Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 25, 26.3 yudhyataḥ saha devaiste yuddhe bhavatu maṅgalam /
MBh, 1, 30, 16.2 snātā maṅgalasaṃyuktāstataḥ prāśnīta pannagāḥ /
MBh, 1, 30, 19.2 snātāśca kṛtajapyāśca prahṛṣṭāḥ kṛtamaṅgalāḥ /
MBh, 1, 49, 20.2 vāgbhir maṅgalayuktābhistoṣayiṣye 'dya mātula /
MBh, 1, 57, 68.67 vadhūṃ maṅgalasaṃyuktām iṣuhastāṃ samīkṣya ca /
MBh, 1, 67, 20.11 sarvamaṅgalasatkārair ahaṃ satyaṃ bravīmi te /
MBh, 1, 96, 50.4 vācā dattā manodattā kṛtamaṅgalavācanā /
MBh, 1, 124, 19.2 brāhmaṇāṃścātra mantrajñān vācayāmāsa maṅgalam /
MBh, 1, 134, 1.3 sarvamaṅgalasaṃyuktā yathāśāstram atandritāḥ //
MBh, 1, 143, 18.1 snātaṃ kṛtāhnikaṃ bhadre kṛtakautukamaṅgalam /
MBh, 1, 176, 29.29 tato 'vādyanta vādyāni maṅgalāni divi spṛśan /
MBh, 1, 190, 9.2 mahārhavastrā varacandanokṣitāḥ kṛtābhiṣekāḥ kṛtamaṅgalakriyāḥ //
MBh, 1, 199, 14.6 dhūpitaṃ divyadhūpena maṅgalaiścābhisaṃvṛtam /
MBh, 1, 199, 35.4 kṛtamaṅgalasatkāro brāhmaṇair vedapāragaiḥ /
MBh, 1, 199, 35.13 kṛtamaṅgalasatkāraṃ praviveśa gṛhottamam /
MBh, 1, 199, 36.4 kṛtamaṅgalasatkāro brāhmaṇair vedapāragaiḥ /
MBh, 1, 199, 36.10 kṛtamaṅgalasaṃskāraṃ praviveśa gṛhottamam /
MBh, 1, 202, 4.1 maṅgalaiḥ stutibhiścāpi vijayapratisaṃhitaiḥ /
MBh, 1, 202, 25.1 nivṛttapitṛkāryaṃ ca nirvaṣaṭkāramaṅgalam /
MBh, 1, 210, 14.2 prabodhyamāno bubudhe stutibhir maṅgalaistathā //
MBh, 2, 1, 18.2 puṇye 'hani mahātejāḥ kṛtakautukamaṅgalaḥ //
MBh, 2, 5, 90.4 api maṅgalahastaśca janaḥ pārśve 'nutiṣṭhati //
MBh, 2, 7, 22.1 stutibhir maṅgalaiścaiva stuvantaḥ karmabhistathā /
MBh, 2, 16, 21.1 maṅgalair bahubhir homaiḥ putrakāmābhir iṣṭibhiḥ /
MBh, 2, 30, 28.2 tathopakaraṇaṃ sarvaṃ maṅgalāni ca sarvaśaḥ //
MBh, 3, 33, 50.1 deśakālāvupāyāṃś ca maṅgalaṃ svasti vṛddhaye /
MBh, 3, 68, 16.2 tenaiva maṅgalenāśu sudevo yātu māciram /
MBh, 3, 86, 23.2 puṇyānām api puṇyo 'sau maṅgalānāṃ ca maṅgalam //
MBh, 3, 86, 23.2 puṇyānām api puṇyo 'sau maṅgalānāṃ ca maṅgalam //
MBh, 3, 89, 11.2 tat samantraṃ sasaṃhāraṃ saprāyaścittamaṅgalam //
MBh, 3, 200, 21.1 bahavaḥ sampradṛśyante tulyanakṣatramaṅgalāḥ /
MBh, 3, 215, 9.1 maṅgalāni ca sarvāṇi kaumārāṇi trayodaśa /
MBh, 4, 3, 9.1 lakṣaṇaṃ caritaṃ cāpi gavāṃ yaccāpi maṅgalam /
MBh, 4, 5, 14.4 atrāyudhānāṃ kṛtasaṃniveśe kṛtārthakāmā jayamaṅgalaṃ ca /
MBh, 4, 27, 24.1 tyaktavākyānṛtastāta śubhakalyāṇamaṅgalaḥ /
MBh, 5, 33, 97.1 damaṃ śaucaṃ daivataṃ maṅgalāni prāyaścittaṃ vividhāṃllokavādān /
MBh, 5, 35, 43.1 śrīr maṅgalāt prabhavati prāgalbhyāt sampravardhate /
MBh, 5, 37, 54.2 na homamantrā na ca maṅgalāni nātharvaṇā nāpyagadāḥ susiddhāḥ //
