Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 104, 5.2 adha smā no maghavañ carkṛtād in mā no magheva niṣṣapī parā dāḥ //
ṚV, 3, 19, 1.2 sa no yakṣad devatātā yajīyān rāye vājāya vanate maghāni //
ṚV, 3, 53, 7.2 viśvāmitrāya dadato maghāni sahasrasāve pra tiranta āyuḥ //
ṚV, 4, 17, 8.2 hantā yo vṛtraṃ sanitota vājaṃ dātā maghāni maghavā surādhāḥ //
ṚV, 5, 10, 3.2 ye stomebhiḥ pra sūrayo naro maghāny ānaśuḥ //
ṚV, 5, 30, 12.2 ṛṇañcayasya prayatā maghāni praty agrabhīṣma nṛtamasya nṛṇām //
ṚV, 5, 32, 12.1 evā hi tvām ṛtuthā yātayantam maghā viprebhyo dadataṃ śṛṇomi /
ṚV, 6, 12, 2.2 triṣadhasthas tataruṣo na jaṃho havyā maghāni mānuṣā yajadhyai //
ṚV, 6, 35, 3.2 kadā dhiyo na niyuto yuvāse kadā gomaghā havanāni gacchāḥ //
ṚV, 6, 37, 4.2 yayā vajrivaḥ pariyāsy aṃho maghā ca dhṛṣṇo dayase vi sūrīn //
ṚV, 7, 19, 10.1 ete stomā narāṃ nṛtama tubhyam asmadryañco dadato maghāni /
ṚV, 7, 21, 7.2 indro maghāni dayate viṣahyendraṃ vājasya johuvanta sātau //
ṚV, 7, 29, 1.2 pibā tv asya suṣutasya cāror dado maghāni maghavann iyānaḥ //
ṚV, 7, 30, 4.1 vayaṃ te ta indra ye ca deva stavanta śūra dadato maghāni /
ṚV, 7, 57, 6.2 dadāta no amṛtasya prajāyai jigṛta rāyaḥ sūnṛtā maghāni //
ṚV, 7, 67, 9.2 pra ye bandhuṃ sūnṛtābhis tirante gavyā pṛñcanto aśvyā maghāni //
ṚV, 9, 1, 10.2 śūro maghā ca maṃhate //
ṚV, 10, 32, 9.1 etāni bhadrā kalaśa kriyāma kuruśravaṇa dadato maghāni /
ṚV, 10, 73, 4.2 vasāvyām indra dhārayaḥ sahasrāśvinā śūra dadatur maghāni //
ṚV, 10, 132, 3.2 dadvāṁ vā yat puṣyati rekṇaḥ sam v āran nakir asya maghāni //