?
aśapata yaḥ karasnaṃ va ādade yaḥ prābravīt pro tasmā abravītana // (12.2) Par.?
suṣupvāṃsa ṛbhavas tad apṛcchatāgohya ka idaṃ no abūbudhat / (13.1) Par.?
śvānam basto bodhayitāram abravīt saṃvatsara idam adyā vy akhyata // (13.2) Par.?
divā yānti maruto bhūmyāgnir ayaṃ vāto antarikṣeṇa yāti / (14.1) Par.?
adbhir yāti varuṇaḥ samudrair yuṣmāṁ icchantaḥ śavaso napātaḥ // (14.2) Par.?
Duration=0.06938910484314 secs.