MBh, 5, 39, 43.1 maṅgalālambhanaṃ yogaḥ śrutam utthānam ārjavam /
MBh, 5, 82, 26.2 pūjāṃ cakrur yathānyāyam āśīrmaṅgalasaṃyutām //
MBh, 5, 88, 13.2 gīrbhir maṅgalayuktābhir brāhmaṇānāṃ mahātmanām //
MBh, 5, 133, 27.3 maṅgalāni puraskṛtya brāhmaṇaiśceśvaraiḥ saha //
MBh, 5, 138, 24.2 japair homaiśca saṃyukto maṅgalaiśca pṛthagvidhaiḥ //
MBh, 5, 147, 21.3 maṅgalāni ca sarvāṇi kārayāmāsa cābhibhūḥ //
MBh, 8, 50, 40.3 samaṅgalasvastyayanam āruroha rathottamam //
MBh, 8, 68, 30.1 maṇyuttamā vajrasuvarṇamuktā ratnāni coccāvacamaṅgalāni /
MBh, 9, 44, 3.1 sarvamaṅgalasaṃbhārair vidhimantrapuraskṛtam /
MBh, 9, 44, 17.2 ābhiṣecanikaṃ bhāṇḍaṃ maṅgalāni ca sarvaśaḥ //
MBh, 9, 61, 34.2 asmābhir maṅgalārthāya vastavyaṃ śibirād bahiḥ //
MBh, 9, 61, 35.2 vāsudevena sahitā maṅgalārthaṃ yayur bahiḥ //
MBh, 12, 39, 12.1 evaṃ rājakuladvāri maṅgalair abhipūjitaḥ /
MBh, 12, 40, 8.2 dadṛśur dharmarājānam ādāya bahu maṅgalam //
MBh, 12, 53, 6.1 tathā yudhiṣṭhirasyāpi rājño maṅgalasaṃhitāḥ /
MBh, 12, 58, 30.1 dṛṣadvatīṃ cāpyavagāhya suvratāḥ kṛtodakāryāḥ kṛtajapyamaṅgalāḥ /
MBh, 12, 59, 66.1 maṅgalālambhanaṃ caiva śarīrasya pratikriyā /
MBh, 12, 72, 5.1 dharmakāryāṇi nirvartya maṅgalāni prayujya ca /
MBh, 12, 91, 7.2 tad eva maṅgalaṃ sarvaṃ lokaḥ samanuvartate //
MBh, 12, 101, 35.2 jayinaṃ suhṛdastāta vandanair maṅgalena ca //
MBh, 12, 103, 4.2 maṅgalāni ca kurvantaḥ śamayantyahitānyapi //
MBh, 12, 139, 18.2 nivṛttayajñasvādhyāyā nirvaṣaṭkāramaṅgalā //
MBh, 12, 212, 45.3 śrutipramāṇāgamamaṅgalaiśca śete jarāmṛtyubhayād atītaḥ //
MBh, 12, 318, 19.2 vipulān abhijāyante labdhāstair eva maṅgalaiḥ //
MBh, 13, 17, 23.1 sarvamaṅgalamaṅgalyaṃ sarvapāpapraṇāśanam /
MBh, 13, 35, 2.2 gīrbhir maṅgalayuktābhir anudhyāyanti pūjitāḥ //
MBh, 13, 44, 52.2 sarvamaṅgalamantraṃ vai mṛṣāvādastu pātakaḥ //
MBh, 13, 68, 7.2 maṅgalāyatanaṃ devyastasmāt pūjyāḥ sadaiva hi //
MBh, 13, 84, 81.2 pavitraṃ ca pavitrāṇāṃ maṅgalānāṃ ca maṅgalam //
MBh, 13, 84, 81.2 pavitraṃ ca pavitrāṇāṃ maṅgalānāṃ ca maṅgalam //
MBh, 13, 101, 21.2 maṅgalārthaṃ sa tenāsya prīto bhavati daityapa //
MBh, 13, 101, 55.2 rākṣasān eva tān viddhi nirvaṣaṭkāramaṅgalān //
MBh, 13, 124, 16.2 maṅgalair bahubhir yuktā bhavāmi niyatā sadā //
MBh, 13, 135, 10.1 pavitrāṇāṃ pavitraṃ yo maṅgalānāṃ ca maṅgalam /
MBh, 13, 135, 10.1 pavitrāṇāṃ pavitraṃ yo maṅgalānāṃ ca maṅgalam /
MBh, 13, 135, 20.2 prabhūtastrikakubdhāma pavitraṃ maṅgalaṃ param //
MBh, 14, 53, 10.2 prāyaścitteṣu māṃ brahmañ śāntimaṅgalavācakāḥ /
MBh, 14, 62, 20.1 teṣāṃ prayāsyatāṃ tatra maṅgalāni śubhānyatha /