Occurrences

Śāṅkhāyanāraṇyaka

Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 11, 8, 2.0 puruṣo maṇiḥ prāṇaḥ sūtram annaṃ granthis taṃ granthim udgrathnāmy annakāmaḥ //
ŚāṅkhĀ, 11, 8, 4.0 aya iva sthiro vasāni traiṣṭubhena chandasā puruṣo maṇiḥ prāṇaḥ svāhā //
ŚāṅkhĀ, 11, 8, 5.0 loham iva sthiro vasāny auṣṇihena chandasā puruṣo maṇiḥ prāṇaḥ svāhā //
ŚāṅkhĀ, 11, 8, 6.0 sīsam iva sthiro vasāni kākubhena chandasā puruṣo maṇiḥ prāṇaḥ svāhā //
ŚāṅkhĀ, 11, 8, 7.0 rajatam iva sthiro vasāni svarājyena chandasā puruṣo maṇiḥ prāṇaḥ svāhā //
ŚāṅkhĀ, 11, 8, 8.0 suvarṇam iva sthiro vasāni gāyatreṇa chandasā puruṣo maṇiḥ prāṇaḥ svāhā //
ŚāṅkhĀ, 11, 8, 9.0 annam iva sthiro vasāni vairājena chandasā puruṣo maṇiḥ prāṇaḥ svāhā //
ŚāṅkhĀ, 11, 8, 10.0 tṛptir iva sthiro vasāny ānuṣṭubhena chandasā puruṣo maṇiḥ prāṇaḥ svāhā //
ŚāṅkhĀ, 11, 8, 11.0 nākam iva sthiro vasāni sāmrājyena chandasā puruṣo maṇiḥ prāṇaḥ svāhā //
ŚāṅkhĀ, 11, 8, 12.0 bṛhaspatir iva sthiro vasāni bārhatena chandasā puruṣo maṇiḥ prāṇaḥ svāhā //
ŚāṅkhĀ, 11, 8, 13.0 brahmeva sthiro vasāni pāṅktena chandasā puruṣo maṇiḥ prāṇaḥ svāhā //
ŚāṅkhĀ, 11, 8, 14.0 prajāpatir iva sthiro vasāny ātichandasena chandasā puruṣo maṇiḥ prāṇaḥ svāhā //
ŚāṅkhĀ, 11, 8, 15.0 sāvitrīr iva sthiro vasāni sarvavedachandasena chandasā puruṣo maṇiḥ prāṇaḥ svāhā //
ŚāṅkhĀ, 12, 4, 5.2 pramāyukaṃ tasya dviṣantam āhur irāmaṇiṃ bailvaṃ yo bibharti //
ŚāṅkhĀ, 12, 5, 1.2 nainaṃ kruddhaṃ manyavo 'bhiyantīrāmaṇiṃ bailvaṃ yo bibharti //
ŚāṅkhĀ, 12, 5, 2.2 śatāyur asmiñ jaradaṣṭiḥ praitīrāmaṇiṃ bailvaṃ yo bibharti //
ŚāṅkhĀ, 12, 5, 3.2 nānyan mithas tasya kuleṣu jāyata irāmaṇiṃ bailvaṃ yo bibharti //
ŚāṅkhĀ, 12, 5, 4.2 nāsminn alakṣmīḥ kurute niveśanam irāmaṇiṃ bailvaṃ yo bibharti //
ŚāṅkhĀ, 12, 5, 5.2 na sūtikā tasya kuleṣu jāyate irāmaṇiṃ bailvaṃ yo bibharti //
ŚāṅkhĀ, 12, 6, 1.2 na hastinaṃ kruddham upaiti bhītim irāmaṇiṃ bailvaṃ yo bibharti //
ŚāṅkhĀ, 12, 6, 2.2 nainaṃ kṛṣṇo 'hir abhisaṃhata irāmaṇiṃ bailvaṃ yo bibharti //
ŚāṅkhĀ, 12, 6, 3.2 pārāvarācchivam asmai kṛṇotīrāmaṇiṃ bailvaṃ yo bibharti //
ŚāṅkhĀ, 12, 6, 4.4 irāmaṇiṃ bailvaṃ yo bibharti //
ŚāṅkhĀ, 12, 6, 5.1 ayaṃ maṇiḥ pratisaro jāmbo jīvāya badhyate /
ŚāṅkhĀ, 12, 7, 2.1 āgād ayaṃ bailvo maṇiḥ sapatnakṣapaṇo vṛṣā /
ŚāṅkhĀ, 12, 7, 3.1 anṛtaṃ me maṇau sūtram aśvināvapi nahyatām /
ŚāṅkhĀ, 12, 8, 1.0 athāto maṇikalpaḥ //
ŚāṅkhĀ, 12, 8, 2.0 bhūtikāmaḥ puṣpeṇa trirātropoṣito jīvato hastino dantān mātrām uddhṛtyāgnim upasamādhāya parisamuhya paristīrya paryukṣya dakṣiṇaṃ jānv ācyottarato 'gneḥ kaṃse maṇiṃ kṛtvā hutvā homān maṇau saṃpātam ānayet //
ŚāṅkhĀ, 12, 8, 2.0 bhūtikāmaḥ puṣpeṇa trirātropoṣito jīvato hastino dantān mātrām uddhṛtyāgnim upasamādhāya parisamuhya paristīrya paryukṣya dakṣiṇaṃ jānv ācyottarato 'gneḥ kaṃse maṇiṃ kṛtvā hutvā homān maṇau saṃpātam ānayet //
ŚāṅkhĀ, 12, 8, 4.0 ata evottaraṃ ṣaḍbhir hṛdayaśūlāgramaṇiṃ pratodāgramaṇiṃ vā muśalāgramaṇiṃ vā khadirasāramaṇiṃ vā māṃsaudane vāsayitvā trirātram ekāṃ vā badhnīyāt //
ŚāṅkhĀ, 12, 8, 4.0 ata evottaraṃ ṣaḍbhir hṛdayaśūlāgramaṇiṃ pratodāgramaṇiṃ vā muśalāgramaṇiṃ vā khadirasāramaṇiṃ vā māṃsaudane vāsayitvā trirātram ekāṃ vā badhnīyāt //
ŚāṅkhĀ, 12, 8, 4.0 ata evottaraṃ ṣaḍbhir hṛdayaśūlāgramaṇiṃ pratodāgramaṇiṃ vā muśalāgramaṇiṃ vā khadirasāramaṇiṃ vā māṃsaudane vāsayitvā trirātram ekāṃ vā badhnīyāt //
ŚāṅkhĀ, 12, 8, 4.0 ata evottaraṃ ṣaḍbhir hṛdayaśūlāgramaṇiṃ pratodāgramaṇiṃ vā muśalāgramaṇiṃ vā khadirasāramaṇiṃ vā māṃsaudane vāsayitvā trirātram ekāṃ vā badhnīyāt //
ŚāṅkhĀ, 12, 8, 5.0 ata evottaraṃ catasṛbhir vṛṣabhaśṛṅgāgramaṇiṃ ghṛtaudane vāsayitvā trirātram ekāṃ vā badhnīyāt //
ŚāṅkhĀ, 12, 8, 6.0 ata evottaraṃ ekayairaṇḍamaṇiṃ tilaudane vāsayitvā trirātram ekāṃ vā badhnīyāt //