Occurrences

Aitareyabrāhmaṇa
Baudhāyanagṛhyasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 3, 7, 3.0 taṃ tam praharati dviṣate bhrātṛvyāya vadhaṃ yo 'sya stṛtyas tasmai startavai tasmāt sa bhrātṛvyavatā vaṣaṭkṛtyaḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 5, 5.2 saptame brahmavarcasakāmam aṣṭama āyuṣkāmaṃ navame tejaskāmaṃ daśame 'nnādyakāmam ekādaśa indriyakāmaṃ dvādaśe paśukāmaṃ trayodaśe medhākāmaṃ caturdaśe puṣṭikāmaṃ pañcadaśe bhrātṛvyavantaṃ ṣoḍaśe sarvakāmamiti //
Gopathabrāhmaṇa
GB, 2, 3, 3, 5.0 tasmāt sa bhrātṛvyavatā vaṣaṭkṛtyaḥ //
Jaiminīyabrāhmaṇa
JB, 1, 134, 2.0 yathā syād evaṃ bhrātṛvyavān //
JB, 1, 152, 1.0 jamadagneḥ saptaham abhicaran vā bhrātṛvyavān vā kurvīta //
JB, 1, 182, 10.0 pramaṃhiṣṭhīyaṃ bhrātṛvyavān kurvīta //
Kāṭhakasaṃhitā
KS, 9, 17, 1.0 aindrāgnam ekādaśakapālaṃ nirvaped bhrātṛvyavān //
KS, 10, 7, 55.0 etayā yajeta bhrātṛvyavān yo bahubhrātṛvyas syāt //
KS, 10, 7, 90.0 āgneyam aṣṭākapālaṃ nirvaped bhrātṛvyavān vā spardhamāno vā //
KS, 10, 9, 28.0 indrāya prababhrāyaikādaśakapālaṃ nirvaped bhrātṛvyavān //
KS, 10, 10, 89.0 etayā yajeta bhrātṛvyavān yo bahubhrātṛvyas syāt //
KS, 10, 10, 95.0 aṃhasā vā eṣa gṛhīto yo bhrātṛvyavān //
KS, 13, 3, 1.0 vaiṣṇavaṃ vāmanam ālabheta bhrātṛvyavān //
KS, 13, 5, 38.0 āśvinaṃ kṛṣṇalalāmam ālabheta bhrātṛvyavān //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 6, 36.0 yaḥ sapatnavān bhrātṛvyavān vā syāt tasya rathacakraṃ trir anuparivartayeyuḥ //
MS, 1, 6, 9, 49.0 yaḥ sapatnavān bhrātṛvyavān vā syāt sa citrāyām agnim ādadhīta //
MS, 1, 9, 6, 31.0 bhrātṛvyavantaṃ pañcahotrā yājayet //
MS, 2, 1, 1, 4.0 aindrāgnam ekādaśakapālaṃ nirvaped bhrātṛvyavān //
MS, 2, 2, 5, 10.0 vaiśvadevaṃ dvādaśakapālaṃ nirvaped bhrātṛvyavān //
MS, 2, 3, 2, 1.0 vaiśvadevaṃ caruṃ nirvaped bhrātṛvyavān //
MS, 2, 3, 2, 7.0 bhrātṛvyavān yajeta //
MS, 2, 5, 3, 10.0 yaḥ sapatnavān bhrātṛvyavān vā syāt sa etaṃ vāmanaṃ vaiṣṇavam ālabheta //
MS, 2, 5, 3, 56.0 yaḥ sapatnavān bhrātṛvyavān vā syāt sa etau mithunau paśū ālabheta ṛṣabhaṃ ca vaśāṃ ca //
MS, 2, 5, 8, 8.0 indrāyābhimātighna ṛṣabham ālabheta bhrātṛvyavān //
Pañcaviṃśabrāhmaṇa
PB, 2, 9, 2.0 bhrātṛvyavāṁ stuvīta yathā saptāsthitena matyena samīkaroty evaṃ pāpmānaṃ bhrātṛvyaṃ prarujati //
PB, 8, 2, 7.0 abhīvartaṃ bhrātṛvyavate brahmasāma kuryāt //
PB, 12, 6, 6.0 pramaṃhiṣṭhīyena vā indro vṛtrāya vajraṃ prāvartayat tam astṛṇuta bhrātṛvyavān pramaṃhiṣṭhīyenokthāni praṇayeta stṛṇute bhrātṛvyaṃ vasīyān ātmanā bhavati //
Taittirīyabrāhmaṇa
TB, 1, 1, 2, 6.2 yo bhrātṛvyavānt syāt /
Taittirīyasaṃhitā
TS, 2, 1, 4, 4.8 yo bhrātṛvyavānt syāt sa spardhamāno vaiṣṇāvaruṇīm //
TS, 5, 2, 6, 25.1 triṇavābhir bhrātṛvyavataḥ //
TS, 6, 2, 6, 7.0 āpte devayajane yājayed bhrātṛvyavantam //
TS, 6, 2, 10, 52.0 pañcadaśacchadi bhrātṛvyavataḥ //
TS, 6, 3, 3, 6.6 pañcadaśāratnim bhrātṛvyavataḥ pañcadaśo vajro bhrātṛvyābhibhūtyai /
TS, 6, 4, 11, 6.0 rugṇavatyarcā bhrātṛvyavato gṛhṇīyāt //
Vārāhaśrautasūtra
VārŚS, 1, 4, 3, 18.1 yaḥ sapatnavān bhrātṛvyavān vā syāt tasya rathacakreṇa vihāraṃ trir anuparivartayeyuḥ //
VārŚS, 3, 2, 5, 18.1 bhrātṛvyavatādābhyo grahītavyaḥ sattre sāhasre sarvavedase sarvastome sarvapṛṣṭhe viśvajiti vājapeye rājasūye 'śvamedhe teṣu bubhūṣatā //
VārŚS, 3, 2, 7, 1.1 sautrāmaṇiṃ somavāminaḥ somābhivyajanasya rājasūyenābhiṣiṣicānasya bhūtikāmasya jyogāmayāvino 'nnādyakāmasya paśukāmasya bhrātṛvyavato 'bhiśasyamānasya vā //
Āpastambaśrautasūtra
ĀpŚS, 16, 20, 10.2 triṇavābhir bhrātṛvyavataḥ /
ĀpŚS, 18, 9, 9.1 tayā bhrātṛvyavantaṃ priyaṃ vā yājayet //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 5, 11.0 bhuvā bhrātṛvyavān adhibubhūṣur yajeta //